SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ केवलि(ण) ६५८-अभिधानराजेन्द्र-भाग 3 केवलि(ण) केवली छद्मस्थमाधोवधिकं वा जानाति केणटेणं भंते ! एवं वुच्चइ जहा णं केवली भासेज वा वागरेज केवली णं भंते ! छउमत्थं जाणइपासइ ? हंता जाणइ पासइ। वाणो तहाणं सिद्धे भा सेज वा वागरेज वा ? गोयमा ! केवली जहाणं भंते ! केवली छउमत्थं जाणइपासइ, तहाणं सिद्धे वि णं सउट्ठाणे सकम्मे सवले सवीरिए सपुरिसक्कारपरक्कमे सिद्धे जाणाइ पासइ ? हंता जाणइ पासइ / केवली णं भंते ! णं अणुहाणे० जाव अपुरिसक्का-रपरक्कमे से तेणटेणं० जाव आधोधियं जाणइ पासइ ? एवं चेव / एवं परमाहोहियं, एवं णो वागरेज वा॥ केवलिं, एवं सिद्धे०जाव / जहा णं भंते! केवली सिद्धं जाणइ (भासेज ति) भाषेताऽपृष्ट एव (वागरेज्ज ति) पृष्टः सन् व्याकुर्यात् / पासइ तहा णं सिद्धे वि सिद्धं जाणइ पासइ? हंता ! जाणइ भ०१४ श०१० उ०। पास। (13) मनोवान्योगः"केवलीत्यादि। इह केवलिशब्देन भवस्थकेवली गृह्यते, उत्तरत्र केवली णं भंते ! पणीणं मणं वा वई वा धारेज्जा ? हंता धारेज्जा। सिद्धग्रहणादिति / (आहोहियं ति) प्रतिनियतक्षेत्रावधिज्ञानम् / जण्णं भंते ! केवली पणीयं मणं वा वई वा धारेज्जातं णं वेमाणिया (परमाहोहियं ति)परमावधिकम् / भ०१४ श०१० उ०। देवा जाणंति पासंति ? गोयमा ! अत्थेगइया जाणंति पासंति; केवली णं भंते ! इमं रयणप्पभं पुढवि रयणप्पभपुढवीति अत्थेगइया जाणंतिण पासंति। सेकेणटेणं० जाव ण पासति? जाणइ पासइ? हंता गोयमा ! जाणइ पासइ / जहा णं भंते ! गोयमा ! वेमाणिया देवा दुविहा पण्णत्ता / तं जहाकेवली इमं रयणप्पभं पुढवि रयणप्पभपुढवि त्ति जाणइ पासइ, माइमिच्छादिदि ठउववण्णगा य, अमायिसम्मबिडिउववण्णगा तहा णं सिद्धे वि इमं रयणप्पमं पुढविं रयणप्पभपुढवीतिजाणइ य / तत्थ णं जे ते माइमिच्छादिट्ठिउववण्णगा ते न जाणंति न पासइ? हंता ! जाणइ पासइ / केवली णं भंते ! सकरप्पमं पासंति, एवं अणंतरपरंपरपज्जत्तअपञ्जत्ताय, उवउत्ता अणुवउत्ता, पुढविं सक्करप्पभपुढवीति जाणइपासइ? एवं चेव / एवं० जाव तत्थ णं जे ते उवउत्ता ते जाणंति पासंति, से तेणटेणं तं चेव। अहे सत्तमं / केवली णं भंते ! सोहम्मं कप्पं सोहम्मकप्पेति (पणीय ति) प्रणीतं शुभतया प्रकृष्टं (धारेज त्ति) धारयेद्, जाणइपासइ? एवं चेव, एवं ईसाणं, एवं० जाव अचुयं / केवली व्यापारयेदित्यर्थः / “एवं अणंतरेत्यादि / अस्यायमर्थःयथा वैमानिका णं, भंते ! गेविजगविमाणं गेविजगाविमाणे ति जाणइ पासइ ? द्विविधा उक्ता मायिमिथ्यादृष्टीनां च ज्ञाननिषेध एवममाथिसम्यग्दृष्टयोऽएवं चेव, एवं अणुत्तर विमाणे वि। केवली णं भंते ! ईसिप्पभारं नन्तरोपपन्नपरम्परोपपन्नकभेदेन द्विधा वाच्याः। अनन्तरोपपन्नकानांच पुढविं इसिप्पभारा पुढवीति जाणइ पासइ? एवं चेव / केवली ज्ञाननिषेधस्तथा परम्परोपपन्नकाः पर्याप्तापर्याप्तकभेदेन द्विधावाच्याः / णं भंते / परमाणुपोग्गलं परमाणुपोग्गलेति जाणइ पासइ ? एवं अपर्याप्तकानां च ज्ञाननिषेधस्तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा चेव / एवं दुपदेसियं खंधं एवं० जाव जहा णं भंते ! केवली वाच्याः / अनुपयुक्तानां च ज्ञाननिषेधश्चेति / वाचनान्तरे त्विदं सूत्रं अणंतपदेसिए खंधेति जाणइ पासइ तहा णं सिद्धे वि साक्षादेवोपलभ्यत इति। भ०५ श०४ उ०। चक्षुर्विकलस्य केवलज्ञानअणंतपदेसियं० जाव पासइ? हंता / जाणइ पासइ / सेवं भंते मुत्पद्यते न वेति प्रश्ने ? उत्तरम्-उत्पद्यत इति / 186 प्र० सेन०२ भंते त्ति। भ०१४ श०१० उ०। उप्पण्णनाणदं-सणधरे अरहा उल्ला० / (अमनस्कस्यापि केवलिनो ध्यानं झाण' शब्दे वक्ष्यते) जिणे केवली सव्वभावेणंजाणइपासइ, धम्मत्थि-कायं० जाव (केवलिनः समुद्धातः 'केवलिसमुग्घाय' शब्देऽनुपदमेव वक्ष्यते) परमाणुपोग्गलं / स्था०५ ठा०३ उ०। केवलिनः पट्टधरा भवन्ति न वेति प्रश्ने, उत्तरम(११) चरमकर्मणः "प्राप्ते निर्वाणसमये, पूर्णवर्षशतायुषा। केवली णं भंते!चरिमकम्मवाचरिमणिजरंवाजाणइपासइ? सुधर्मास्वामिनाऽस्थापि जम्बूस्वामी गणाधिपः / / 56 / / हंता गोयमा ! जाणइपासइ। जहाणं भंते ! केवली चरिमकम्म तप्यमानस्तपस्तीवं, जम्बूस्वाम्यपि केवलम्। वा जहा णं अंतकरणं आलावगो तहा चरिमकम्म्मेण वि आसाद्य सदयो भव्य-भविकान् प्रत्यबूउधत् // 60 // अपरिसेसिओ णेयव्वो। श्रीवीरमोक्षदिवसादपि हायनानि, "केवली णं” इत्यादि चरमकर्म यच्छ लेशीचरमसमयेऽनुभूयते चत्वारि षष्टिमपि च व्यतिगम्य जम्बूः। चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति। भ०५ कात्यायनं प्रभवमात्मपदे निवेश्य, श०४ उ०। ('परीषह' सहनहेतुः परीसहशब्दे वक्ष्यते) कर्मक्षयेण पदमव्यमाससाद" // 61|| (12) भाषणम् - इति परिशिष्टपर्वणि चतुर्थसर्गप्रान्तवचनानुसारेण केवलिनः पट्टधरा केवली णं भंते ! भासेज वा वागरेज वा ? हंता भासेज वा भवन्तीति प्रकटमेवावसीयत इति / 36 प्र० सेन०२ उल्ला०। वागरेज वा / जहा णं भंते ! केवली भासेज वा वागरेज वा तहा पन्यासचन्द्रविजयगणिकृतप्रश्ना, तदुत्तराणि यथा-तीर्थकरस्य णं सिद्धे वि भासेज वा वागरेज वा ? णो इणडे समहे / से | सामान्यकेवलिनो वा वीर्यान्तरायः सदृगेव क्षयं गतस्तन्कथं सा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy