SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ गुणट्ठाण 614 - अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण (14) हीरविजय सूरि प्रति विमलहर्षगणिकृतप्रश्नः / इतरगुणस्थानकानां तु जघन्यमन्तर्मुहूर्तमित्यक्षरार्थः। भावार्थ (1) इहोत्तरोत्तरगुणारूढानां जन्तूनामसंख्येयगुण-निर्जराभसक्त्वम्, पूनरयम्योऽनादि-मिथ्यादृरिद्वलितसम्यक्तूमिश्रपुञ्जो वा मिथ्यादृष्टिः उत्तरोत्तरगुणाश्च यथाक्रममविशुद्ध्य-पकर्षविद्धद्धिप्रकर्षरूपाः सन्तो षडविंशति सम्कर्मा सन्नन्मरकरणादिना प्रकारेणोपलब्धौपशमिकसगुणस्थानकान्युच्यन्ते। कर्म०५ कर्म०। म्यक्त्वोऽनन्तानुबन्ध्युदयात्सास्वादनभावनासाद्य मिथ्यात्वं गतः सन् (2) तानि चतुर्दश यदि तदेव सास्वादनत्वं पुनर्लभ्यतेऽन्तरकरणप्रकारेणैव, तदा कम्म विसोहिमग्गणं पडुच चउद्दस गुणट्ठाणापण्णत्ता।तं जहा जघन्यतोऽपि पल्योपमासंख्येयभागोज़ लभते, नार्वाक / किं कारणमिच्छदिट्ठी। यणसम्मदिट्ठी। सम्मामिच्छदिट्ठी अविवरयसम्म मिति चेत्? उच्यते-यतः सास्वादनान्मिथ्वात्वं गतस्य प्रथमसमये हिट्ठी देवविरए, पमत्तसुजए, अप्पमत्तसंजए, नियट्टिअनियट्टि सम्यक्त्वमिश्रपुजौ सत्तायामवश्यं तिष्ठत एव ! न च तयोः सत्तायां वर्तमानयोः पुनरौपशमिकसम्यक्त्वं लभते, तद्भावात्सास्यादनंदूरापावायरे, सुहुमसंपराए, उवसंतमोहे वा, खीणमोहे, सजोगी स्तमेव / यदि पुञ्जद्वयसङ्गावे औपशमिक सम्यक्त्वस्य न लाभस्तर्हि केवली, अजोगी केवली। स०१४ सम०) पल्योपमासंख्येयभागेऽप्यतिक्रान्ते कथं सास्वादनलाभ:? इति चेत्, मिच्छे सासण भीसे, अविरय देसे पमत्त अपमत्ते। उच्यते-इह सम्यक्त्वमिश्रपुञ्जो मिथ्यात्वं गतः प्रतिसमयमुद्वर्तयते, नियट्टिअनियट्टि सुहुमु-वसम खीण सजोगि अजोगिगु गा / / तहलिकं प्रतिसमयं मिथ्यात्वे प्रक्षिपतीत्यर्थः / अनेन च क्रमेणैताबुद(गुण त्ति) गुणस्थानानि, ततः "सूचनात्सूत्रमिति" न्यायात्पदैक य॑मानौ पल्योपमासंख्येयभागेन सर्वथोद्वर्तितौ निःसत्ताकं नीतौ भवतः, देशेऽपि पद समुदायोपचाराद्वा इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः। तहाथा इत्थमेव कर्मप्रकृत्यादिष्वभिहितत्वात्। ततः पल्योपमासंख्येयभागेन मिथ्यादृष्टि गुणस्थानम् 1 सास्वादन सम्यग्दृष्टि गुणस्थानं 2 मिश्रसम्यक्त्वपुञ्जयोरुद्वर्तितयोस्तदन्तेकश्चिजन्तु: पुनरप्यौपशमिकसम्यमिथ्यादृष्टिगुणस्थानम् 3 अविरत सम्यग्दृष्टिगुणस्थानम्, 4 सम्यक्तव मासाद्य सास्वादनत्वं गच्छतीत्येवं सास्वादनस्य पल्योपमादेशविरतिगुणस्थानम् 5 प्रमत्तसंयत-गुणस्थानम् 6 अप्रमत्तसंयत संख्येयभागोऽन्तरं भवतीति / नन्वेकदोपशमश्रेणेः प्रतिपतित: गुणस्थानम् 7 निवृत्तिबादरसंपराय गुणस्थानम् 8 अनिवृत्तिगादरसंप सास्वादनभावमनुभूय यदा पुनरप्यन्तर्मुहूर्तेनैतामेवोपशमश्रेणिं प्रतिपद्य रायगुणस्थानम्, 6 सूक्ष्मासम्परायगुणस्थानम् 10 उपशान्तकषायवीत ततः प्रतिपतितः सास्वादनभावं लभते, तदा जघन्यतोऽल्पमेवान्तरं रागछद्मस्थ गुणस्थानम् ११क्षीणकषायवीतरागछद्मस्थगुणस्थानम् 12 लभ्यते, तत्किमिति पल्योपमासंख्येय भागो जघन्यमन्तरमित्युक्तम्? सयोगिकेवलिगुणस्थानम् 13 अयोगिकेवलिगुणस्थानमिति 14 / तत्र सत्यम्-उपशमश्रेणे: प्रतिपतितो य: सास्वादनत्वं गच्छति, स केवलं गुणा ज्ञानदर्शनचारित्ररूपाजीवस्वभावविशेषाः, स्थानं पुनरत्र तेषां शुद्धि मनुजगतिभावित्वेनाल्पत्वान्नेह विवक्षित इतीतरस्यैव प्रभूतस्य विशुद्धिप्रकर्षापकर्षकृत: स्वरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इति कृत्वा। चतुर्गतिर्त्तित्वादन्तरालचिन्तेति / इतरगुणस्थानकेभ्यश्च मिथ्यादृष्टि गुणानां स्थानं गुणस्थानम् // 2 // कर्म०२ कर्म०। चतुर्दशगुणस्थानकेषु सम्यगमिथ्यादृष्टिअविरतसम्यग्दृष्टिदेशविरतप्रमत्ता प्रमत्तोपशमश्रेणिसमारोहन् जन्तुः किं क्रमेण, एकादिव्यवधानेन वा चतुर्दशं गुणस्थानम् गतापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहलक्षणेभ्य: परिभ्रष्टः स्पर्शतीति? प्रश्ने, उत्तरम्-चतुर्दशगुणस्थानकेषु समारोहन जन्तुः कि पुनर्जघन्यतोऽन्तर्मुहूर्तेऽतिक्रान्ते तान्येव गुणस्थानकानि लभन्ते, इति क्रमेण, एकादिव्यवधानेन वा चतुर्दशगुणस्थानं स्पृशतीति यत्युष्ट, तत्र तेषां जघन्यतोऽन्तर्मुहूर्तमेवान्तरालं भवति तथाहि-कश्चिजीय अनादिमिथ्यादृष्टिस्तावचतुर्थं गुणस्थानकं याति, न तु द्वितीयतृतीये, उपशमश्रेण्यारूढ: सन्नुपशान्तत्वमपि संप्राष्य प्रतिपतितो मिथ्यादृष्टित्वं तदनु यदि उपशमश्रेणिमारभते तदैकादशं यावत्क्रमेण याति। यदि च यावदवाप्नोति, ततो भूयोऽप्यन्तर्मुहूर्तेन तान्येवोपशान्तगुणस्थानाक्षपकस्तदैकादशं विहाय चतुर्दशं यावत्रमेणेति विज्ञायते ।विशेषस्तु न्तानि यदाऽऽरोहति, तदा शेषाणां सास्वादनमिश्र गुणस्थानकवर्जितानां विशेषावबोधकशास्त्रगम्य इति। इति गुणविजय गणिकुतप्रश्नस्यात्तरम् / गुणस्थानकानां प्रत्येक जघन्यत आन्तमौहूर्तिकमन्तरं भवति, ही०३ प्रका० एकस्मिश्च भवेवारद्वयमुपशमश्रेणिकरणं समनुज्ञातमेव। उक्तं च "एगभवे (3) अन्तरम् इहोत्तरोत्तरगुणारूढानां जन्तूनामसंख्येयगुणनिर्जरा दुक्खुत्तो, चरित्तमोहं उवसमिज्जा" तत्र सास्वादनं प्रति जघन्यान्तरभाक्त्वमुक्तमुत्तरोत्तरगुणाश्च यथाक्रममविशुद्ध्यप-कर्षविशुद्धप्रकर्ष स्योक्तत्वात, श्रेणिप्रतिपतितस्य च मिश्रगमनाभावत्तयोर्वर्जनमुक्तं, स्वरूपा: सन्तो गुणस्थान्यान्युच्यन्ते, अतस्तेषां गुणस्थानकानां श्रेणिगमनाभावे तु मिश्रस्य सास्वादनवर्जशेषगुणस्थानकानां च जघन्यमुत्कृष्टं चान्तरालं प्रतिपादयन्नाह मिथ्यादृष्ट्यादीनामप्रमत्तान्तानां परावृत्य परावृत्यगमनत आन्त मौहूर्तिकमन्तरं प्राप्यते। क्षपकक्षीणमोहसयोगिकेवल्ययोगि केवलिनां पलियासंखंसमुहू, सासण अयरगुण अंतरं हस्सं। त्वन्तरचिन्ता नास्ति, तेषां प्रतिपातस्यैवाभावादिति / उक्त गुरु मिच्छि वे छसट्ठी, इयरगुणे पुग्गलद्धंतो // 4 // जघन्यमन्तरं सर्वगुणस्थानकानाम् / इदानीमुम्कृष्टमनन्तरमाह इह 'भामा सत्यभामेति' न्यायात्, पल्य: पल्योपमा संख्यांशोऽन्मुहूर्त "गुरुमिच्छि वे छसट्ठी' इत्यादि। गुरु उत्कृष्टमन्तरम्। (मिच्छित्ति) चजघन्यमन्तरमिति योगः। केषमिति? आह-सास्वादनाश्चेतरगुणाश्च मिथ्यात्वे मिथ्यादृष्टि-गुणस्थानकस्य द्वेषट्षष्टी षट्षष्टिद्वयम्। अयमत्र अवशिष्टगुणस्थानकानि सास्वादनेतर गुणास्तेषाम् / प्राकृतत्वादत्र भावार्थ:-य: कश्चिजन्तुर्विशुद्धि-वशान्मिथ्यादृष्टित्वं परित्यज्य विभक्तिलोप: / अन्तरं विवक्षितगुणस्थानावस्थिते: प्रच्युतानां सम्यक्त्वं प्रतिपन्नस्ततः सागरोपमषट्षष्टिपगमाणमुत्कृष्ट सम्यक्त्वपुनस्तत्प्राप्तेर्व्यवधानमन्तरालगिति यावत् / हस्वं जघन्यम् / तत्र कालं प्रतिपाल्यान्तर्मुहमर्तमेकं सम्यग्मिथ्यात्वं गच्छति। ततो सास्वादनगुणस्थानकस्य जघन्यमन्तरं पल्योपमासंख्येयभागः, भूयोऽपि सम्यक्त्वमासाद्यसागरोपमषट्षष्टिं यावत्तदनुपाल्य ततऊर्द्ध
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy