________________ गुणानुराग 933 - अभिधानराजेन्द्रः - भाग 3 गुत्तिभेय खेतोः कालो दुःषमारूप:, आदिशब्दात् संहननादिपरिग्रहः, त एव दोषा | गुत्तसूरि पुं०(गुप्तसूरि)त्रैराशिकनिह्नवमतप्रवर्तकरोहगुप्तगुरौ आचार्य, दूषणानि, विघ्नकारित्वात्, ततोऽप्राप्यास्तां तावत्प्राप्तेत्यपेरर्थः / __ आ०का गुणसंपत्परिपूर्णधर्मसामग्री, वर्तमानजन्मनीति गत्यते। परत्र भाविभवो, | गुत्तायरिय पुं०(गुप्ताचार्य) श्रीगुप्तसूरौ, यच्छिष्येण रोहगुप्तेन त्रैराशिकदृष्टिः अपि: संभावने, संभवति एतन्नैव दुर्लभा दुरापा भवति, भव्यानां | समुत्पादिता। कल्प०८ क्षण। मुक्तिगमनमनयोग्यानामिति। उक्तं गुणानुरागरूपं षष्ठं भावसाधोर्लिङ्गम्। गुत्ति स्त्री०(गुप्ति) गोपनं गुप्तिः, स्त्रियां क्तिप्रत्यय: / आगन्तुककचवरध०० निरोधे, आ०म०प्र०) संवरे, विशे० आत्मसंरक्षणे मुमुक्षोरशुभयोगनिग्रहे, गुणसाय पुं०(गुणास्वाद) गुणेष्वास्वादो येषां ते गुणास्वादाः / विषयास्वा ध०३ अधि०। ज्ञा०ा कल्प०। उत्त० संथाराम दलोलुपेषु, आचा,१ श्रु०५ अ०३ उ०) त्रिस्तो गुप्तय:गुणाहिय त्रि०(गुणाऽधिका) गुणैः स्वस्मिन् स्थितैर्विनया-ज्ञानादिभि तओ गुत्तीओ पण्णत्ताओ। तं जहा मणगुत्ती वयगुत्ती कायगुत्ती। रधिके, "गुणहिए वंदणए, छउमत्थगुणा गुण्धे अयाणत्तो'' उत्त०३२ अ०। संजयमणुस्साणं तओ गुत्तीओ पण्णत्ताओ।तं जहा-मण-वयगुणि (ण) त्रि०(गुणिन्) गुणवति, द्वा०१२ द्वा० / 'शूरे त्यागिनि विदुषि काए। च, वसति जनःसचजनाद्गुणी भवति।। गुणवतिधनंधनाच्छ्री:, श्रीमत्या गोपनं गुप्तिर्मनःप्रभृतीनां कुशलानां प्रवर्त्तनमकुशलानां च जायते राज्यम्"॥१॥ आ०म०द्वि०। आ००। निवर्तनमिति / आह च-"मणगुत्तिकाइयाओ. गुत्तीओ तिन्नि गुणिय न०(गुणित) बहुश: परावर्तिते, व्य०३ उ०। समयकेओहिं, पवियारेयररूवा, निहिट्ठाओ जओ भणियं" ||1|| गुणुत्तर न०(गुणोत्तर) गुणश्वासावुत्तरं च गुणोत्तरम् अथवाऽन्येपि गुणा: स्था०३ ठा०१ उ०॥ तिस्रो गुप्तय: प्रतीचाराप्रतीचाररूपाः / व्य०१ उ०॥ शान्तिक्षमादय:, तेषामुत्तरं गुणोत्तरम्। सरागचारित्र, नि०चू००१६ उ०। नि०चू०। “समिओ नियमा गुत्तो, गुत्तो समइत्तणम्मि भइयव्यो / गुणुप्पायण न०(गुणोत्पादन) रसविशेषोत्पादने, भ०७शऋ१ उ०। कुसलवयमुईरतो, संवयगुत्तो विसमिओ वित्ति" |सा एलाश्चतुर्विंशतिगुणोववेय त्रि०(गुणोपपेत) गुणा रम्यतादयः, तैरुपपेतंयुक्तं यत्। औ०। रम्यतादिगुणोपपेत,रा०। विपा०ा प्रशस्तत्वेनोपपते, दक्षत्वप्रियंवदत्वा दण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानां, न तु नारकादीदिभिरुपपेते च। रा० नामित्यत आह-"संजयमएस्साणं' इत्यादि कठ्यम् / उक्ता गुप्तयः / गुण्ठ-उद्-धूल धारक्षादिना वेष्टनप्रकारे, "उर्दूलेगुण्ठ:"||२६| स्था०३ ठा०१ उ० स० आ०म०। प्रवाओघ०। सूत्रकाआव०। उद्भूलेय॑न्तस्य गुण्ठ इत्यादेश: / 'गुण्ठइ' पक्षे-'उद्भूलइ उर्लयति। (मनोगुप्तयादिषूदाहरणानि स्वस्वथाने) संलीनतायाम्, पा०। प्रा०४ पाद: "गुत्तिडिओ पडायं संभइ'' यदा किल गुप्तिणु मनोगुप्त्यादिषु स्थितो गुत्त त्रि०(गुप्त)"कगटमतदपयशयसाचारा७७।इति पलुक्। प्रा०२ पाद। भवति तदा यो गुप्तिप्रत्यय: प्रमादस्तं निरुणाद्धि, तन्निरोधाच तत्प्रत्ययं मनोवाक्कायकर्मभि:-(आचा०१ श्रु०३ अ३ उ०) असंयमस्थानेभ्यो कापि न बध्नाति / बृ०३ उ०। गुप्तिप्रमादे मिथ्याचारप्रतिक्रमणम् / रक्षिते, उत्त०१५ अ०। सूत्र०ा गुप्तित्रयेण स्थिते, उत्त०१५ अ० ध० जीत०। ध०॥ त्रयश्चत्वारिंशगौणाहिंसायाम्, प्रश्न०१ संघ० द्वार / गुप्तयोऽनवद्यप्रतीचाररूपाः / प्रश्न०५ सम्ब०द्वार / वृत्तिकरणादिभिः आत्यन्तिक्यां रक्षायाम्, बृ०१ उ०। ज्ञा०ा रक्षाप्राकारे, स्था०६ ठा०। (कल्प०६ क्षण) गुप्ता बहि: प्राकारावृताः। ज्ञा०१ श्रु०१३ अ०ा प्रज्ञा०| गुत्तिंदिय त्रि०(गुप्तेन्द्रिय) नवब्रह्मचर्यगुप्तयुपूतब्रह्मचारिणि, सूत्र०२ श्रु०२ पराऽप्रवश्ये, जी०३ प्रति० स्वमिभेदकारिणि, रा०। अ०स्वविषयेषु रामादिनेन्द्रियाणामप्रवृत्ते, स्था०६ ठा०। उत्त०। गुत्तकुमार पुं०(गुप्तकुमार) गौतम गोत्रकालकानन्तरजाते गौतमगोत्रीये | गुत्तिकर (गुप्तिकर) गुप्तिकरणशीलो गुप्तिकर: / "हेतुतच्छीलास्थविरे, कल्प 8 क्षण। नुकूलेऽशब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदात् // 5 // 1 / 103 / / गुत्तदुवार त्रि०(गुप्तद्वार) कपाटद्वयोपेतद्वारेषु, बृ.१ उ०। भाकेषाञ्चिद् इति (हैम०) टप्रत्ययः / गुप्तिकारके, आ०म०प्र०ा संयमोऽप्यपूर्वकर्म द्वाराणां स्थगितत्वात् (रा०) अन्तर्गुप्ते, ज्ञा०१ श्रु०१३ अ० स्थान कचवरागमननिरोधेनोपकुरुंते, तत्स्वभावत्वात् गृहशोधने पवनप्रेरितगुत्तपाण (देशी) पितृभ्यो जलालजलिदाने, दे०ना०२ वर्ग। कवचवरागमननिरोधाय वातायनादिस्थगनवत् / आ०म०प्र०।। गुत्तपालिय पुं०(गुप्तपालिक) गुप्ता प्रावेश्या पालि: सेतुर्येषां ते गुप्तपालिकाः / रक्षाकारके, नि,चू,२ उ० जी०३ प्रति। पुराप्रवेश्यबन्धावृते, रा० गुत्तिगुत्त त्रि०(गुप्तिगुप्त) ब्रह्मचर्यगुप्तियुक्ते, गुप्तिभिर्मनोगुप्त्यागुत्तवंभयारि (ण) पुं०स्त्री० (गुप्तब्रह्मवारिन्) गुप्तं नवभिर्ब्रह्मचर्यगुप्तिभी | दिभिर्वसवत्यादिभिर्वा नवभिर्ब्रह्मचर्यगुप्तिभिर्युक्तं वा यत्तथा / प्रश्न०४ रक्षितं, ब्रह्म मैथुनविरमणं चरतीति विग्रहः / स्था० ठा0। गुप्तं संव०द्वार। सत्याऽऽदिनवगुप्तिविराजितम् एवं विधं ब्रह्मचर्य चरतीति / कल्प०६ | गुत्तिमेय त्रि०(गुप्तिभेद) गुप्तेर्वचनगुप्ते दो भङ्गो यस्मात्तद् गुप्तिभेदम् / क्षण। ज्ञा०। ब्रह्मगुप्तियुक्ते ब्रह्मचरणशीले, भ०२ श०१ उ०॥ आर्यानात्रकोद्धाटके वचने, ग०३ अधि०।