________________ खज्जूरमत्थय ७०३-अभिधानराजेन्द्रः भाग-३ खणलाभदीवणा खज्जूरमत्थय (खर्जूरमस्तक-खर्जूरमध्यवर्तिनि) गर्ने ,आचा०। रिति" (3-53) पदार्थानां भेदहेतवो हि जातिलक्षणदेशा भवन्ति, खज्जूरसार पुं० (खर्जूरसार) मूलदलखरसारनिष्पन्ने, आसवविशेषे, जी० जातिः पदार्थभेत्री, यथा गौरयं महिषोऽयमिति। जात्या तुल्ययोर्लक्षण १प्रति०। प्रज्ञा०। भेदकं यथेयं कथुरा, इयं चारुणेति।उभाभ्यामभिन्नयोर्देशो भेदहेतुर्यथाखज्जूरीपत्तमुंज पुं० (खजूंरीपत्रमुञ्ज) खजूरीपत्रमयप्रमार्जन्यां तुल्यप्रमाणयो-रामलकयोभिन्नदेशस्थितयोः। यत्र च त्रयमपिन भेदकं, मुञ्जमयबहुर्यां वा / "खज्जूरिपत्तमुंजेण, जो पमज्जे उवस्सयं / नो यथैकदेशस्थितयोः शुक्लयोः पार्थिवयोः परमाण्वोः, तत्र संयमजनितादया तस्स जीवेसु, सम्मं जाणाहि गोयमा!" || ग०२ अधि०। द्विवेकजज्ञानादेव भवति भेदधीरिति // 20 // द्वा०२६ द्वा० / अवसरे, खज्जोय पुं० (खद्योत) खे द्योतते द्युत् अच् / कीटभेदे, वाचला "जह सूत्र 2 श्रु०५ अ०। देहपरिणामो रत्तिं खज्जोअगस्स सा उवमा" देहपरिणामः प्रतिविशिष्टा इणमेव खणं वियाणिया, णो सुलभं वोहिं च आहितं / / शरीरशक्तिः रात्राविति विशिष्ट कालनिर्देशः / खद्योतक इति एवं सहिएऽहिपासए, आहि जिणे इणमेव सेसगा।।१६।। प्राणिविशेषपरिग्रहः / यथा तस्याऽसौ देहपरिणामो जीवप्रयोगनिर्वृत इदमः प्रत्यक्षासन्नवाचित्वात् इमं द्रव्यक्षेत्रकालभावलक्षणं, क्षणमवसर, शक्तिराविश्चकास्ति, एवमङ्गारादीनामपि। आचा० 1 श्रु०१ अ०४ उ०। ज्ञात्वा तदुचितं विधेयम् / तथाहि-द्रव्यं जङ्गमत्वपञ्चेन्द्रियत्यसुकुलोखट्टत्रि० (खट्ट) अम्ले, प्रज्ञा०१पद। त्पत्तिमानुष्यलक्षणं, क्षेत्रमप्यार्यदेशार्धषड्रिंशतिजनपदलक्षणम् / खटुंग न० (खट्वाङ्ग) (खाट के पाया) खट्वापादे, पट्टिकायुतखट्वा कालोऽप्यवसर्पिणी चतुर्धाकरादि धर्मप्रतिपत्तियोग्यलक्षणः / भावश्व धर्मश्रवणतच्छ्राद्धनचारित्राचरणकर्मक्षयोपशमाहितविरतिप्रतिपत्त्युत्साघरणरूपे अस्त्रे, चतुर्थव्यन्तराणां मुकुटे चिह्नखट्वाङ्गम्। औ०। हलक्षणः, तदेवंविधं क्षणमवसरंपरिज्ञाय, तथा वोधिं च सम्यग्दर्शनावाखट्टमेहपुं० (खट्टमेघ) अम्लजले मेघे, उत्पातमेघे, भ०७श०६ उ०॥ प्तिलक्षणां नो सुलभामित्येवमाख्यातामवगम्य, तदवाप्तौ तदनुरूपमेव खट्टामल्ल पुं० (खट्वामल्ल) प्रबलजराजर्जरितदेहतया यः खट्वाया कुर्यादिति शेषः / अकृतधर्माणां च पुनर्दुर्लभा वोधिः / तथा हिउत्थातुं न शक्रोति तस्मिन्, बृ०१ उ०। "लद्धेल्लियं च बोहिं, अकरेंतो अणागयं च पत्थंतो। अन्नं दाई बोर्हि, खट्टिय त्रि० (खटिक) खट्टनमाचरणं खट्टः, स शिल्पत्वेनास्त्यस्य युन्। ललिभसि कयरेण मोल्लेण'? तदेवमुत्कृष्टतोऽपार्धपुद्गलपरावर्तप्रमाणजालादिना पक्षिमारके, वाचा शौकरिके सूत्र०२ श्रु०२ अ०। कालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादिभिरधिपश्येत् खट्टोदग न० (खट्वोदक) ईषदम्लपरिणते जले, जी०१ प्रति०। प्रज्ञा०। वोधिसुदुर्लभत्वं पर्यालोचयेत् / पाठान्तरं वा (अहियासए त्ति) खडखभग त्रि० (खटखटक) लघुष्वायतेषु च। जी०३ प्रति०। परीषहानुदीरणान् सम्यगधिसहेत / एतचाह जिनो रागद्वेषजेता खडगपुं० (खड्डुक) टक्करे, 'खड्डया मे चवेडा मे'' उत्त०१०। नाभेयोष्टपदस्थान्सुतानुद्दिश्य / तथा अन्येऽपि इदमेव शेषका जिना खड्डा स्त्री० पुं० (गर्त) रन्ध्राकारे निममध्यभागे, उत्त०२ अ० / वभ्रे, अभिहितवन्त इति, // 16 // सूत्र०१श्रु०२ अ०३ उ०। पञ्चा०। विश्रामे, पञ्चा०७ विव०। निर्व्यापारस्थिती, पराधीनतायाम्, वाचा खड्डातम पुं० (गर्ततट) श्वभ्रतट्याम्, पञ्चा०७ विव०। खणजोइ त्रि० (क्षणयोगिन्) परमनिकृष्टकालः क्षणः, क्षणेन योगः संबन्धः खड्ड्य पुं० न० (खड्डुक) टक्करे, (टक्करा) व्य० 1 उ०। अंगुलीयक क्षणयोगः / स विद्यते येषां ते क्षणयोगिनः। क्षणमात्रावस्थायिषु, सूत्र०१ विशेषे, औ० / ज्ञा०। मुद्रारत्ने, आ० चू० 1 अ० आ० म०। श्रु०१ अ०१ उ०। खणपुं०(क्षण)"क्षण उत्सवे" |२॥२०॥इति उत्सवार्थे छः, अन्यत्र खणहिइधम्मय त्रि० (क्षणस्थितिधर्मक) क्षणभावस्वभावे, विशे०। तु न / प्रा० 2 पाद। बहुतरोच्छ्वासरूपे, ज्ञा०१ श्रु० 5 अ०। मुहूर्ते, खणण न० (खनन) भूमिविदारणे, नि० चू० 1 उ०। (भूमिखननस्य दोषा स्था० 4 ठा० 3 उ०। दशभिर्लेशैः परिमिते काले, तं० / परमनिकृष्ट अपवादपदं च 'पडिसेवनाशब्दे वक्ष्यते) काले, सूत्र०१ श्रु०१ उ०। लोचननिमेषमात्रे काले, आव०३ अ०। खणमित्तपियरोह त्रि० (क्षणमित्रप्रियरोष) तदैव रुष्टतदैव अनवस्थितचित्ते, संख्यातप्राणलक्षणे काले, स्था०२ ठा०४ उ०। वृ०१3०1 स्यात् क्षणक्रमसंबन्ध-संयमाद्यद्विवेकजम् / खणयन्नु त्रि० (क्षणकज्ञ) क्षण एव क्षणकोऽवसरो भिक्षार्थमुपसर्पणादिकरतं ज्ञानं जात्यादिधिस्तच, तुल्ययोः प्रतिपत्तिकृत्॥२०।। जानाति / भिक्षाद्यवसराभिज्ञे, आचा०१ श्रु०२अ५ उ०। (स्यादिति) क्षणः सन्त्यिः कालावयवस्तस्य क्रमः पौर्वापर्यं | खणलवसमाहि पु० (क्षणलयसमाधि) क्षणलवग्रहणमशेषकालतत्संबन्धसंयमात्सूक्ष्मान्तरसाक्षात्करणसमर्थात् यद्विवेकजं ज्ञानं | विशेषोपलक्षणम् / लवादिषु कालविशेषेषु निरन्तरं संवेगभावतो स्यात् / यदाह--"क्षणक्रमयोः संबन्धसंयमाद्विवेकजं ज्ञानमिति' (3- | ध्यानासेवना, तस्य समाधौ, प्रव०१० द्वार। 52) तच्च जात्यादिभिस्तुल्ययोः पदार्थयोः प्रतिपत्तिकृत् विवेचकम्।। खणलाभदीवणा स्त्री० (क्षणलाभदीपना) क्षणेनापि लाभस्य प्रकाशनातदुक्तम्-"जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्ति- | याम्, पञ्चा०1