SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ कोहण ६५६-अभिधानराजेन्द्रः भाग-३ कोहविजय आव०। आ० चू०। कोहं परियाणइ से णिगंथे णो कोहेणे सिया इत्यादि निग”, दैवयोगेन च तत्रान्यमानुषं पञ्चमदिनमध्ये मृतं, ततस्तस्य मृषावादविरतेर्द्वितीया भावना। आचा०२ श्रु०३ चू०। मासिके दीयमाने भूयः स एव साधुसक्षपणपारणे गतः, तथैव च कोहणिग्गह पुं० (क्रोधनिग्रह) क्रुध कोपे, क्रोधनं क्रोधः। निग्रहणं निग्रहः / प्रतिषिद्धोदौवारिकेण, ततो भूयोऽपि कुपितोऽवादीत्-(अन्नहिं दाहित्थ तितिक्षात्मके चरणभेदे० ओध०। प्रव०। त्ति) ततः पुनरपि दैवयोगतस्तत्रान्यमानुषं मृतं, ततस्तस्यापि मासिके कोहणिरोह पुं० (क्रोधनिरोध) क्षमायाम्, "खम त्ति वा तितिक्ख त्ति वा स एव साधुर्मासक्षपणपारणे भिक्षार्थमागतः, तथैव च प्रतिषिद्धो कोहनिरोह त्ति वा एगट्ठा!" आ० चू० 4 अ०। दौवारिकेण भणति-(अन्नहिं दाहित्थत्ति) एतश्च श्रुत्वा तेन स्थविरेण कोहणिस्सिय न० (क्रोधनिश्रित) क्रोधे निश्रितं क्रोधनिश्रितम्। क्रोधाश्रिते दौवारिकेण चिन्तितमपुराऽप्येतेन बारद्वयमित्थं शापो वितीर्णस्ततो द्वे वृथाशब्दार्थे , तच यथा क्रोधाभिभूतोऽदासमपि दासमभिधत्त इति / मानुषे उपगते, संप्रति तृतीया बेला, ततो मा किमपि मानुषं प्रियतामिति स्था०१० ठा०1 क्रोधे च माने च मूर्छाभेदे, स्था०२ ठा०४ उ०॥ निजानुकम्पया सर्वोऽपिवृतान्तो गृहनायकाय निवेदितः, तेन च समागत्य कोहदंसिण (त्रि०) क्रोधदर्शिन्-क्रोधस्य स्वरूपतो वेत्तरि, 'जे कोहदंसी सादरं साधुंक्षमयित्वा घृतपूरादिकंतस्मै यथेच्छंव्यतारि, स क्रोधपिण्डः / से मानदंसी।' यो हि क्रोधं स्वरूपतो वेत्त्यनर्थपरित्यागरूपत्वात् ज्ञानस्य सूत्रं सुगम, नवरं करडुकभुक्तं मृतकभोजनं मासिकादि, पिं०। अत्राचापरिहरति च समानमपि पश्यति परिहरति चेति, यदि वा यः क्रोधं माम्लं प्रायश्चित्तम् / जी०१ प्रति०। पश्यत्याचरित समानमपि पश्यति मानध्मातो भवतीत्यर्थः। आचा०१ जे भिक्खू कोहपिंडं मुंजइ, भुंजंतं वा साइज्जइ // 65 / / श्रु०३ अ०४ ल०। क्रोधात् प्रमादात्यः पिण्डो लभ्यते स कोपपिण्डः / कोहपमिसंलीण त्रि० (क्रोधप्रतिसंलीन) क्रोधं प्रति उदयनिरोधेनौदय- जे मिक्खु कोहपिंडं, मुंजेज्ज सयं तु अहव सातिज्जा। प्राप्तविफलीकरणेन प्रतिसंलीनः / क्रोधनिरोधबति, स्था० 1 ठा० 170 / सो आणा अणवत्थं, मिच्छत्तविराहणं पावे / / 177 / / कोहपिंम पुं० (क्रोधपिण्ड) क्रोधः कोपस्तद्धेतुकः पिण्डः क्रोधपिण्कः / पूर्ववत्। नि०चू०१३ उ०1 प्रव०६७ द्वार। विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफल- | कोहपत्त त्रि० (क्रोधप्राप्त) क्रोधोदये वर्तमाने, "कोहप्पते को ही दर्शनं वा भिक्षार्थं कुर्वतः सप्तमे उत्पादनादोषे, ध०३ अधि०। पञ्चा०। समावदेज्जा मोसवयणाई!" आचा०२ श्रउ०३ चू०। उत्त०। कोहमुंड पुं० (क्रोधमुण्ड) क्रोधे मुण्डः कोधमुण्डः / क्रोधच्छेदअस्य सम्भवमाह नान्मुण्डशब्दार्थतां प्राप्ते, स्था० 5 ठा० 3 उ०। विज्जा तवप्पभावं, रायकुले वा वि वलभत्तं / कोहल न० (कुतूहल)"न वा मयूख-लबण-चतुर्गुण-चतुर्थसे नाउ उरस्सवलं, जो लब्भइ कोहपिंमो सो।। चतुर्दशचतुरसुकुमारकुतूहलोदूखलोलुखले"।८।१।१७१। (से) साधोर्विद्याप्रभावमुच्चाटनमरणादिकं, तपःप्रभावंशापदानादिकं, 'कोहलं, कोहल्लम्' औत्सुक्ये, "तहमन्ने कोहलिए'' प्रा० 1 पाद। राजकुले वल्लभत्वं वा ज्ञात्वा, यदि वा उरस्यं बलसहसंयोधित्वादिकं | कोहली (स्वी०) कूष्माडी-"ओत्कूष्माण्डीतूणीरकूपरस्थूलताज्ञात्वा यः पिण्डो लभ्यते गृहस्थेन दीयते स क्रोधपिण्डः। मूलगुडूचीमूल्ये।" 511 / 125 / इति उत ओत्वम्। प्रा० 1 पाद। अथवा वृथा क्रोधपिण्डसंभवस्तमेव दर्शयति-- "कूष्माणड्यांष्मो लस्तुण्डो वा"||२|७३ / कूष्माण्ड्यां मा अनेसि दिज्जमाणे, जार्चेतो वा अलद्धिओ कुप्पे। इत्येतस्य हो भवति, ण्ड इत्येतस्य तु वा लो भवति / "कोहली, कोहफलम्मि वि दिटे, जो लब्भह कोहपिंडो सो॥ कोहंडी।" पुष्पफल्याम, प्रा०२ पाद / अन्येभ्यो ब्राह्मणादिभ्यो दीयमाने याचमानोऽपि साधुर्यदा न लभते कोहविजय (पुं०) क्रोधविजय-क्रोधस्य विजयो दुरन्तादिपरिभावनेतदा अलब्धिमान् सन् कुप्येत्, कुपिते च सति (तस्मात् साधुः कुपितो | नोदयनिरोधः क्रोधविजयः। क्रोधनिग्रहे, उत्त०२६ अ०। भव्यो न भवती ति) यद्दीयते स क्रोधपिण्डः, यदि वा तस्मिन्नप्येवं वा क्रोधफलं प्रश्नपूर्वकमाह - क्रोधफले मरणादिशापे फलवति दृष्टवा लभ्यते स क्रोधपिण्डः। कोहविजयेणं भंते ! जीवे किं जणयह ? कोहविजएणं खंति अत्रैवोदाहरणमाह जणयइ, कोहवेयणिज्जं कम्मं न बंधइ, पुटवबद्धं च करडुयभुत्तमलद्धं, अन्नहि दाहित्थ एव वचंतो। निज्जरेइ॥६७।। थेरा भोयण तइए, आइखणा खामणा दाणे // हे भगवन् ! क्रोधविजयेन जीवः किं जनयति ? गुरुराह-हे हस्तकल्पे नगरे क्वचित् ब्राह्मणगृहे मृतकभक्ते मासिके दीयमाने कोऽपि शिष्य ! क्रोधविजयेन जीवः क्षान्तिं जनयति, क्रोधविजयी साधुः मासक्षपणपर्यवसाने भिक्षार्थ प्रविशेश, दृष्टाश्च तेन घृतपूरा क्षान्तिमान् भवति इत्यर्थः / पुनः क्रोधवेदनीयं न कर्म वघ्नाति, ब्राह्मणेभ्यो दीयमानाः, सोऽपि च साधुः प्रतिषिद्धो दौवारिकेण, ततः क्रोधोदयेन वेद्यते इति क्रोधवेदनीयं क्रोधहेतुभूतं पुद्रलरूपं कुपितोऽवादीत्-(अन्नहिं दाहित्थत्ति) अस्य चायमर्थः-अस्मिन् मासिके मोहनीयकर्मणो भेदं न वघ्नाति, पूर्वबद्धं च कर्म निर्जरयति। उत्त० / तावन्मया न लब्धं ततोऽन्यस्मिन् मासिके दास्यथेति / एवं अभुक्त्वा तत्र क्रोधस्य विजयो दुरन्ततादिपरिभावनेनोदयनिरोधः क्रोध
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy