SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ गामिल्लय ८७०-अभिधानराजेन्द्रः - भाग 3 गारव गामिल्लय त्रि०(ग्रामीण) ग्रामे भवः। "मिल्लडुल्लौ मवे"||बा१६३। संथयमादी दोसा, हवंति धी मुम ! को व तुह वंधू ? इति नाम्न: पर इल्लप्रत्यय: / प्रा०२ पाद / ग्रामभवे मनुष्ये, "ते य मिच्छत्तं दियवयणे, ओभावणता य सामि ति॥ गामिल्लए भण्णइ" आ०म०प्र०। भ्रातृमामकादीनि वचनानि ब्रुवाणेन संस्तव: पूर्वसंस्तवादिरूपः कृतो गामेयग त्रि०(ग्रमेयक) ग्रमजाते, ग्रामेयकास्तिर्यञ्चो द्विधाकुत्सिता भवति। ततश्च प्रतिगन्धादयो बहवो दोषा भवन्ति / अम्ब ! तात! इत्यादि जुगुप्सिताश्च / बृ०१ उ०। (ग्रामेयकोदाहरणम् 'अणणुओग' शब्दे प्र० ब्रुवतः श्रुत्वा लोकाश्चिन्तयेत्-अहो ! एतेषामपि मातापित्रादय: भागे 286 पृष्ठे निरूपितम्) पूजनीयाः, अविरतिकाश्च मन्त्रयन्तो भूयस्तरा दोषाः / यद्वागायन०(गात्र) शरीरे, उत्त०२ अशरीरावयवे, सूत्र०२ श्रु०२ अग ज्ञा०) सद्गृहस्थस्तेनासद्भूतसंबन्धोद्धटनेन रुष्टो यात्-धिग्मुण्ड! कस्तवात्र औला "गायस्सुव्वट्टणाणि य" गात्रस्य कायस्योद्वर्त्तनमेवानाचरितानि बन्धुः स्वजनोऽस्ति ? येनैवं प्रलपसि ? उपलक्षणामदम् अरे ! हरे! उत्तनानि पङ्कापनयनलक्षणानि। दश०३ अ० इत्यादि ब्रुवतः परो ब्रूयात्-त्वं तावन्मां न जानीषे कोऽहमस्मि, ततः गायगंठिमेय पुं०(गात्रग्रन्थिभेद) ग्रत्रान्मनुष्यशरीरावयवविशेषात् कट्यादेः किमेवमरे इत्यादि भणसि ? एवमसंखडादयो दोषाः / द्विजवचने च सकाशत् ग्रन्थिं कार्षापणादिपोट्टलिां भिन्दन्त्याच्छिन्दन्तीति ब्राह्मण ! इत्येवमभिधाने मिथ्यात्वं भवति। स्वामिन् ! इत्याद्यभिधानेच गात्रग्रन्थिभेदकाः / ग्रन्थिच्छेदकतस्करेषु, औ०। ज्ञा शरीरविनाश प्रवचनस्यापभ्राजना भवति / गतमगारस्थित वचनम् / गृहस्थवचनं कारिषु च / रा० देशीभाषामाश्रित्य भणेत्। वृ०६ उ०। ('अवयण' शब्दे प्रथमभागे 766 गायदाहपुं०(गात्रदाह) नीरोगीकरणार्थपशूनां गावदग्धताकरणे, तत्स्थाने पृष्ठे चतुगुरुका: प्रायश्चित्तमुक्तम् ) च। "जराइरोगमरंताणं गोरुआणं रोगपसवणत्थं जत्थ गाआ डज्झंति अथार्यागृहस्थभाषाभाषणे दोषमाहतंगायदाहं भण्णति" नि०चू०३ उ०) गायपच्छणण न०(गात्रप्रक्षणन) शरीरस्य चीरणे प्रश्न०५ संब० द्वार। जत्थय निहत्थभसा-हि भासए अजिआ सुरुट्ठा वि। गायभंग पुं०(गात्राभ्यङ्ग) तैलादिना गात्रस्याभ्यञ्जने, दश०३ अ० तं गच्छं गुणसायर!, समणगुणविवजिअं जाण // 111|| गायम्भंगण न०(गात्राभ्यञ्जन) सहस्रपाकतैलादिभिः गात्रस्याभ्यङ्गे, यत्रच सुरुष्टाऽपि कथमपि कारणवशेन भृशं रोषंगताऽपि, किं पुनररुष्टा, आचा०१ श्रु०६ अ०४ उ० आर्या गृहस्थभाषाभिः 'तव गृह ज्वलतु' 'तवशवकर्षयामि' 'तवाक्षिणी गायरी (देशी) गर्गर्याम् दे०ना०२ वर्ग। स्फुटिते' 'तव पादौ कृत्तौ स्तः' इत्यादि कठोरसावद्यरूपाभिषिते, हे गायलहि स्त्री०(गाययष्टि) तनुलतायाम्, सम्म०२ काण्ड। गुणसागर ! तं गच्छं श्रमणगुणविवर्जितं जानाहीति गाथाच्छन्दः / ग०२ गार पुं०(गार) पाषाणशृङ्गिकायाम, वृ०४ उ० करके, व्य०४ उ०। अधिo अगार न०। प्राकृतेऽकारलोपः / गुहे, सूत्र०१ श्रु०२ अ०३ उ०। गारथी स्त्री०(अगारस्त्री) अविरतिकायाम, वृ०३ उ० "गारभावसंतेहिं" अगारं गृहं तदाद्यक्षरलोपाद् गारमित्युच्यते। | गारद न०(गौरव) गुरार्भाव: कर्मवेति गौरवम्। आच गौरवे'1८1१।१६३। अगारभावसद्धिः सेवमानैः। आचा०१ श्रु०५ अ०३ उ०। इत्यौतआत्वम्।प्रा०१ पादा प्रतिबन्धे, अभिलाषेचा आ० चू०४ अ०।तत्र गारइल्ल त्रि०(गौरववत्) गौरवाणि ऋद्धिरससातलक्षणानि विद्यन्तेयस्य द्रव्यभावभेदभिन्नं गौरवं वज्रादेः भावगौरवमभिमानलोभाभ्यामात्मस गौरववान्। गौरवान्विते, कर्म०१ कर्मा नोऽशुभभावगौरवं संसारचक्रवालपरिभ्रमणहेतुकर्मनिदानमिति भावार्थः। गारत्थपुं०(अगारस्थ) गृहस्थे, नि०चू०१ उ०। आव०४ अ01 गारत्थिय पुं०(अगारस्थित) अगारं गेहं तद्वृत्तयोऽगारस्थिता:। गृहिषु, तओगारवा पन्नत्ता।तुजहा-इडिगारवे,रसगारवे,सातागारवे। स्था०६ ठा०। वृ०॥ मरुकादिभिक्षाचरे, नि०चू०२ उ०। तत्र. ऋद्ध्या नरेन्द्रादिपूजालक्षणया, आचार्यत्वादिलक्षणया गारत्थियवयणन०(अगारस्थितवचन) अगारस्थिता गृहिणस्तेषांक्चनम् / वाऽभिमानादिद्वारेण गौरवं ऋद्धिगौरवम्, ऋद्धिप्राप्त्यऽतिमानप्राप्तिप्राबृ०१ उ०। मामकभागिनेयेत्यादिभणने, स्था०६ ठा०। र्थनाद्वारेणाऽऽत्मनोऽशुभोयवो भावगौरवमित्यर्थः। एवमन्यत्रापि, नवरं अथागारस्थितवचनमाह रसो रसनेन्द्रियार्थो मधुरादिः, सातं सुखमिति / अथ वा-ऋद्ध्यादिषु अरें! हरें!वुभण ! पुत्ता!, अव्यो ! वप्पो ! त्ति भाय ! माम! त्ति। गौरवमादर इति / स्था०३ ठा०४ उ०) भट्टी! य सामि ! भोगिय !, लहुओ लहुआ य गुरुआ य॥ ऋद्ध्यादिगौरवे च दृष्टान्तःअरे! इति वाहरे ! इति ब्राह्मण ! इति वा पुत्र! इति वायद्यामश्चणवचनं "मथूरामागमन्मङ्गुराचार्यः श्रुतपारगः। व्रते तदा मासलघु। अव्यो! वप्पो!' भ्रातः! मामक! उपलक्षणत्वादम्ब ! भागिनेय ! इत्यादीन्यपि यदि वक्ति तदा चतुर्लघु / अथ भदिन् ! धर्मोपदेशवान् लब्ध्या, भविकप्रतिवोधकः / / 1 / / स्वामिन् ! भोगिन् ! इत्यादीनि गौरवगर्भाणि वचांसिवते तदा चतुर्गुरुका समृद्धा: श्रावका भक्त्या, भोज्यानि सरसानि च। आज्ञादयश्च दोषाः। सुखेनावस्थितिस्तत्र, तस्याभूत्सर्वकालिकी // 2 //
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy