SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ गारव 871 - अमिधानराजेन्द्रः - भाग 3 गावि ऋद्धिरससातरूपं, ततोऽभूगौरवत्रयम्। विप्पगाल-पलावा:"IVI३१। इति गालादेश:। 'गालइ' नाशयति। नित्यवासी स तत्रासीदतो लौल्याद्विशेषतः॥३॥ प्रा००४ पाद। आयुःक्षये स मृत्वाऽभूद्, यक्षो निर्धमने पुरः। गालण न०(गालन) धनमसृणवस्त्रान्तेिन शुद्धिकरणे, विध्वंसने च / नि०१ वर्ग। आचा०॥ गालने, प्रश्न०१ आश्र० द्वार। ज्ञात्वा चाध: स्वं शिष्यान् स्वान्, संज्ञाभूमिमुपगतान् // 4 // तच न कार्यम्दृष्ट्वा प्रासारयद्दीर्घा, जिह्वां बोधयितुं सुधीः। जे भिक्खू वियडं गालेइ गालावेइ गालियमा दिजमाणं तेष्वेकः सात्विकः साधु रूचे त्वं कोऽसि गुह्यक!?॥५॥ पडिगाहेइ पडिग्गहतं वा साइजइ७॥ सऊचे वो गुरुर्मृत्वा, लौल्यादीदृक् सुरोऽभवम्। परिपूणगादीहिं गालेति, तस्सचउलहं, आणादियाय दोसा। नित्यवासं ततो यूयं, परित्यज्य कृतोद्यमाः // 6 // जे भिक्खू वियडतं, गालिखा तिविहकरणजोगेणं / विहरध्वं क्रियानिष्ठा:, लब्ध्वं मा स्म दुर्गतिम् / सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 22 // श्रुत्वा गुरुवचो दृष्ट-प्रत्यया गौरवेषुते // 71, अप्पणो गालेइ, अण्णेण वा गालावेइ, गालें तमणुमोदेति / एतं तदेवाऽऽवेद्य भव्यानां, व्यहार्दुस्त्यक्तगौरवाः / वितहकरणे इमे दोसा, सेसं कंठं। आ०का आव० संथा। ध०। प्रश्न आतु० स०। सूत्र०। इहरह वि ताव गंधो, किमु गालिंतम्मि जं च उज्झिमिया। परिवारगौरदे०व्य०। खोलेसु पकसम्मिय, पाणादिविराहणा एव // 23 // परिवारइविधम्मक-हवादिखमगा तहेव नेमित्ती। (इहरह त्ति) अगालिजंतस्स विगंधो, गालिञ्जते पुण सुटुतरं गंधो, विजा रायणिए गा-रवो इत्ति अट्टहा होई।। खोलपक्कसेसु उज्झिमाणेसु उज्झिमिता भवति / मज्झस्स हेट्ठाऽधोय परिवारगौरवम् 1 ऋद्धिगौरवम् 2 धर्मकथकोऽहमिति गौरवम् 3 गीमादिकिट्टिसं खोलेसु राए किण्णमादि किट्टिसं पक्कसं अण्णं च वाद्यऽहमिति गौरवम् 4 क्षपकाऽहमिति गौरवम् 5 नैमित्तिकोऽहमिति खोलपक्कसेसु छमिजमाणेसु मक्खिगपिपीलिगाविहारणा, मधुविंदोवगौरवम् 6 विद्यागौरवम् 7 रत्नाधिकतागौरवम् 8 इत्येवममुना क्खाण उभयप्राणिविहारणा। प्रकारेणाष्टधाऽष्टप्रकारं गौरवं भवति।व्य०३ उ०। आदरे, प्रश्न०२ आश्र० वितियपदं गेलण्णे, वेलुएसे तहेव सिक्खाए। द्वार / गर्वे, स्था०१०ठा एतेहि कारणेहि,जयणा इमा तत्थ कातव्या // 24|| गारवकारण न०(गौरवकारण)गर्वनिबन्धने, वृ०१ उ०। गारवट्ठ त्रि०(गौरवार्थ) गौरवनिमित्ते, ''एयाणि गारवट्ठा, कुणमाणे कारणेइमाए जयणाएगेण्हेजआभिओगियं बंधे" पं०व०४ द्वार। पुथ्वपरिगालियंत स्स गवेसण पढमताए कायव्वा। गारवदाण न०(गौरवदान) गौरवेण गर्वेण यद्दीयते तगौरवदानम्। दानभेदे, पुव्वापरगालेय स्सा तीतो अप्पणा गाले // 25 // "नटनर्तमुष्टिकेभ्यो, दानं संबन्धिबन्धुमित्रेभ्य: / यद्दीयते यशोऽथ, गर्वण रिजूरितिकण्ठ्यातु तद्भवेद्दानम्"|१|| स्था०१० ठा०। सव्वेवियडसुत्ता जहा णिद्दोसा सदोसा भवंति तहा आहगारववंदण न०(गौरववन्दन) चतुर्दशेवन्दनकदोषे, प्रवन कारणगहणे जयणा,दत्ती दूतिज गालणं चेव। चतुर्दशदोषमाह कीयादी पुण दप्पे, कज्जो दा जोगमकरें तो // 26 // "गारव सिक्खाविणीओऽहं"(१६०)(गारव त्ति) गौरवनिमित्तं दत्तीसुत्त: दूइज्जणासुत्तं, गालणासुत्तं च। एते सुत्ता कारणिया। एतेषु वन्दनकमिति। कथं तदिति। आह-'"सिक्खाविणी ओहं ति'' शिक्षा कारणेसु वियडघेप्पइ, गहणे णिद्दोसाजयणंकरतो,जयणं अकरेंतस्स वन्दनकप्रदानादिसामाचारीविषया, तस्यां विनीतः कुशलोऽहमित्य दोसा भवंति / कीयगडपामिच्चपरियट्टिअज्जादिया पुण सुत्ता दप्पतो वगच्छन्त्वमी सर्वेऽपि साधव इत्यभिप्रायवान् यथावदावर्त्ताधाराधयन् / पडिसिद्धा, दप्पतो गेहति सदोसा कज्जे अववादतो गेण्हंतो जति यत्र वन्दते तगौरववन्दनकमित्यर्थः। प्रव०२ द्वार। आव01 आ०चू० तिणि वारा सुद्धं सगणं पउंजंति, पणगपरिहाणी पउंति, ता वृ०॥ धन सदोसो ! नि०यू०१६ उ०) गारवविसेसजोग पुं०(गौरवविशेषयोग) गुरुत्वस्य पूजनीयत्वस्याऽधिक गालणा स्वी०(गालना) गर्भपातनप्रकारे, येन गर्भो द्रवीभूय क्षरति / सम्बन्धे, षो०१० विव० विपा०१ श्रु०१ अ० गारविय त्रि०(गौरवित) ऋध्यादिगौरवं संजातमस्येति / ऋद्धिरससा- गाली स्त्री०(गाली) चकारमकारादिकायामसदाचि, प्रव०३८ द्वार।स्था०। तानामन्यतमेन गौरवेण गुरुतरे, सूत्र०१ श्रु०१ अ०१ उ०। चं०प्र०) "ददतु ददतु गाली गालिमन्तो भवन्तो, बयमिह तदभावान्नैव दाने गधा समर्था: "|| उत्त०२ अन गारिहत्थिया स्त्री०(गार्हस्थी) गृहस्थानामियं भाषा गार्हस्थी, पुत्र-मामक- 1 गानेमाण त्रि०(गालयत्) अतिवहयति, भ०६ श०३३ उ०। भागिनेयेत्यादिः / तस्यां भाषायाम, प्रव०२३५ द्वार। गावाण पुं०(ग्रावन्) "पुंस्यन आणो रातवच"||३।१६। इत्यन्नन्तस्य गारलन०(गारुड) मन्त्रशास्त्रभेदे, स्था०६ ठा०) आणादेश: / पाषाणे, प्रा०३ पाद। गिरौ च / है। वाचा गालन श्धा० / अदर्शने, णिचा / तस्य "नशेर्विउड-नासव-हारव- गादी स्त्री० (गो) गव्याम्, रा०। आ० म०! (गो दृष्टान्तः
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy