SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ गइ ७७६-अभिधानराजेन्द्रः भाग-३ गइप्पवाय नरकगतौ, नैरयिकाणां देवायुर्बन्धाऽभवात् / तिर्यङ्मनुष्यनरकगतिषु (गतिपरिणामे णं भंते ! इत्यादि) द्विविधो गतिपरिणामः / तद्यथाच नरकायुः, न देवगतौ देवानां नरकायुर्घन्धाभावात् / शेषाः प्रकृतयः स्पृशद्गतिपरिणामः, अस्पृशद्गतिपरिणामश्च / तत्र वस्त्वन्तरं स्पृशतो सर्वास्वपि गतिषु सत्तामधिकृत्य प्राप्यन्ते // 64 // कर्म०६ कर्म०। यो गतिपरिणामः स स्पृशद्गतिपरिणामः, यथा-ठिक्क रिकाया गईद पुं० (गजेन्द्र) गजानामिन्द्रो गजेन्द्रः / शेषगजेभ्योऽधिके, "वीरो जलस्योपरि यत्नेन तिर्यक् प्रक्षिप्तायाः, सा हि तथा प्रक्षिप्ता सती गइंदमयगलसललियगयविक्कमो भयवं" गजेन्द्रमदकलसललितगत- अपान्तराले जलं स्पृशन्ती स्पृशन्ती गच्छति बालजनप्रसिद्धमेतत् / विक्रमः / अत्रापि मदकलशब्दस्य विशेषणभूतस्य विशेष्यात्परनिपातः तथाऽस्पृशतो गतिपरिणामोऽस्पृशद्गतिपरिणामो यद्वस्तु न केनापि प्राकृतत्वात्, मदकलो मदमभिगृह्णानस्तरुणो, गजानामिन्द्रो गजेन्द्रः सहाऽपान्तराले संस्पर्शनमनुभवति तस्यास्पृशद्गतिपरिणाम इतिभावः। शेषगजेभ्यो गुणैरधिकत्वात्, मदकलश्चासौ गजेन्द्रश्च मदकलगजेन्द्रः अन्ये तुव्याचक्षतेस्पृशगतिपरिणामो नाम येन प्रयत्नविशेषात् क्षेत्रप्रदेशात् तस्येव सललितो मनोज्ञलीलया सहितोगतरूपोगमनरूपो विक्रमो यस्य स्पृशद्गच्छति। अस्पृशद्गतिपरिणामो येन क्षेत्रप्रदेशान्नस्पृशन्नेवगच्छति। स तथा। चं० प्र०१पाहु०। तन्न बुद्ध्यामहे , नभः सर्वव्यापितया तत्प्रदेशसंस्पर्शव्यतिरेकेण गइंदपय न० (गजेन्द्रपद) गिरिनालपर्वतशिरस्थे जलतीर्थे, ती०३ गतेरसम्भवात् / बहुश्रुतेभ्यो वा परिभावनीयम्। कल्प (दशार्णकूटपर्वत तस्य गजेन्द्रपदता'अणिस्सिओवहाण' शब्दे अत्रैव प्रकान्तरमाह३३८ पृष्ठे) अहवा दीहगतिपरिणामे य हस्सगतिपरिणामे य इति / गइकल्लाण पुं० (गतिकल्याण) गतिर्देवगतिलक्षणा, कल्याणं येषां ते अथवेति प्रकारे अन्यथा वा गतिपरिणामो द्विविधः / तथागतिकल्याणाः। स०। स्था०। देवलोकरूपया शोभनगत्या वा कल्याणेषु, दीर्घगतिपरिणामः, ह्रस्वगतिपरिणामश्च / तत्र विप्रकृष्ट देशासूत्र० / 2 श्रु०२ अ० / गता, आगामिन्यां मनुष्यगतौ, कल्याणं न्तरप्राप्तपरिणामो दीर्धगतिपरिणामः / तद्विपरीतो ह्रस्वगतिपरिणामृः / मोक्षप्राप्तिलक्षणं येषां ते / अनन्तरागामिनि भवे मोक्ष्यमाणेषु, प्रज्ञा० 13 पद / गतिर्नेरयिकत्वादिपर्यायपरिणतिः, गतिरेव परिणामो गतिपरिणामः, जीवपरिणामभेदे, प्रज्ञा० 12 पद / स चतुर्धा "अणुत्तरोववाइयाणं गइकल्लाणाणं ठिइकल्लाणाणं" कल्प 6 क्षण। "गतिपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! चउव्विहे पण्णत्ते, नइकाय पुं० (गतिकाय) चतसृष्वपि गतिषु नारकादीनां देहाभिन्नत्वेन तं जहा-नेरइयगतिपरिणामे, तिरियगतिपरिणामे, मणुयगतिपरिणामे, शरीरसमुच्छ्रये, आव० 5 अ० ! निरयगत्यादिषु, प्रत्येकं प्रत्येक देवगतिपरिणामे।" प्रज्ञा० 12 पद। समापद्यमाने काये, आ० चू०५ अ०। (गतिसमापन्नस्य कायः 'काय' गइपरियाय पुं० (गतिपर्याय) चलने, स्था० / (सा च त्रिमिः शब्दे अस्मिन्नेव भागे 445 पृष्ठे उपापादि) षड्भिर्वा दिग्भिः प्रवर्ततोस्था०६ ठा० / इति "दिसा' शब्दे) मृत्वा वा गइचंचल त्रि० (गतिचञ्चल) चञ्चलशब्दवक्ष्यमाणार्थक चञ्चलभेदे, वृ० गत्यन्तरे गमनलक्षणो यच्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः 1 उ०॥ संग्रामयति स वा गतिपर्यायः / स्था०२ ठा०३ उ०। (गतिपर्यायश्च गइचवल त्रि० (गतिचपल) गतिश्चपला स्वरूपत एव यस्य तद्रगतिचपलम्।। द्वयोरेव गर्भस्थयोः मनुष्याणां पञ्चेन्द्रियतिरश्चां च) चञ्चले, औ०। गइपुग्विद्ग न० (गतिपूर्वीद्विक) इह पूर्वीशब्देनाऽऽनुपूर्वी भण्यते / गइणाम न० (गतिनामन्) गतिरिकादिपर्यायपरिणतिः, तद्विपाका आनुशब्दलोपः "तेलुग्वा' सिद्ध०३।२।१०८। इतिसूत्रूण, यथा देवदत्तः कर्मप्रकृतिरपि गतिः सैव नाम गतिनाम / कर्म०१ कर्म० / देवः दत्त इति / ततो नरकादिगतिनरकाद्यानुपूर्वी स्वरूपे नरकादिदिके, नामकर्मभेदे, यदुदयात् नारकादित्वेन जीवो व्यपदिश्यते / स०४२ कर्म० 1 कर्म०1 सम०। प्रव०। श्रा०। पं० सं०॥ गइपुग्वितिग न० (गतिपूर्वीत्रिक) नरकाद्यायुःसमन्विते नरकादित्रिके, गइनामनिहत्ताउ न० (गतिनामनिधत्तायुष्) गति रकगत्यादि तल्लक्षणं कर्म०१ कर्म०। नामकर्म तेन सह निधत्तं निषिक्तमायुर्गतिनामनिधत्तायुः / गडप्पवाय पं० (गतिप्रपात) गमनं गतिः प्राप्तिरित्यर्थः / प्राप्तिश्च आयुर्बन्धभेदे / स० / भ० / प्रज्ञा० / देशान्तरविषया पर्यायान्तरविषया च, उभयत्रापि गतिशब्दप्रयोगगइपरिणाम पुं० (गतिपरिणाम) गतिर्देवादिका तां नियतां येन दर्शनात्। तथाहि-वगतो देवदत्तः? पत्तनं गत; तथा वचनमात्रेणाप्यसौ स्वभावनायुर्जीवं प्रापयति स आयुषो गतिपरिणामः। आयुः परिणामभेदे, गतः कोपमिति लोकान्तरेऽप्युभयथा प्रयोगः / परमाणुरेकसमयेन स्था०९ ठा० ग० / देशान्तरप्राप्तिलक्षणे जीवपरिणामे, सूत्र०१ श्रु० एकस्माल्लोकान्तादपरं लोकान्तं गच्छति / तथा तानि तान्यध्यव१३१ उ०1 सायान्तराणि गच्छतीति / गतेः प्रपातो गतिप्रपातः / प्रज्ञा० 16 पद / अधुना द्विविधं गतिपरिणाममाह गतिशब्दप्रवृत्तिरूपनियततायाम्, प्रज्ञा० 16 पद / गतिपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे गतिप्रपातभेदाः-- पण्णत्ते, तं जहा-फुसमाणगतिपरिणामे य, अफुसमाणगति- कतिविहेणं मंते ! गइप्पवाए पण्णत्ते ? गोयमा ! पंचविहे परिणामे य। गइप्पवाए पण्णत्ते। तं जला-पओगगति तत्तगति बन्धन
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy