________________ गइप्पवाय ७७८-अभिधानराजेन्द्रः भाग-३ गइप्पवाय जंतरसिद्धनोभवोववायगई पनरसविहा पण्णत्ता, तं जहातित्थसिद्धअणंतरनोभवोववायगतीय० जाव अणेगसिद्धनोभवोववायगती। से किं तं परंपरसिद्धनोभवोववायगती ? परंपरसिद्धनोभवोववायगती अणेगविहा पण्णत्ता, तं जहाअपढमसमयसिद्धनोभवोववायगती, दुसमयसिद्धनोभवोववातगती० जाव अणंतसमयसिद्धनोभवोवायगती / सेत्तं नोभवोववायगती। सेत्तं उववायगती। से किं तं विहायगती? विहायगती सत्तरसविहा पण्णत्ता / तं जहा-फूसमाणगती अफूसमाणगती उवसंपज्जमाणगती अणुवसंपज्जमाणगती पोग्गलगतीमंडूयगती नावागती नयगती छायागती छायाणुवातगती लेस्सागती लेस्साणुवातगती उद्दिस्सयपविभत्तगती | चउपुरिसपविभत्तगती वंकगती पंकगती बंधणविमोयणगती। से किं तं फूसमाण गती ? फूसमाणगती जपणं परमाणुपोग्गले दुपदोसिए० जाव अणंतपदेसियाणं खंधाणं अन्नमन्नं फुसित्ताण गती पवत्तइ / सेत्तं फूसमाणगती। से किं तं अफूमाणगती? अफूसमाणगती जन्नं एतेंसिचेव अफुसित्ताण गती पवत्तइ। सेत्तं अफू समाणगती / से किं तं उवसंपज्जमाणगती ? उवसंपज्जमाणगती जपणं जं रायं वा जुवरायं वा ईसरं वा तलवरं वा माडंवियं वा काडं वियं वा इब्म वा सेटिं वा सेणावई वा सत्थवाहं वा उवसंपज्जित्ताणं गच्छति / सेत्तं उवसंपज्जमाणगती / से किं तं अणुसंपज्जमाणगती ?अणुवसंपज्ज- | माणगती जन्नं एतेसिं चेव अन्नमन्नं अणुवसंपज्जित्ताणं गच्छति / सेत्तं अणुवसंपज्जमाणगती। से किं तं पोग्गलगती? पोग्गलगती जन्नं परमाणुपोग्गलाणं० जाव अणंतपदेसियाणं खंधाण गती पवत्तइ / सेत्तं पोग्गलगती। से किं तं मंडूयगती? | मंडूयगती जन्नं मंडूए उप्पडित्ता उप्पडित्ता गच्छति / सेत्तं मंडूयगती / से किं तं णावागती? णावागती जन्नं णावा पुटववेतालीओदाहिणवेतालिंजलपहेणं गच्छति, दाहिणवेतालिं वा अवरवेतालिं जलपहेणं गच्छति। सेत्तं णावागती। से किं तं | नयगती? नयगती जन्नं नेगमसंगहववहारउज्जुसुयसबसमभिरूढएवंभूताणं णयाणं जा गती, अहवा सवणया वि जं इच्छन्ति। सेत्तं नयगती। से किं तं छायागती? छायागती जेणं / हयच्छायं वा गयच्छायं वा नरच्छायं वा किन्नरच्छायं वा महोरगच्छायं वा गंधवच्छायं वा रहच्छायं वा छत्तच्छायं वा उवसंपज्जित्ताणं गच्छति / सेत्तं छायागती / से किं तं छायाणुवायगती ? छायाणुवायगती जं णं पुरिसच्छाया | अणुगच्छति / नो पुरिसे छायं अणुगच्छति / सेत्तं छायाणुवायगती। से किं तं लेस्सामती ? लेस्सागती जन्नं कण्हले स्सानीललेस्सा नीललेस्सं पप तारूवत्ताए तारसत्ताए ताफासत्ताए भुज्जो मुज्जो परिणमति / एवं नीललेस्सा काउलेस्सं पप्प तारूवत्ताए जाव० फासत्ताए परिणमति / एवं काउलेस्सा वितेउलेस्सं, तेउलेस्सा विपम्हलेस्सं, पम्हलेस्सा वि सुक्कलेस्स, पप्प तारूवत्ताए० जाव परिणमति / सेत्तं लेस्सागती। से किं तं लेस्साणुवायगती? लेस्सा णुवायगती जं लेस्साई दवाइं परित्ताइत्ता कालं करेइ तल्लेसेसु उववज्जइ ।तं जहा-कण्हलेस्सेसु वा० जाव सुकिल्ललेस्सेसु वा। सेत्तं लेस्साणुवायगती। से किं तं उहिस्सपविभत्तगती ? उहिस्सपविभत्तगति जेणं आयरित्तं वा उवज्झायं वा थेरं वा पवत्तिं वागणिं वा गणहरं वा मणावच्छेदं वा उद्दिसिय उद्दिसिय गच्छति / सेत्तं उहिस्सपविभत्तगती। से किं तं चउपुरिसपविभत्तगती? चउपुरिसपविभत्तगती से जहा नामए चत्तारिपुरिसा समगं पज्जवट्ठिया, समगं पट्टित्ता विसमं पट्टित्ता समगं पज्जवट्ठिया विसमं पज्जवद्वित्ता विसमं पज्जवट्ठिया। सेत्तं चउपुरिसपविभत्तगती। से किं तं वंकगती? वंकगती चउविहा पण्णत्ता। तंजहा-घट्टणता थंडणता लेसणता पवडणया। सेत्तं वंकगती / से किं तं पंकगती ? पंकगती से जहा नामए केइ पुरिसे सेइंसि वा पंकसि वा उदयंसि वा कायं उविहित्ता गच्छति। सेत्तं पंकगती / से किं तं बंधणविमोयणगती? बंधणविमोयणगतीजन्नं अंबाण वा अंबाडगाण वा माउलिंगाण वा चिल्लाण वा कविट्ठाण वा भव्वाण वा फणसाण वादालिमाण वापारेवताण वा अक्खोलाण वा चाराण वा तंदुयाण वा पक्काणं परियागत्ताणंबंधणाओ विप्पमुक्काणं वाणिव्वाधाएणं अहेवीसाए गती पवत्तई। सेत्तं बंधणविमोयणगती। सुगममापदपरिसमाप्तेः, नवंर (जबूट्टीवेदीवे भरहेरवयवासस्स सपक्ख सपडिदिसिं सिद्धखेत्तोववायगइत्ति) जम्बूद्वीपे द्वीपे यदरतवर्षमैरवतवर्ष च तयोरुपरि सिद्धिक्षेत्रोपपातगतिर्भवति / कथमित्याह-सपक्षं सप्रतिदिक्, तत्र सह पक्षाः पावः पूर्वापरदक्षिणोतररूपा यस्मिन् सिद्धक्षेत्रोपपातगतिभवने ततः सपक्षं, सह प्रतिदिशो विदिश आग्नेय्यादयो यस्मिन् तत्सप्रतिदिक्, क्रियाविशेषणमेतत् / एषोऽत्र भावार्थ:-जबूद्वीपे द्वीपे भरतैरावतवर्षयोरुपरि सर्वासु दिक्षु विदिक्षु च सर्वत्र सिद्धक्षेत्रोपपातगतिर्भवतीति। एवं शेषभूतेष्वपि भावनीयम्। उपसम्पद्यमानगतिसूत्रे-(जण्णं जं राइयं वा) इत्यादि / राजा पृथिवीपतिः, युवराजा राज्यचिन्ताकारी राजप्रतिशरीरं, ईश्वरः आणिमाघेश्वर्ययुक्तः, तलवरः परतुष्टनरपतिप्रदत्तपट्टबन्धविभूषितो राजस्थानीयः, माडम्कि: छिन्नमडम्बाधिप; कौटु म्हिाक: कतिपयकु टुम्बस्वामी, इभमहतीति इभ्यो धनवान्, श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः, सेनापतिर्नृपतिनिरूपितचतुरङ्गसैन्यनायकः, सार्थवाहः सार्थनायकः, नौग