________________ गच्छ 805 - अमिधानराजेन्द्रः - भाग 3 गच्छ वास यद्येवं तर्हि जिन कल्पो महर्द्धिकतर इत्यापत्रम्, नैवम्, यत आह- / केषांञ्चिन्मार्गानुयायि, किं वा सर्वेषां शौनिक-लुब्धकधीवराध्यवरयणायर इव गच्छो, निप्फादअनाणदंसणचरित्ते। सयवत्पापहेतुः ?||12| एएण कारणेणं, गच्छो उ भवे महिड्डीओ॥ उत्तरम्-एतेषां नमस्कारपाठ-बन्दिमोचन-ब्रह्मपालनादिकं किञ्चित्केषा चिन्मार्गानुयायि किंवा सर्वेषां शौनिक-लुब्धक धीवराध्यवसायवत्पापरत्नाकरइव जिनकल्पिकादिरत्नानामुत्पत्तिस्थानं यतो गच्छे वर्त्तते, हेतुरिति वचः सतां वक्तुमेवानुचितमिति किं प्रतिवाचसा ?||12|| निष्पाद कश्च ज्ञानदर्शनचारित्रेषु तेन कारणेन गच्छो महर्द्धिकः / प्रश्न-परपाक्षिकसंपादितस्तोत्रादिकं मातङ्ग-तुरुष्कादिसंपादित इदमेव भावयति रसवतीवदनास्वाद्यमेव, कश्चिद्विशेषो वा ? // 13 // रयणेसु बहुविहेसुं, नीणिज्जतेसु नेव नीरयणो। उत्तरम्-परपाक्षिकसंपादितस्तोत्रादीनां मातङ्गतुरुष्कादिसंपादितरसअतरो तीरइ काउं, उप्पत्ती सो य रयणाणं / / वत्युपमानं सतां वक्तुमेवानुचितमिति किं प्रतिवचनेन ? // 13 // इय रयणसरिच्छेसुं. विणिग्गएK पि नेव नीरयणो। प्रश्न-तपागणसम्बन्धिश्राद्धः स्वकीय-स्वकीयेतरचैत्येषु चन्दनादिक जायइ गच्छो कुणइ य, रयणब्भूते बहू अन्ने / मुञ्चति, तत्र स्वकीयचैत्ये लाभहेतुरन्यत्र पापहेतुः, किं वोभयत्र साम्यम्॥१४॥ न तरीतुं शक्यते इति अतरो रत्नाकरः, स यथा बहुविधेषु रत्नेषु उत्तरम्-तपापक्षीयः श्राद्धः स्वकीयेषु परकीयेषुवा चैत्येषु चन्दनादि मुञ्चति, विष्कास्यमानेष्वपि नैव नीरत्नो रत्नविरहितः कर्तुं शक्यते / कुतः?, तत्र स्वकीयेषु यथा लाभस्तथा श्रीपरमगुरुपादेरादेयतया ऽऽदिष्टेषु इत्याह-यत उत्पत्तिराकरोऽसौ रत्नासौ रत्नानाम् / 'इय' एवं परकीयेष्वपि लाभ एव ज्ञातोऽस्ति न तु पापम् / / 14 / / गच्छरत्नाकरोऽपि रत्नसदृक्षेसु जिनकल्पिकादिषु विनिर्गतष्वपि नैव प्रश्न-द्वितीयादिपश्चपर्वी श्राद्धविध्यादिस्वीयग्रन्थातिरिक्त ग्रन्थे नीरत्नो जायते, आचार्यादिरत्नानां सर्वदैव तत्र सद्भात् / करोति च क्वास्ति ?||15 // पश्चादपि बहूनन्यान् साधून् रत्नभूतानिति गच्छो जिनकल्पिकश्च उत्तरम-द्वितीयादिपपा उपादेयत्वं संविनगीतार्थाऽऽचीर्णतया संभाव्यते, उभावपि महर्द्धिकौ / वृ०१ उ०। अक्षराणि तु श्राद्धविधेरन्त्र दृष्टानि न स्मरन्ति // 15 // प्रश्नः- तन्मध्यस्थः (क्षपणकादिदशमध्यस्थः)कश्चिद् ज्ञान-दर्शन गच्छइल्ल त्रि०(गामिन्) गमनशीले,प्रा०४ पाद / चारित्र-तपःप्रभृति शुभं कुर्वतां सङ्कस्थानां सान्निध्यम्, तदन्यस्तु गच्छंत त्रि०(गच्छत्) पथिा वहति, आया०२ श्रु०१ अ०३ उ०। वैपरीत्यं करोति, तयोः साम्यं न वेति ?||7|| गच्छगय त्रि०(गच्छात) गच्छमध्यवर्तिनि, ग०१ अधि०। उत्तरम्-यथा प्रासादादिरक्षणविधाने शुभमेव फलं, तद्विपरीतविधाने गच्छणिग्गयत्रि०(गच्छनिर्गत)अशिवेत्यादिभिः कारणैरेकाकीभूते, ग०१ त्वशुभमेव, एवं ज्ञानादिशुभं समाचरतां सङ्ग स्थानां सान्निध्या अधिवा परित्यक्तगच्छे, ओघ०। ऽसान्निध्ययोरपि (शुभाऽशुभफले) // 7 // गच्छ पडि वद्ध त्रि०(गच्छप्रतिबद्ध)गच्छवशवर्तिनि अयथेष्टचेष्टया प्रश्नः वर्णादिभिर्भदे जात्या शुनामिव दशानां परस्परमतभेदेऽपि | धर्मचारिणि दर्शा गच्छपरिपालनप्रवत्ते व्य० उ० आज्ञाविराधकत्वेन साम्यम्, किं वा विशेष इति ?||8|| गच्छमाण त्रि०(गच्छत्) स्वभावचारेण चरति, भ०१२ श०६ उ०। उत्तरम्-दशानां वर्णादिविचित्रत्वेसाम्यप्रतिपादकं वचस्तुनात्मीयं, किन्तु गच्छवरं पुं०(गच्छवर)सकलगच्छप्रतिबद्धे, ग०३ अधि)। परकीयमेव // 8 // गच्छवास पुं०(गच्छवास) गच्छो गुरुपरिवारस्तस्मिन् वासो वसनम् / प्रश्नः-चैत्यादिधर्मकार्यं कुर्व तामेषां तपागणसम्बन्धी शक्तिमान् श्राद्धः गुरुकुलवासे, (तत्रैव विषयं दर्शयिष्यामः) गच्छवासे हि केषामित्स्य सान्निध्य माध्यस्थ्यं विकारं वा भजते तदा लाभो न वेति? | तोऽधिकानां विनयकरणं भवति, अन्येषां च शैक्षकादीनां विनयस्य कारणं उत्तरम्-चैत्यादिधर्मकार्यं कुर्वतां तेषां श्रीपरमगुरुपादेरादेयतयाऽs- भवति, तथा विध्यादिकमुल्लङ्घय प्रवर्तमानेषु केषुचित्सारणं क्रियते, दिष्टचैत्यादि धर्मकार्ये सान्निध्यकरणमायाति सुन्दरम् तदिरकार्ये तु तथाविधेचस्वस्मिन् केचित्कुर्वन्ति, एवं द्विरूपं वारणादि द्रष्टव्यम् / एवं माध्यस्थ्यमेव, न तु क्वापि वैपरीत्यकरणेन विरोधोत्पादनं श्रेयसे / / 6 / / च परस्पराऽपेक्षया विनयादियोगे प्रवर्तमानस्य गच्छवासिनोऽवश्य प्रश्नः-नवानां लुम्पाकव्यतिरिक्तानां प्रतिमापूजा-स्तुती अशुचिविलेप- मुक्तिसाधकत्वमिति गच्छवासोऽपि मुख्यो धर्मः / यतः पञ्चवस्तुकेनगालीप्रदानरूपे? अथवा-पूजास्तुतिरूपे ? इति // 10il "गुरुपरिवारो गच्छो, तत्थवसंताण णिज्जरा विउला। उत्तरम्-नवानां पूजास्तुती अशुचिविलेपनगालीप्रदानरूपे इत्यादिवचनं विणयाओ तह सारण-माईहिंण दोसपडिवत्ती॥१॥ तु सतामुच्चारार्हमेव न भवतीति किं प्रतिवचनेन ? // 10 // अन्नोन्नाविक्खाण, जोगम्मितहिं तहिं पयट्टतो। प्रश्न-केषाञ्चित्सव भक्तिं च कुर्वतां भूतार्तमद्यपवत् साम्यम्, उत णियमेण गच्छवासी, असंगपदसाहगो णेओ'॥२॥ इति। भक्तिजनितशुभप्रकृतिफलोदयो वा जन्मान्तरे ? // 11 // उत्तरम्-सङ्घभक्तिमभक्तिं च कुर्वतां भूतार्त्तमद्यपवत् साम्यमित्यादिवाक्यं गच्छे सारणादिगुणयोगादेव तं त्यक्त्वा स्वेच्छया विचरता पूर्ववदेव प्रत्युत्तरितं बोध्यम्॥११॥ ज्ञानादिहानिरुक्ता। तथा चौघनियुक्तिः-- प्रश्न-एतेषां नमस्कारपाठ बन्दिमोचन-ब्रह्मपालनादिकं किञ्चित | "जह सागरम्मि मीणा, संखोहं सागरस्स असहंता।