SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ द्रणधर 818 - अभिधानराजेन्द्रः - भाग 3 गणधर नंदा य वरुणदेवा, अइभद्दा मायरो चेव // 71 / / सम्प्रति सर्वायुष्कमाहआधानां त्रयाणां गणभूतां माता पृथिवी, व्यक्तस्य वारुणी, सुधर्मस्य बाणउई चउहत्तरि, सत्तरि तत्तो भवे असीई / भहिला, मण्डिकमौर्यपुत्राणां विजयादेवा पितृभेदेन, धनदेवे हि एगं च सयं सत्तो, पणनउई चेव तेसीई||७|| पञ्चत्वमुपगते मण्डिकपुत्रसहिता मौर्येण धृता, ततो मौर्यो जातः / अट्ठात्तरं च वासा, तत्तो वावत्तरिं च वासाई। अविरोधश्च तस्मिन् देशे इत्यदूषणम्। जयन्तीनामा अकम्पितस्य, नन्दा अचलभ्रातः, वरुणदेवा मेतार्यस्य, अतिभद्रा प्रभासस्य। बावट्ठी चत्ता खलु, सव्वगणहराउयं एयं // 76 / / संप्रति गोत्रद्वाराभिधानार्थमाह इन्द्रभूते: सर्वायुर्द्विनवतिचर्षणि, अग्निभूतेश्चतुःसप्ततिः, वायुभूते: तिनिय गोयमगोत्ता, भारद्दाअग्गिवेसवासिट्ठा। सप्ततिः, व्यक्तस्य अशीतिः, सुधर्मस्य एकं वर्षशतं. मण्डिकस्य पञ्चनवतिवर्षाणि, मौर्यपुत्रस्याशीतिः / अकम्पितस्याष्टासप्ततिः, कासवगोयमहारिय, कोडिन्न दुगं च गोत्ताइ // 72 // अचलभातुर्दासप्ततिः, मेतार्यस्य द्वाषष्टिः, प्रभासस्य चत्वारिंशत् / एवं अत्र आद्या गणभृतो गौतमगोत्राः भारद्वाजो व्यक्तः, अग्निवैश्यायनः | क्रमेण गणधराणां सर्वायुष्कमिति। आ०म०वि०। आव०। सुधर्मः, वासिष्ठो मण्डिकः, काश्यपो मौर्यिकः, गौतमोऽकम्पित:, हारीतो थेरेणं इंदभूतीबाणउइवासाइंसव्वाउयं पालइत्ता सिद्धे बुद्धे / / अचलभ्राता, कौण्डिन्यो मेतार्य: प्रभासश्च / अधूना अगारपर्यायद्वारप्रतिपादनार्थमाह स्थविर इन्द्रभूतिर्महावीरस्य प्रथमगणनायकः / स च गृहस्थपर्याय पञ्चाशतं वर्षाणि, त्रिंशत्छास्थपर्याय, द्वादशं च केवलित्वंपालयित्वा पन्ना छायलीसा, वायाला हॉति पन्नपन्ना या सिद्ध इति सर्वाणि द्विनवतिरिति। स०६२ समा पणसट्ठीवावन्ना, अडयालीसा य छायाला // 73|| थेरे णं अग्निभई गणहरे चोवत्तरि वासाइं सव्वाउयं पालइत्ता छत्तीसा सोलसगं, आगारवासो भवे गणहराणं / सिद्धे० जाव प्पहीणे॥ छउमत्थपरीयागं, अहकम कित्तइस्सामि / / 74|| तत्राऽग्गिभूतिरिति महावीरस्य द्वितीयो गणधर: गणनायकः, तस्येह इन्द्रभूतेरगारपर्याय: पञ्चाशद्वर्षाणि, अग्निभूते: षट्चत्वारिंशत्, चतु:सप्ततिवर्षाण्यायुः / अत्र चायं विभाग:-षट्चत्वारिंशद्वर्षाणि वायुभूतेाचत्वारिंशत् व्यक्तस्यपञ्चाशत्, सुधर्मणः पञ्चाशत्, मण्डिकस्य गृहस्थपर्यायः, द्वादश छद्मस्थपर्याय:, षेडश केवलिपर्याय इति / पञ्चषष्टिः, मौर्यस्य द्विपञ्चाशत्, अकम्पितस्याऽष्टाचत्वारिंशत्, स०७४ सम। अयलभ्रातुःष्ट्चत्वारिंशत, मेतार्यस्य षअत्रिंशत, प्रभासस्य षोडश।। थेरेणं अकंपिए अट्ठहत्तरं वासाइं सव्वाउयं पालइत्ता सिद्धे० अत ऊर्द्धवं छद्मस्थपर्यायं यथाक्रम कीर्तयिष्यामि। जाव प्पहीणे / / प्रतिज्ञातमेवाह अकम्पित:स्थविरो महावीरस्याऽष्टमो गणधरः, तस्य चाष्टसप्ततिवर्षाणि तीसा वारस दसगं, वारस वायल चोड़सदुगं च। सर्वायुः / कथम् ? गुहस्यपर्यायें अष्टचत्वारिंशत्, छद्मस्थापपर्याये नव, नवगं वारस दस अत्थट्टगं च छउमत्थपरियाओ / / 7 / / केवलिपर्याये चैकविंशतिरिति। स०७८ समका इन्द्रभूतेश्छद्मस्थपर्यायस्त्रिंशद्वर्षाणि, अनिभूतेदश, वायुभूतेवर्ष . आगमद्वारप्रतिपादनार्थमाहदशकं, व्यक्तस्य द्वादश, सुधर्मणो द्वाचत्वारिंशत् मण्डिकस्य चतुर्दश, सव्वे माहणा जया, सव्वे अज्झावया विऊ। अकम्पितस्य वर्षनवकं, अचलभ्रातुदश वर्षाणि मेतार्यस्य दश, सव्वे दुवालसंगीय, सव्वे चोद्दसपुविणो॥७७।। प्रभासस्य वर्षाष्टकम् एषामेव यथाक्रमं छद्मस्थपया।यः। सर्वे ब्राह्मणा जात्या: प्रशस्तजातिकुलोत्पन्ना। तथा सर्वे अध्यापका केवलिपर्यायपरिज्ञानोपायमाह उपाध्यायाः, विदन्तीति विदो विद्वांसः, चतुर्दशविद्यास्थानछउमत्थपरीयागं, अगारवासंच वुक्कसित्ताणं। पारगमनात्। तानि चतुर्दशविद्यास्थानान्यमूनि-"अङ्गानि सवाउयस्स सेसं, जिणपरियागं वियाणाहि॥७६|| वेदाश्चत्वारो, मीमांसा न्यायविस्तरः / धर्मशास्त्र पुराणं च, विद्या छद्मस्थपर्यायभगारवासं च व्यवकलय्य यत् सर्वायुष्कस्य शेषं तच्च ह्येताश्चतुर्दश"||१|| तत्राऽङ्गानि षट्। तद्यथा-शिक्षा, कल्पो, व्याकरण, जिनपर्यायं विजानीहि। निरुक्तं, छन्दो, ज्येतिषं चेति / एतेन गृहस्थागम उक्तः / सचायं जिनपर्याय: लोकोत्तरागमप्रतिपादनार्थमाह सर्वे द्वादशाङ्गिनः, तत्र स्वल्पेऽपि बारस सोलस अट्ठा-रसेव अट्ठारसेव अटेव। द्वादशाङ्गाध्ययने द्वादशाङ्गिनोऽभिधीयन्ते। ततः संपूर्णद्वादशाङ्ग ज्ञापसोलस सोलसतह ए-गवीस चोद्दस सोलस य॥७७।। नार्थमाह-सर्वे चतुदर्शपूर्विणः। परिनिर्वाणद्वारमाहइन्द्रभूतेः केवलिपर्यायो द्वादशवर्षाणि, अग्निभूते: षोडश, वायुभूतेरष्टादश, व्यक्तस्यष्टादश, सुधर्मणोऽष्टौ, मण्डिकस्य षोडश, मौर्यपुत्रस्य परिनिव्वुया गणहरा, जीवंते नायए न व जणाओ। षोडश, अकम्पितस्य एकविंशतिः, अचलभ्रातुश्चतुर्दश, मेतार्यस्य इंदभूइ सुहम्मो य, रायगिहे निव्वुए वीरे॥७८|| षोडश, प्रभासस्य षोडशा जीवति ज्ञातके ज्ञातकुलोत्पन्ने, वीरे भगवति, नव जनाः, इन्द्रभू
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy