________________ खेत्त ७६३-अभिधानराजेन्द्रः भाग-३ खेत्त सरणे घोषदिकमन्योऽन्यकथनं कृतवन्तो वयं त्वमुकक्षेत्रे स्थिताः स्म इति। घोषणस्यैव प्रकारान्तरमाहविभिजंते व ते पत्ता, ण्हाणादीसु समागमो। पहुप्पत्ते यनो कालो, सल्लो घोषणयं ततो॥ साधूनां स्नानादिषु समागमो यो यत आगतः स तत्र प्रस्थितस्ते च विवक्षिताः क्षेत्रमनुज्ञाप्य, तत्र प्राप्तास्तत्र यदेकैकगच्छस्य समीपे गत्वा क्रमेण कथ्यते / तदा कालो न प्राप्यते / उत्सूत्रस्य भवनात् / ततो ये संयममवाप्य चैत्याद्वा संप्रस्थिास्तान् आसन्नान् कृत्वा मेलापके मेलयित्वा महता शब्दं घोषणकं कुर्वते / यथा शृणुत साधवः / अस्माभिरमुकं क्षेत्रं वर्षानिमित्तमनुज्ञापितामिति / "सोच्चा सन्निस्से" त्यादिव्याख्यानार्थमाहदाणादीसङ्ककलियं, सोऊणं तत्थ कोइ गच्छेजा। रमणिज्जं खेत्तं ति य, धम्मकहालद्धिसंपन्नो। तद्घोषणं श्रुत्वा कोऽपिधर्मकथालब्धिसंपन्नो दानादिप्रधानश्राद्धकलितं तत् रमणीयं क्षेत्रमिति कृत्या तत्र गच्छेत्। संथवकहाहि आउ-हिऊण अत्तीकरेहि ते सद्धे। ते विय तेसु परिणया, इयरे वि तहिं अणुप्पत्ती / / संस्तवेन धर्मकथाभिश्च तान् श्राद्धान् आवर्त्य आवर्ण्य आत्मीकरोति।। तेऽपि च श्राद्धास्तेषु परिणता इतरेऽपिच क्षेत्रिकास्तत्राऽनुपश्चात्प्राप्ताः / नीह त्ति तेण भणिते, सङ्के पुच्छंति ते विय भणंति। अच्छह मंते ! दोण्ह वि, न तेसि इच्छाएँ सचित्तं / / तैः क्षेत्रिकैर्निगच्छतेति भणिते, ते पूर्वगताः श्राद्धान् पृच्छन्ति ।यामो वयम् / निष्काश्यमानास्तिष्ठामः / तेऽपि च श्राद्धाः क्षेत्रिकान् समागत्य भणन्ति-असीध्वं भदन्ताः! यूयं द्वयेऽपि यतोद्वयोरपिवयं वर्तिष्यामहे। तत्र तेषां पूर्वगतानामिच्छया सचित्तमुपलक्षणमेतदुपधिश्च न भवति। किं तु क्षेत्रिकाणामेवेति। असंथरे अनिंतणे, कुलगणसंघे य होइ ववहारो। केवइयं पुण खेत्तं, होइ पमाणेण बोधव्वं / / असंस्तरे अन्यत्र असंस्तरणे पुनरनिर्गच्छन्तं कुले गणे सङ्घ च भवति। प्रमाणेन वोद्धव्यम्। GETSSEएत्थ सकोसमकोसं, मूलनिवद्धं गामममुयंताणं / सचिते अचित्ते, मीसे य विदिनकालम्मि।। अत्र क्षेत्रमार्गणायां यत् क्षेत्र मासयोग्यं, वर्षाप्रायोग्यं वा। तत् सक्रोशम्, अक्रोशं च। तत्र यत् सक्रोशम्-तत्पूर्वासु दिक्षु प्रत्येकं सगव्यूतमूर्ध्वमधश्चाऽर्द्धक्रोशम् अर्द्धयोजनेनचसमन्ततो यस्य ग्रामाः सन्ति। अक्रोश नामयस्य मूलनिबन्धात्परतः षण्णां दिशामन्यतरस्यामेकस्यां द्वयोस्तिसृषु वा दिक्षु अटवीजलश्वापदास्तेन पर्वतनदीव्याघातेन गमनं मिक्षाचर्या च न संभवति तत् मूलनिवद्धमात्रमक्रोशम् / तं ग्रामममुश्चतां किमुक्त भवति-तस्मिन् सक्रोशे अक्रोशेवा क्षेत्रे स्थितानामृतुवद्धे काले निष्कारणमेकैकां मासकल्पो वितीर्णोऽनुज्ञातः, कारणेन पूनर्भूयानपि कालो वर्षासु निष्कारणं चत्वारोमासाः कालो वितीर्णः। कारणेनपुनरपि प्रभूतोऽपि एवं वितीर्णे काले सचित्ते अचित्ते मिश्रे च विग्रहो भवति / नाऽवितीर्णे काले तेषामसंस्तरणे अनिर्गच्छतां तत्साधारणं भवति क्षेत्रम्। तत्र चाऽऽयं क्षेत्रव्यवहारःअच्छिहु वसहग्गामा, कुदेसनगरोवमा सुहविहारा। बहुगच्छवम्गहकरा, सीमाछेएण वसियव्वं / / विवक्षितस्य स्थानस्य समन्ततः सन्ति वृषभग्रामाः। किंविशिष्टा ? इति आह-कुदेशे नगरोपमा बहुगच्छोपग्रहकारिणस्तेषु सीमाच्छेदेन वस्तव्यम् / तत्र वृषभक्षेत्रं द्विविधम् / ऋतुबद्धे वर्षाकाले वा / एकैकं त्रिविधम्। तद्यथा-जघन्यं, मध्यम् उत्कृष्ट च। तत्र ऋतुवद्धे जघन्यमाहजहियं व तिन्नि गच्छा, पण्णरसुभया जणा परिवसंति। एयं वसभा खेत्तं, तट्विवरीयं भवे इयरं॥ उभौ जनौ। आचार्यो, गणाऽवच्छेदकश्च। तत्राऽऽचार्य आत्मद्वितीयः, गणाऽवच्छेदी आत्मतृतीयः / सर्वसंख्यया पञ्च परिवसन्ति / एतत् जघन्यम्, ऋतुबद्धे काले वृषभक्षेत्रम्। तद्विपरीतं यत्र तादृशाः पञ्च जना न संस्तरन्ति तत् भवति इतरत्, न वृषभक्षेत्रम् / यत्र द्वात्रिंशत् साधुसहस्त्राणि संस्तरन्ति / यथा-ऋषभस्वामिकाले ऋषभसेनगणधरस्य / जघन्योत्कृष्टयोर्मध्ये मध्यम वर्षाकले यत्राऽऽचार्य: आत्मतृतीयः। गणऽऽवच्छेदी त्वात्मचतुर्थः / सर्वसंख्यया सप्त / एवं प्रमाणा यत्र त्रयो गच्छाः संस्तरन्ति / एतत् जघन्यं वर्षाकालप्रायोग्य वृषभक्षेत्रम् / उत्कृष्ट, मध्यमं च / यथा-ऋतुबद्धे काले ईदृशेषु बहुगच्छोपग्रहकरेषु वृषभग्रामेषु सत्सु।यदिवा-एतेष्वेव साधारणेषु क्षेत्रेषु न परस्परं भण्डनं कर्तव्यम्। सचित्ताऽऽदिनिमित्तं किंतु--सीमाच्छेदेन वस्तव्यम्। तमेव सीमाच्छेदमाहतुझं तो मम वाहि, तुज्झ सचित्तं ममेतरं वा वि। आगंतुग-वछव्वा, थी-पुरिस-कुलेसु व विरेगो।। परस्परं वर्गेऽन्तर्गो व्यवहार एवं कर्तव्यः / मूलग्रामस्याऽन्तर्मध्ये यत् सचित्ताऽऽदि, तत् युष्माकम्। अस्माकंतु बहिः प्रतिवृषभाऽऽदिषु। अथ वायुष्माकमितरत्, अचित्तम् / यदि वायुष्माकमागन्तुकाः, अस्माकं वास्तव्याः। युष्माकं स्त्रियः, अस्माकं पुरुषाः। यदि वा एतेषु कुलेषु यो लाभः स युष्माकम् / एतेषु तु कुलेष्वस्माकमिति। एवं सीमच्छेदं, करेंति साहारणम्मि खेत्तम्मि। पुथ्वं ठितेसु जे पुण, पुच्छा एजाहि अण्णे उ॥ अन्येतुएवमुक्तेन प्रकारेण साधारणे क्षेत्रे सीमाच्छेदं कुर्वन्तिायेपुनरन्ये तत्र पूर्वस्थितेष्वन्येषां क्षेत्राणां न समागच्छन्ति। खेत्ते उवसंपन्ना, ते सव्दे नियमाउ बोद्धव्वा! आभव तत्था तेसिं, सचित्ताऽऽदीण किं भवइ॥ ते सर्वे नियमेन.क्षेत्रतः उपसंपन्ना ज्ञातव्याः / अथ०तत्र क्षेत्रे तेषां तथास्थितानां सचित्तादीनां मध्ये किमाभाव्यं भवति? किं वा नेति? तत्राऽऽहनाल पुर पच्छ संथुय, मित्ताइव वंसया सचित्ते य। आहारमेत्तगतिगं, संथरग-वसहि-अचित्ते॥