________________ गंगावत्त ७५७-अभिधानराजेन्द्रः भाग-३ गंठिभेय जी० / ''गंगावत्त व्व पयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहिय दिसंयोगाश्च गणयित्वा यथा जीतभङ्गानेकीकृत्य भङ्गसर्वाग्रमानयपरं आकोसायंतपउमगंभीरवियडनाभा' गंगावर्तक इव प्रदक्षिणाव- प्रति प्रवेशनकं भिन्न भिन्नं सर्वाग्रमायान्ति / प्रवेशनकभङ्गसंबन्धस्तु न ततरङ्गैरिवंतरङ्गै स्तिसृभिर्वलिभिर्भड्डराः तरङ्गभड्डराः / रविकिरणैः संभवतीति संभाव्यते / एवं गतित्रयमाश्रित्यापि यथासंभवं ज्ञेयम् / सूर्यकिरणैस्तरुणमभिनवं तत्प्रथमतया तत्कालमित्यर्थः, यद्बोधितं किश्चैतद्विषये भगवतीसूत्रवृत्तौ करणं दर्शितं नास्ति तेन लक्षतमो भागो उन्निद्रीकृतम्, अत एवाकोशायन्त इत्याकोशायमानं विकचीभवदित्यर्थः, व्यक्तया न लिखितुं शक्यत इति / 77 प्र० सेन०१ उल्ला०। पद्मं तद्वत्गम्भीरा च विकटा च नाभिर्येषां ते गङ्गावर्तकप्रदक्षिणापवर्त- | गंज पुं० (गञ्ज) गजि-घञ्-अवज्ञायाम, आधारे घश् गोष्ठागारे, तरङ्गभड्डररविकिरणतरुणबोधिताकोशायमानपद्मगम्भीरविकटनाभाः। भाण्डागारे, खनौ, पामरगृहे, हट्टस्थाने, मद्यभाण्डे, मदिरागृहे / स्त्री० जी०३ प्रतिः। औ०। टाप् वाच०। भोज्यविशेषेच, प्रश्न०५ सम्ब० द्वार। गंगासय न० (गङ्गाशत) गोशालकमतेन महाकल्पान्तर्गतकालप- | गंजसाला स्त्री० (गञ्जशाला) वृणेन्धनादिस्थाने, "जत्थंधणं दभिजति रिमाणभेदे। भ० 15 श०१ उ01 ('गोसलय शब्दे वक्तव्यता) सा गंजसाला'' नि० चू०६ उ०। गंगासागर पुं० (गङ्गासागर) यत्र गङ्गा सागरे प्रवहिता तस्मिन् तीर्थविशेषे, गंठ धा० (ग्रन्थ) सन्दर्भ, वा चु०पक्षे त्र्या०५ सक० सेट् वाचा ग्रन्थो उत्त०१८ अ०। गंठः1८1१२०॥ इति ग्रन्थो गंठादेशः। 'गंठेइ' ग्रन्थयति०। प्रा० गंगेय पुं० (गाङ्गेय) भीष्मपितामहे, ज्ञा०१ श्रु०१६ अ० आर्यमहागिरि 4 पाद। शिष्यधनगुप्तशिष्ये, द्वैक्रियनिहवानां धर्माचार्ये, आ० चू०१ अ०। ग्रन्थ पुं० "ग्रन्थो गंट्ठः" इति गंठः। मिथ्यात्वादी आन्तरे बह्येचा धनादौ स्वनामख्याते पावपित्ययेऽनगारे, तस्य धर्मोपकरणवर्जनात्तथात्वम्। स्था०५ ठा०३ उ०। आचा०। तद्वक्तव्यता चैवम् गंठि पुं० (ग्रन्थि) ग्रन्थ सन्दर्भे' इति। कार्षापणादिपोटलिकायाम, ज्ञा० तेणं कालेणं तेणं समएणं वाणियगामे णाम णयरे होत्था 1 श्रु०१ अ०। औ० / पर्वणि, भङ्गस्थाने च, आचा० 1 श्रु०१ अ०५ वण्णओ दूइपलासे चेइए सामीसमोसवे, परिसा णिग्गया,धम्मो उ० / प्रव०। प्रज्ञा० / ग्रन्थिरिव ग्रन्थिः / जीवेन कर्मनिर्जरयताऽनति क्रान्तपूर्वकर्मस्थितिविशेषे, पञ्चा०। कहिओ, परिसा णिग्गया। तेणं कालेणं तेणं समएणं पसावचिज्जा गंगेयं णाम अणगारे जेणेव समणे भगवं महावीरे घंसणघोलणजोगा, जीवेण जया हमेज कम्महिती। खविया सव्वा सागरकोडीकोडीए मोतूणं // 1 // तेणेव उवागच्छद। उवागच्छइत्तासमणस्स भगवओ महावीरस्स तीयबियधेवमेत्तं,खवियं एत्थंतरंमिजीवस्स। अदूरसामंते हिचा समणं भगवं महावीरं एवं वयासी। भ०९ हवति हु अभिन्नपुव्वो, गंठी एवं जिणा वेति॥२॥ श०३२ उ०। गंठि त्ति सुदुडभेओ, कक्खडधणरूढगूढगंट्ठिथ्य। (स्वतोऽस्वतो वा नैरयिकादय उत्पद्यन्ते इत्याधुत्पादोद्वर्तनाविषयाणि जीवस्स कम्मजणिओ, घणरागदोसपरिणामो // 3 // प्रश्नोत्तरसूत्राणि "उववाय' शब्दे द्वि० भागे 665 पृष्ठे उक्तानि) ता इति तावद् ग्रन्थिभेदप्रदेश यावदित्यर्थः / पञ्चा०३ विव०। (प्रवेशनकवक्तव्यता च पवेसणय' शब्दे वक्ष्यते) ग्रन्थिः किमुच्यते ? इत्याह-- तप्पभिई च णं से गंगेये अणगारे समणं भगवं महावीरं पञ्चभिजाणइ गंठि त्ति सुदुब्मेओ, कक्खडघणरूढगूढगंठिय्व / सव्वण्णू सव्वदरिसी० तएणं से गंगेये अणगारे समणं भगवं महावीर जीवस्स कम्मजणिओ, घणरागदोसपरिणामो॥१११६॥ तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदेइणमंसइ। वंदित्ताणमंसित्ता एवं ग्रन्थिरिति भण्यते, कः? इत्याह-घनोऽतिनिबिडो रागद्वेषोदयवयासी-इच्छामि णं भंते ! तुब्भे अंतिए चाउज्जामाओ धम्माओ परिणामः। कस्य? जीवस्य, कथंभूतः? कर्मजनितः कर्मविशेषप्रत्ययः। पंचमहव्वयं एवं जहा कालासवेसियपुत्ते अणगारे तहेव भाणियव्यं० जाव अयं चदुर्भेदो दुर्मोचो दुःक्षेपणीयो भवति।क इव ?वल्कादेर्दारुविशेषस्य सव्वदुक्खप्पहीणे सेवं भंते! भंते! ति॥ संबन्धी, कर्कशधनगूढरूढग्रन्थिरिव / कर्कशोऽतिपरुषः, घनः सर्वतो (तप्पमिइंच त्ति) यस्मिन् समयेऽनन्तरोक्तं वस्तु भगवता प्रतिपादितं निबिडः, सचार्टोऽपि स्यादित्याहरूढः शुष्कः, गूढः कथमप्युद्वेष्टयितुमस एव समयः प्रभृतिरादिर्यस्य प्रत्यभिज्ञानस्य तत्तथा।च शब्दः पुनरर्थे शक्योऽतिप्रचयमापन्नः, यथैवंभूतोद्रव्यग्रन्थिटुंभेदोभवत्येवं रागद्वेषोदयसमुचये वा / (से ति) असौ (पचभिजाणइ ति) प्रत्यभिजानाति स्म। परिणामोऽप्यसौदुर्भेदोभवत्यतोग्रन्थिरिव ग्रन्थिय॑पदिश्यत इति। विशे०। किं कृत्वा ? इत्याह-सर्वज्ञ सर्वदर्शिनं जातप्रत्ययत्वादिति। भ०६ श० गंठिमेय पुं० (गन्थिभेद) अतितीव्ररागद्वेषपरिणामविदारणे, द्वा०१५ 32 उ०। द्वा० / इह गम्भीराऽपारसंसारसागरमध्यमध्यासीनो जन्तुर्मिथ्यात्वगंगेयभंग पुं० (गाङ्गेयभङ्ग)गाङ्गेयभङ्गानां गतिचतुष्टयमाश्रित्य सर्वाग्र- प्रत्ययमनन्तान् पुद्गलपरावनिनन्तदुःखलक्षाण्यनुभूय कथमपि संख्याऽनया रीत्या, तेषामयं लक्षतमो भेद इति च प्रसाद्यमिति प्रश्नः / तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पे नानाभोगअत्रोत्तरम् नरकगतौ सर्वप्रवेशनकेष्वसंयोगिकान् सप्तसप्तभङ्गान् निर्वर्तितयथाप्रवृत्तिकरणेन 'करणं परिणामोऽत्रेति' वचनादध्यवरत्नप्रभादिगतद्विकादिंसंयोगसत्कभङ्गैर्द्विप्रवेश-नरकादिगतद्विका- सायविशेषरूपेणायुर्वर्जानिज्ञानावरणीयादिकर्माणि सर्वाण्यपिपल्योपमासं--