________________ कोहविजय ६५७-अभिधानराजेन्द्रः भाग-३ कोहुप्पत्ति विजयः, तेन क्रोधेन कोपाध्यवसायेन वेद्यत इति क्रोधवेदनीयः, नरकयातनाद्यपायहेतुत्वात्परित्यागः। क्रोधादि भावे, दश०१०। तद्धेतुभूतं पुद्गलरूपं कर्म न बघ्नाति। "जं वेयति तं बंधई'' इति कोहि पुं० (क्रोधिन) कुध्यतीति क्रोधी। हेतुमन्तरेणापि कुप्यतिधर्मणि, वचनात्तथा पूर्वबद्धं प्रक्रमात्तदेव निर्जरयति, तत एवं विशिष्टजीव- सत्त०७ अ०1"कोही समावदेजा।"आचा०३ चूका अनु०। क्रोधकवीर्योल्लासात्। उत्त०२६ अ०॥ षायिणि, सूत्र०१ श्रु०८ अ०। कोहविवेग पुं० (क्रोधविवेक) कोपत्यागे, क्रोधस्य, दुरन्ततादि- | कोहिल्ल त्रि० (क्रोधवत्) क्रोधिनि, वृ०१ल०। परिभाववेनोदयनिरोधे, भ०१७ श०३ उ०॥"एगे कोहविवेगे'" स्था० कोहुप्पत्ति स्त्री० (क्रोधोत्पत्ति) क्रोधजनने, स्था०। 1 ठा० 1 उ०। दसहिं ठाणेहिं कोहुप्पत्ती सिया। तं जहा-मणुनाइं मे सद्द० कोडवेयणिज्जन० (क्रोधवेदनीय) क्रोधेन कोपाध्यवसायेन वेद्यत इति जाव गंधाई अवहरिसु ||1|| अमणुनाइं मे सद्दाइं० जाव क्रोधवेदनीयम्। कोपेन वेद्यमाने कर्मभेदे, उत्त० 26 अ०। उवहरिंसु / / 2 / / मणुन्नाइं मे सद्दफरिसरसरूवगंधाई अवहरइ कोहण्णा स्त्री० (क्रोधसंज्ञा) क्रोधोदयात्तदावेशगर्भा मरूक्षमुखनय- // 3 / / अमणुनाई मे सद्दफरिसरसरुवगंधाई उवहरइ / / 4 / / नदन्तच्छदस्फुरणादिचेष्टव संज्ञायते अनयेति क्रोधसंज्ञा भ०७श०८ मणुनाई मे सहफरिसरसरूवगंधाइं अवहरिस्सइ / / 5 / / उ०। प्रज्ञा०। संज्ञाभेदे, स्था० 10 ठा० आचा० अमणुन्नाई मे सहाइं० जाव उवहरि-स्सइ // 6|| मणुनाई में कोहा स्त्री० (क्रोधा) क्रोध-अर्शआदित्वात् अच् / क्रोधवत्याम्, सद्द० जाव गंधाई अवहरिंसु, अवहरइ, अवहरिस्सइ // 7 // क्रोधानुमतायाम्, “से कोहाए माणाए लोहाए आसायणाए।" क्रोधयेति अमणुनाई मे सद्द० जाव उवहरिंसु, उवहरइ, उवहरिस्सइ / / 8 / / क्रोधवत्या इति प्राप्त अर्शआदेराकृति गणत्वाद् अच्प्रत्ययान्तत्वात् मणुण्णा-मणुनाई मे सदाइं० जाव अवहरिंसु, अवहरइ, क्रोधया क्रोधानुमतया। आव०३ अ०। अवहरिस्सइ।।। उवहरिंसु उवहरइ उवहरिस्सइ / / 10 / / अहं कोहाइ पुं० (क्रोधादि) क्रोधप्रभृतिकषाये, "कोहाती, आदिसतातो च णं आयरियउवज्झायणं सम्मं वट्टामि ममं च णं माणया लोभा घेप्पंति।" नि० चू०१ल०। आयरियउवज्झाया मिच्छं विपडिवन्ना / / कोहाइदूसियमण त्रि० (क्रोधादिदूषितमनस्) कोपलोभादिकषाय गतार्थ, नवरं स्थानविभागोऽयं, तत्र मनोज्ञान् शब्दादीन् मे अपकलङ्कितान्तःकरणे प्राणिप्राणप्रहाणनिरपेक्षे, पञ्चा० 1 विव०॥ हृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकमेवममनोज्ञानुकोहाइमाण नपुं० (क्रोधादिमान) क्रोध आदिर्येषां ते क्रोधादयः, मीयते पहृतवानुपनीतवानिह चैकवचनबहुवचनयोर्नविशेषः, प्राकृतत्त्वादिति। परिच्छिद्यतेऽनेनेति मानं स्वलक्षणमनन्तानुबन्घ्यादिर्विशेषः क्रोधादीनां द्वितीय एवं वर्तमाननिर्देशेनापि द्वयं भविष्यताऽपि द्वयमित्येवं षट्। तथा मानं क्रोधादि यो मानो गर्वः क्रोधकारणः / आचा०१ श्रु०३ अ०२ मनोज्ञानामपहारतः कालत्रयनिर्देशन सप्तम एवममनोज्ञानामुपहरतोऽष्टमं उ० / कषायमाने, "कोहाइमाणं हणियाय वीरे, लोभस्स पासे णिरयं मनोज्ञामनोज्ञानामपहारोपहारतः कालत्रयनिर्देशन नवमम् / (अहं महतं॥ तम्हा हि वीरे विरए बहाओ, छिंदेज्ज सोयं लहुभूयगामी।।१।।" चेत्यादि) दशमं (मिच्छंति) वैपरीत्यं विशेषेण प्रतिपन्नो विप्रतिआचा०१ श्रु०३ अ०५ उ०। पन्नाविति // स्था०१०ठा०। कोहाइविवेग पुं० (क्रोधादिविवेक) क्रोधादयोऽप्रशस्ता भावास्तेषां विवेकः (चतुर्द्धा क्रोधोत्पत्तिः 'कसाय' शब्दैऽत्रैव भागे 365 पृष्ठे उक्ता) इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञ कल्पप्रभु श्रीमद्भट्टारक-जैन बेताम्बराचार्य श्री श्री 1008 श्री विजयराजेन्द्रसूरिविरचिते अभिधानराजेन्द्र ककारादिशब्दसङ्कलनं समाप्तम् /