________________ खेत्त ७६७-अभिधानराजेन्द्रः भाग-३ खेत्तकप्प अत्येण य वंजिज्जइ, सुत्तं तम्हा उ सो वलवं। अर्थः खलु तीर्थकरस्थानं तस्य तेनाऽभिहितत्वात् / सूत्रं तु गणधर स्थानं तस्य तैर्दृष्टत्वात् / अर्थेन च यस्मात्सूत्रं व्यज्यते प्रकटीक्रियते तस्मात्सोऽर्थः सूत्राबलवान्। अथ कस्मात् ? शेषाऽर्थेभ्यश्च्छेदसूत्राऽर्थी वलीयनित्यत आहजम्हा उ होइ सोही,छेयसुयत्थेण खलियचरणस्स। तम्हा छेयसुअत्थो, वलवं मुत्तूण पुष्वगयं / / यस्मात् स्खलितचरणस्य स्खखितचारित्रस्य छेदश्रुताऽर्थन शोधिर्भवति / तस्मात्पूर्वगतमर्थं मुक्त्वा शेषात्सर्वस्मादप्यर्थात् छेद श्रुताऽर्थी बलवान् तदेवमावलिकामधिकृत्योक्तम्। अधुना मण्डलीमधिकृत्याहएमेव मंडलीए, पुवाहिय नट्ठधम्मकहिवादी। अहवा पइण्णगसुए, अहिज्जमाणे बहुस्सुए वि॥ यथा अधस्तादावलिकायामुक्तम् एवमेव मण्डल्यामपि द्रष्टव्यम् / सा मण्डली क्व भवति? इति चेत्। उच्यते-पूर्वाधीते नष्ट जज्ज्याल्यमाने धर्मकथायां धर्मकथाशास्त्रेषु, वादेवादशास्त्रेषु उज्ज्वाल्यमानेष्वधीयमानेषु वा / अथवा-प्रकीर्णकश्रुते अधीयमाने बहुश्रुतेऽपि बहुश्रुतविषयेऽपि मण्डली भवति / तत्राप्याभाव्यमावल्लिकायामिव / अथ कथमावलिकायामिव मण्डल्यामपि द्रष्टव्यमिति चेत् ? उच्यतेएक एकस्य पार्श्वे पूर्वाधीतं नष्ट मावश्यकमुज्ज्वालयति / आवश्यकवाचनाचार्यः पुनस्तस्य समीपे दशवैकालिकं दशवैकालिकवाचनाचार्यस्याभवति इत्यादिसर्वं तथैव / तथा-एक एकस्य पार्वे आवश्यकं नष्टमुज्ज्वालयति एषोऽप्यावश्यकवाचनाचार्योऽन्यस्य समीपे दशवेकालिकं, दशवैकालिकवाचनाचार्योऽप्यपरस्य समीपे उत्तराध्यनानि, उत्तराध्ययनवाचनाचार्योऽप्यन्यस्य समीपे आचाराङ्गम् / एवं यावत् विपाकश्रुतवाचनाचार्यः पूर्वाधीतं नष्टमन्यस्य पार्श्वे दृष्टिवादमुज्ज्वालयति। दृष्टिवादवाचनाचार्यस्य आभवति। नशेषाणामाभवनस्योत्तमसंक्रान्त्यान्तिमेऽवस्थानादेतचावलिकायामपि द्रष्टव्यम्। तथायस्यपार्वेधर्मकथाशास्त्राणि वोज्ज्वात्यधीयतेवासंधाटस्य आभवति। न पाठ्यमानस्य / तथा बहुश्रुततरोऽपि यद्यन्यस्य समीपे प्रकीर्णक- | श्रुतमधीयते तदा तस्य प्रकीर्णकश्रुतवाचनाचार्यस्य आभवति / न बहुश्रुततरस्य। किं बहुनायो यो स्य समीपे पठत्युज्ज्वालयति वा तस्य भक्तमाभव्यमितरो वाचनाऽऽचार्यो हरतीति। अयाऽऽवलिकाया मण्डल्याश्च कः प्रतिविशेषः ? इति अत आहछिपणाछिण्णविसेसो, आवलियाए उ अंतए ठाति। मंडलिए सट्ठाणं,सचित्तादीसु संकमति।। आवलिका-मण्डल्योः परस्परं छिन्नाऽछिन्नरूपो विशेषः / आवलिका छिन्ना विविक्त एकान्तो भवति ! मण्डलिका त्वाच्छन्ना। "आवलिया तत्थ छिन्ना, मण्डलिया होइ अच्छिन्ना उ" इति वाचनात् / एतदेव / सुव्यक्तमाह-आवलिकायामुपाध्यायकोऽन्तमध्ये विविक्ते प्रदेशे तिष्ठति। मण्डल्या पुनःस्वस्थानमाभवनंच पाठयितरि संक्रामति सचित्ताऽऽदिषु तत्क्षेत्रगतसचित्ताऽऽदि विषयम्। अधुना घोटककण्डूयितमधिकृत्याऽऽहदोण्हं तु संजयाणं, घोडककंडूयं करेंताणं / जो जाहे जंपुच्छह, सो ताहे पडिच्छतो तस्स। द्वयोः संयतयो?टककण्डूयितमिव (घोटककंडूइयं) परस्परं प्रच्छनमित्यर्थः / न कुर्वतां यो यदायं पृच्छतिसतदा तस्य प्रतीच्छकः / इतरः प्रतीछ्यः। तावत्तस्य आभवति। न शेषकालमिति। उपसंहारमाहएवं ता असमत्ते, कप्पे भणितो विही उजो एस। एत्तो समत्तकप्पे वुच्छामि विहिं समासेणं / / एवं तावत् असमाप्ते कल्पे यो विधिर्भवति। स एष भणितः / इतःऊर्द्ध समासेन समाप्तकल्पे विधिं वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयति-- गणिआयरियाणतो, खेत्तम्मि ठियाण दोसु गामेसु। वासासु होति खेत्तं, निस्संचारेण वाहिरतो। गणोऽस्याऽस्तीति गणी गणाऽवच्छेदकः / आचार्यः प्रतीतः / तयोमियोः पृथक् पृथक् स्थितयोर्वर्षासु आभवति क्षेत्रम् / ग्रामद्वयलक्षणम्। अन्तःक्षेत्रं स्थितयोः क्षेत्रमध्यव्यवस्थियोर्नपुनः परस्परं गमनाऽऽगमनतः। कुतः? इति। आह-बहिर्निःसंचारेण स्वस्वग्राभादहिः पानीयहरिताऽऽद्याकुलतया संचारौ भवतः। वासासु समत्ताणं, उग्गहो एगद्गपिंडियाणं पि। साहारणं तु सेहं, वोच्छं दुविहं च पच्छ कडं // वर्षासु बहूनामाचार्याणां परस्परोपसंपदा समाप्तकल्पानां वर्षासु समाप्तजनाः समाप्तकल्पाः / असमाप्तकल्पा जनाः असमाप्तकल्पा: (एगदुगर्पिडियाणं पि) संप्राप्त्याऽप्येककाः सन्तः पिण्डिता एकपिण्डिताः। अथवा-द्विकेन वर्गद्वयेन एकः एकाकी, एकः षद्वर्गो। यदिवा-एको द्विवर्गः, एकः पशवर्ग इत्यादिरूपेण पिण्डिताः द्विक पिण्डितास्तेषामेकद्विकपिण्डितानाम् अपिशब्दात्त्रिकचतुष्कादिपिण्डिभतानां चावग्रह आभवति / न शेषाणामसमाप्तकल्पस्थितानाम् / तथा साधारणं शैक्षं वक्ष्ये साधारणः शैक्षो यस्य भवति / तस्यं तं वक्ष्ये। तथा द्विविधं चगृहस्थसारूपिकभेदतो द्विप्रकारं च / पश्चात्कृतमुपरिगणावस्छेदकपृथक्त्वं सूत्रे वक्ष्यामि। व्य०४ उ०1 (क्षेत्रे प्राप्तस्य शिष्यस्य आभवनव्यवहारः 'सीस' शब्दे) (समकं क्षेत्रप्राप्तानामाभवनम् 'उवसंपया' शब्दे द्वि० भागे 1001 पृष्ठे उक्तम्) (संयतनिर्ग्रन्थपरिहारविशुद्ध्यादीनां स्वस्वस्थाने क्षेत्रतो मार्गणाऽवसेया) (अविधिक्षेत्रम् 'ओहि' शब्दे अस्मिन्नेव भागे 151 पृष्ठे उक्तम्) "एताओ य कालातो खेत्तो सुहुमतरागं भवति। कहं जेण अंगुलपमाणमेत्ते आगासे जावतिया आगासपएसा ते बुद्धीएसमए समएएगमेगं आगासपदेसंगहायअवहीरमाणा अवहीरमाणा असंखेज्जाहिं ओसप्पिणीहिं अवहिता भवंति अतो कालातो खेत्तं सुहमतरागं भवति" आ० चू०१ अ०। (वर्षक्षेत्रस्थापना 'पज्जुसणा' शब्दे) (सामायिक क्षेत्रद्वारम् 'सामाइय' शब्दे) "जम्बुद्दीवे दीवे दस क्खेत्ता पण्णत्ता। तं जहा-भरहे, एरवए, हेमवए, हेरण्णवए, हरिवस्से, रम्मगवस्से, पृव्वविदेहे, अवरविदेहे, देवकुरा , उत्तरकुरा // देहे, अन्तःकरणे, कलत्रे, सिद्धिस्थाने क्षेत्रकारे, त्रिकोणचतुष्कोणादिकपदार्थे, वाच०। ('खेत्तारिय' शब्दे आर्यक्षेत्राणि) खेत्तओ अव्य० (क्षेत्रतस्) क्षेत्रमाश्रित्येत्यर्थे / तत्र क्षेत्रं द्रव्याऽऽधारमाकाशमात्रं वा। भ०७ श०६ उ०। खेत्तकप्प पुं० (क्षेत्रकल्प) देशविशेषाऽऽचारे, बृ०६ उ० / क्षेत्रकल्पापाकल्पत्वे। पं०भा०।