________________ गंगा ७८५-अभिधानराजेन्द्रः भाग-३ गंगा विष्कम्भेण तथा क्रोशाईमुद्वेधेन महानदीनां सर्वत्रोद्वेधस्यस्वव्यासपञ्चा- ज्ञातोऽहं चतुर्दशरत्न--सहितोऽखिलभ्रातृपरिवृतः पृथ्वीं परिभ्रमामि / शत्तमभागरूपत्वात्, अस्तीति शेषः। तदनन्तरमिति पद्मदहतोरणीय- | - सगरचक्रिणा तत् प्रतिपन्नम्। प्रशस्तमुहूर्ते सगरचक्रिणः समीपात् स व्यासादनन्तरम, एतेन यावत्क्षेत्रं स व्यासोऽनुवृत्तस्तावत् क्षेत्रादनन्तरं निर्गतः सवलवाहनः / अनेकजनपदेषु भ्रमन प्राप्तोऽष्टापदपर्वते / गङ्गाप्रपातकुण्डनिर्गमादनन्तरमित्यर्थः / एतेन च योऽन्यत्र प्रवहशब्दे सैन्यमधस्तान्निवेश्य स्वयमष्टापदपर्वतमारूढः / दृष्टवाँस्तत्र भरतनमकरमुखप्रणालनिर्गमः प्रपातकण्डनिर्गमो वाऽभिहितः स नेति रेन्द्रकारितं मणिकनकमयं चतुर्विशतिजिनप्रतिमाधिष्ठितं स्तूपशतसङ्गतं श्रीअभयदेवसूरिपादैः समवायाङ्गवृत्तौ, श्रीमलयगिरिपादैश्च जिनायतनम् / तत्र जिनप्रतिमा अभिवन्द्य जुहुकुमारेण मन्त्रिणं पुष्टम्वृहत्क्षेत्रसमासवृत्तौ; पद्मद्रतोरणनिर्गमपरत्वेनैव व्याख्यानात् / केन सुकृतवता इदमतीव रमणीयं जिनभवनं कारितम् ? मन्त्रिणा एवमुद्रेधेऽपि ज्ञेयम्।मात्रया मात्रया क्रमेणक्रमेण प्रतियोजनं समुदितयो- कथितम्-भवत्पूर्वजेन श्रीभरतचक्रिणेति श्रुत्वा जहुकुमारोऽवदत्-अन्यः रुभयोः पार्श्वयोर्धनुर्दशकवृद्ध्या प्रतिपार्श्वधनुःपञ्चक-वृद्ध्येत्यर्थः / कश्चिदष्टापदसदृशः पर्वतोऽस्ति यत्रेदृशमन्यचैत्यं कारयामः? चतसृषु परिवर्धमाना परिवर्धमाना मुखे समुद्रप्रवेशे द्वाषष्टिं योजनानि अर्धयोजन दिक्षु पुरुषास्तद्गवेषणाय प्रेषितास्ते सर्वत्र परिभ्रम्य समायाता ऊचुःचविष्कम्भेण प्रवहनान्मुखमानस्य दशगुणात्वात् सक्रोशं योजनमुद्वेधेन स्वामिन ! ईदृशः पर्वतः क्वापि नास्ति। जहुना भणितम् यद्येवं वयं सार्धद्वाषष्टियोजनप्रमाणमुखव्यासस्य, पञ्चाशत्तमभागे एतावत एव कुर्म एतस्यैव रक्षा, यतोऽत्र क्षेत्रे कालक्रमेण लुब्धाः सर्वेनरा भविष्यन्ति; लाभात्। उभयोः पार्श्वयोर्धाभ्यां पद्मवरवेदिकाभ्यां वनखण्डभ्यां अभिनवकारणात् / पूर्वकृतपरिपालनं श्रेयः, तच्च दण्डरत्नं गृहीत्वा सपरिक्षिप्ता गणेत्यर्थः / प्रतियोजनं धनुर्दशकवृद्धिस्त्वेवम्-मुखव्यासात् समन्ततोऽष्टापदपार्श्वेषु जहुप्रमुखाः सर्वेऽपि कुमाराः खातुं लग्नाः। तब प्रवहव्यासेऽपनीतेऽवशिष्टे धनूरूपे कृते सूरिवदायामेन भक्ते लब्धमिष्ट- दण्डरत्नं योजनसहस्त्रं भित्वा प्राप्त नागवनेषु / तेन तानि (योजनानि) प्रदेशगतयोजनसंख्याया गुण्यते यावत् स्यात्तावत्युभयपार्श्वयोवृद्धि भिन्नानि दृष्ट्वा नागकुमाराः शरणं गवेषयन्तो गता नागराजज्वलनप्रभवाच्या। तथाहि-गङ्गायाः प्रवहे व्यासः योजन६ क्रोशमुखे तुयोजन 62 समीपेः कथितः स्वभवनविदारणवृत्तान्तः / सोऽपि संभ्रान्त क्रोश शतत्र मुखव्यासात् प्रवहव्यासेऽपीनते जातंयोजन ५६क्रोश 1, उत्थितोऽवधिना ज्ञात्वा क्रोधोद्धरः समागतः सगरसुतसमीपम् / योजनानां चक्रोशकरणायचतुर्भिर्गुणने उपरितनैकक्रोशप्रक्षेपेचजाताः भणितवांश्च-भो भोः ! किं भवद्भिर्दण्डरत्नेन पृथ्वीं विदार्य 225 / क्रोशे च धनुषां सहस्त्रद्वयमिति सहस्त्रद्रयेन गुण्यन्ते, जातानि अस्मद्भवनोपद्रवः कृतः? अविचार्य भवद्भिरेतत्कृतम् / यत उक्तम्धनूंषि ४५००००।ततः पञ्चचत्वारिंशता सहस्वैर्भज्यन्ते, लब्धानि 10 "अप्पवहाए नूणं, होइ बलं उत्तणाण भुवणम्मि। णियपक्खुबलेणं चिय, धषि। एकेन गुण्यन्ते, जातानि 10 / एकेन गुणितं तदेव भवति' इति पडेइ पयंगो पइवम्मि'' // 1|| ततो नागराजोपशमननिमित्तं जाना न्यायात्। एतावती च समुदितयोरुभयोः पार्श्वयोः प्रवहदिकस्मिन् योजने भणितम्-भो नागराज ! कुरु प्रसादम्, उपसंहर क्रोधसम्भरं, क्षमस्वास्मदपराधमेकं नह्यस्माभिर्भवतामुपद्रवनिमित्तमेत्कृतम्: किन्तु गते जलवृद्धिः। अथ मूलायोजद्वयान्ते यदा वृद्विआतुमिष्यते तदा दश धनूंषि द्रिकेन गुण्यन्ते, जातानि 20 / एतावती प्रवहादुभयपार्श्वेयो अष्टापदचैत्यरक्षार्थमेषा परिखा कृता, न पुनरेवं करिष्यामः / तत उपशान्तकोपो ज्वलनप्रभः स्वस्थानं गतः। जहुकुमारेण भ्रातृणांपुर एवं योजनद्विकान्तेवृद्धिः स्यात्। अस्याश्चार्धे 10, एतावत्येकपार्श्वे वृद्धिः। एवं सर्वत्र भाव्यम्। जं०४ वक्षा भणितम्-एषा परिखा दुर्लध्यापि जलविरहिता न शोभते, तत इमां नीरेण पूरयामः / दण्डरत्नेन गङ्गां भित्त्वा जहुना जलमानीतं, भृता गंगासिंधूओ णं महाणदीओ पणवीसं गाउयाणि पोहत्तेणं परिखा। तज्जलं नागभवनेषु प्राप्तम् / जलप्रवाहसन्त्रस्तं नागनागिनीघडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडन्ति। प्रकरमितस्ततः प्रणश्यन्तं प्रेक्ष्य प्रदत्तावधिज्ञानोपयोगः कोपानल(गंगा) इत्यादि। पञ्चविंशतिगव्यूतानि पृथत्वेन यः प्रपातस्तेनेतिशेषः। ज्वालामालाकु लो ज्वलनप्रभ एवमचिन्तयत्--अहो ! एतेषां (दुहओ त्ति) द्वयोर्दिशोः पूर्वतो गङ्गा, अपरतः सिन्धुरित्यर्थः। पद्मलदादू जहु कुमारादीनां महापापानां मया एकवारमपराधः क्षान्तः / विनिर्गते पञ्च पञ्च योजनशतानि पर्वतोपरि गत्वा दक्षिणाभिमुख प्रवृत्ते पुनरधिकतरमुपद्रवः कृतः। ततो दर्शयाम्येषामविनयफलम्। इतिध्यात्वा (घममुडपवित्तिएणं ति) घटमुखादिव पञ्चविंशतिक्रोशे पृथुलजिहाकाद् ज्वलनप्रभेण तद्वधार्थं नयनविषा महाफणिनः प्रेषितास्तैः परिखाजमकरमुखप्रणालात् प्रवृत्तेन मुक्तावली नाम मुक्ताशरीराणां यो लान्तर्निर्गत्य नयनैस्ते कुमाराः प्रलोकिता भस्मराशीभूताः सर्वेऽपि हारस्तत्संस्थितेन प्रपतज्जलसन्तानेन योजनशतोच्छ्रितस्य सगरसुताः। तथाभूताँस्तान् वीक्ष्य सैन्ये हाहारवो जातः / मन्त्रिणा हिमवतोऽधोवर्तिनोः स्वकीययोः प्रपातकुण्ड्योः प्रपततः। स०२५ सम०। उक्तम्-एते तु तीर्थरक्षां कुर्वन्तोऽवश्यभावितया इमामवस्था प्राप्ताः गंगासिंधूओणं महाणदीओ पवाहे सातिरेगेणं चउवीसं कोसे सद्तावेव भविष्यन्तीति किं शोच्यन्ते ? अतस्त्वरितमितः प्रयाणः वित्थारेणं पण्णत्ता / / स०२५ सम०। क्रियते गम्यते महाराजचक्रिसमीपम्। सर्वसैन्येन मन्त्रिवचनमङ्गीकृतम्। जंबुद्दीवे दीवे मंदरस्स दाहिणेणं गंगामहाणदिं पंच महाणदीओ ततस्त्वरितप्रयाणकरणेनक्रमात् प्राप्त स्वपुरसमीपे। ततः सामन्तामासमप्पेंति। तंजाह-जउणा, सरऊ,आदी, कोसी, मही। स्था० त्यादिभिरेवं विचारितम्-समस्तपुत्रवधोदन्तः कथं चक्रिणो वक्तुं 5 ठा०३ उ०। पार्यते ? ते सर्वे दग्धा, वयं चाऽक्षताङ्गाः समायाता एतदपि प्रकार्म गङ्गाऽवतार: त्रपाकरं, ततः सर्वेऽपि वयं प्रविशाभोऽग्नौ / एवं विचारयतां तेषां पुरः अन्यदाजहुकुमारेण कथञ्चित्सगरःसन्तोषितः / स उवाच-जुहुकुमार! | समायात एको द्विजः। तेनेदमुक्तम्-"भोवीराः ! किमेवमाकुलीभूताः?, यत्तव रोचतेतन्मार्गय।जुहुरुवाच तात! ममास्त्ययमभिलाषः यत्तातानु- | मुञ्चत विषादं; यतः संसारे न कित्रित्सुखं दुःखमत्यन्तमदभुतम