________________ एलुग 46 - अभिधानराजेन्द्रः - भाग 3 एलुगविक्खम्भ सांप्रतमेतदेव विवरीषुः प्रथमतः शङ्काद्वारमाह। पच्छित्ते आदेसा, संकियनिस्संकिए य गहणादी। तेउण्णं व चउत्थे, संकियगुरुगा निसंकिए मूलं / / एलुकात्परतः प्रवेशेस्तैन्यविषये चतुर्थे चतुर्थव्रतविषये वा शङ्का स्यात् तस्यां च शङ्कायां सत्यां निश्शङ्किते चः जनस्य जाते प्रायश्चित्तविषये चतुर्थे चतुर्थव्रतविषये वा आदेशौ प्रकारौ। तावेव च दर्शयति / शङ्किते चत्वारो गुरुका निःशङ्किते मूलमिति / तथा ग्रहणादयश्च शङ्कायां दोषास्तानेव कथयति। गेण्हण कट्टण ववहार, पच्छकडुड्डाह तह य निदिवसए। किं उहु इमस्स इच्छा, अभंतरमइगतो जाए। ग्रहणं स्तेनः परदारको वेति बुद्ध्या प्रतिग्रहणं ततो राजकुलं प्रति कर्षण तद्दनन्तरं राजकुले व्यवहरणं ततः पश्चात्कृतकरणं व्रतमोचनमित्यर्थः एवं च सति महान्प्रवचनस्योड्डाहः / तथा निर्विषय आज्ञाऽप्येतद्वारगाथायां तु ग्रहणे इति कर्षणा-दीनामुपलक्षणं गतं ग्रहणद्वरम् / इच्छाद्वारमाह किं तु इति वितर्के हुरिति निश्चितं यस्या गृहमभ्यन्तरमतिगतस्तस्या विषये अस्य साधोरिच्छा येनायमभ्यन्तरं सहसा प्रविष्ट इति। अधुना दुर्निविष्टा अप्रावृतेति पदद्वयं व्याख्यानयति। मध्ये आगारी दुनिविष्टा वा भवेत् अप्रावृता वा ततः सहसा साधोरभ्यन्तरप्रवेशे साऽपि लज्जिता भवेत् शङ्का वा तस्याः समुद्भवेत्तामेवाह॥ किं मन्ने घेत्तुकामो, एस ममं जेण तेत्तिए रं। अन्नो वा संकेजा, गुरुगा मूलं तु निस्संके। आउत्थपरा वा वि, उभयसमुत्था व होज्जा दोसाओ। उक्खणनिहणविरेगं, तत्थ किची करेजाहि॥ किं मन्ये एष संयतो मां ग्रहीतुकामो येन एतद् दूरमागच्छति। अन्यो वा एवं शङ्केत तत्र शङ्कायां सत्यां तस्य प्रायश्चित्तं चत्वारो गुरुका निःशङ्किते तस्य वा जाते मूलं प्रायश्चित्तम् आत्मोत्थः परस्मात् उभयसमुत्था दोषा भवेयुः संप्रति निहणुक्खणणेत्यादि' व्याख्यानयति (उक्खणणेत्यादि) तत्र गृहस्थो गृहमध्ये हिरण्यादेरुत्खननं वा कुर्यात् निधानं परस्परं विवेकं वा विरेचनं किंचित्कुर्यान्ततः किमित्याह।। दि8 एएण इमं, साहेज्जा मा उ एस अन्नेसिं। तेणोत्ति व एसो उ, संका गहणादि कुन्जाए। दृष्टमेतेन साधुना इदं हिरण्यादि उत्खन्यमानादिक ततोमाएष अन्येषां कथयेत् यदि वा एष स्तेन इति शङ्कायां ग्रहणा-दिग्रहणवधबन्धादि कुर्यात् / सांप्रतमवितीर्णपदव्याख्यानार्थ-माह। खिंसेत् हीलयेत् गृहस्थो यथा एतेवराका अलभमाना मध्ये प्रविशन्ति / आसियावणद्वारमाह गलके गृहीत्वा बहिर्वने निक्षिपेत्। उद्वेजकद्वारमाह। ता उय आगारीतो, वीरल्लेणेव तासिया सउणी। उद्वेगं गच्छेजा, कुरुंडितो नाम उववरओ।। यथा वीरल्लेण त्रासिता शकुनिका उद्वेगं गच्छन्ति तथा ता अप्यार्याः सहसान्तःप्रविष्टे न साधुना त्रासिताः सत्य उद्वेगं गच्छे युः / कुरुण्टितद्वारमाह। कुरुण्टितो नाम उपवारकस्तदाशङ्कया वधबन्धनादि कुर्यात्। अहवा भणेज एते, गिहिवासम्मि वि अदिट्ठकल्लाणा। दीणा अदिण्णदाणा, दोसा ते णाउ नो पविसे। अथवा ब्रूयात् गृहवासेऽप्येते अदृष्टकल्याणा दीना अदत्तदाना आसीरन् तेन मध्ये प्रविशन्ति / उपसंहारमाह / एतान् दोषान् ज्ञात्वा नो मध्ये प्रविशेत्। अत्र चोदकः प्राह। यदि एलुकविष्कम्भे एते दोषा अन्तः प्रविष्ट सविशेषास्तत एलुकविष्कम्भसूत्रमफलं स्यात्तत आह। उस्सरविखंभमवि जति, दोसा अतिगयम्मि सविसेसा। तह वि अफलं न सुत्तं, सुत्तनिवातो इमो जम्हा / / यद्यपि उत्स्वरविष्कम्भे दोषा अतिगते मध्यप्रवेशे सविशेषा-स्तथाऽपि सूत्रफलं न भवति। यस्मादयं सूत्रनिपातः सूत्रविषयत्व-मेव दर्शयति। उज्जाणघडासत्थे, सेणासंवट्टवयपवादी वा। बहिनिग्गमणा जण्णे, मुंजइ यजत्थ हि पहियवग्गो / / औद्यानिक्यां निर्गतो यत उद्याने भुङ्क्ते घटाभोज्यं नाम महात्तरा तु महत्तरादिबहिरावासितः सार्थो वणिक्सार्थः। सेना स्कन्धावारः संवार्ता नाम यत्र विषमादौ भयेनालोकः संवर्तीभूतस्तिष्ठति जिका गोकुलं प्रपा पानीयशाला सभा ग्रामजनसमवा-यस्थानमेतेषु स्थानेषु ये भुञ्जते जनास्तथा बहिर्निगमने यज्ञ- पाटवा यत्र वा पथिकवर्गो भुङ्क्ते एतेषु स्थानेषु प्रतिमाप्रतिपन्नो हिण्डते न विधिना ग्रहीतव्यम्। पासहितो एलुगम-त्तमेव पासति न वेयरे दोसा। निक्खमणपवेसणे विय, अप्पडियादी जे एवं / / तत्र गत्वा निष्क्रमणप्रवेशौ वर्जयित्वा ईषदेकपाचे तिष्ठति यथा एलुकमात्रं पश्यति नोत्क्षेपनिक्षेपविरेचनानि ततो वधबन्धादयः प्रागुक्तदोषाः परिहृता भवन्ति। तथा निष्क्रमणे प्रवेशे च य अप्रतीत्यादयो दोषास्तेऽप्येवं परित्यक्ताः। उजाणघडाईणं, असतीप्पेसट्ठितो अगंभीरे।। निकमणप्रवेसे मो-तूण एलुगविक्खंभमेतम्मि।। औद्यानिकी घटादीनामसत्यभावे यः शालायाः प्रमुखे कोष्ठको विशालो यत्र दूरस्थितैरपि एलुक उत्क्षेपनिक्षेपौ च दृश्येते मण्डपेवा यत्र परिवेषणं रसवत्यांवा महानसे गम्भीरेऽतिप्रकाशे तत्रापि निष्क्रमणप्रवेशौ वर्जयित्वा यत्र उत्क्षेपनिक्षेपौ न दृश्येते एलुकविष्कम्भमात्रे क्षेत्रे एकपार्वे स्थित्वा भिक्षामादत्ते एष एलुकसूत्रस्य विषयः / व्य०१० उ०। एल्लुगविक्खंभ-स्त्री०(एलुकविष्कम्भ) उदुम्बरस्याऽऽक्रमणे, वृ०१ उ०। एव-अव्य०(एव) इण-वन्-सादृश्ये, अनियोगे, चारनियोगे, विनिग्रहे, कीसे दूरमतिगतो, असंखडं बंधवहमादी। तीर्थकरेण गृहस्थेन द्वाभ्यामप्यतिभूमिप्रवेशमदत्तं तीर्थकरेणादत्तमतिभूमि न गच्छेज्जा इत्यादिवचनात् गृहस्थेना-त्मीकरणात् प्राभृतादिद्वारकलापमाह कस्मादेतद्दूरमयमागत इति गृहस्थोऽसंखडं कलहं कुर्यादतिरोषाद्वन्धवधादिकम्। संप्रति खिंसाद्वारमाह। खिंसेज वजह एए, अलमंत वरागअंते पविसंति। गलए घेत्तूण वणम्मि, निच्छुभेजाहि बाहिरतो॥