________________ एगाहिय 41- अभिधानराजेन्द्रः - भाग 3 एगिदिय एगाहिय-त्रि० (एकाधिक) एकेनाधिके, पं० सं०। एगाहिक-त्रि० एकेनाहाऽ प्ररूढ़े, एकेनासाऽ प्ररूढा एकाहिका इतिज्यो०। रोगभेदे व एकाहिका इति वा" जी०३ प्रति०। एकाहिकज्वरश्व एकाहानन्तर एकदिनव्यापको ज्वर इति वैद्यके प्रसिद्धम्। वाच०। एगाहिगम-त्रि० (एकाधिगम) एकदिनगमागमे, "एगाहिग-मद्धाणे' एकाधिगमे एकदिनगमागमे अध्वनीति, व्य०६ उ०। एगाहिगारिय-त्रि० (ए(ऐ)काधिकारिक) एक धिकारे भव ऐकाधिकारिकः अध्यात्मादित्वादिकण् / एकाधिकारभवे-प्रायश्चित्तभेदे च / तथाच प्रायश्चित्तमधिकृत्य "एगाहिगारिगाणवि, नाणत्तं के त्तिया व दिज्जं ति" एकाधिकारिकानि नाम एकस्मिन् शय्यातरपिण्डादावधिकृते दोषणालोवेचिते एव यानि शेष-दोषसमुत्थितानि प्रयाश्चित्तानि तान्येकाधिकारिकाणि एकाधिकारभवान्यै काधिकारिकाणि अध्यात्मादित्वादिकणिति व्युत्पत्तेः। तेषामप्येकाधिकारिकाणां नानात्वं नपुनरेका-धिकारिकतया एकत्वमिति // व्य०४ उ०। एगिंदिय-पुं० (एकेन्द्रिय) एक मिन्द्रियं करणं स्पर्शनलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच येषान्ते एकेन्द्रियाः। पृथिवीकायिकादौ, स्था० 5 ठा०1०। प्रज्ञा०। आव० / प्रश्न०। सूत्र० / एकेन्द्रियाणां जीवत्वं यथा। चउरिदिआइ जीवा, इच्छंतिप्पायसो सके। एगिदिएसुन बहू, विप्पडिवन्ना जओ मोहो॥४२॥ तत्र चतुरिन्द्रियादीन्द्वीन्द्रियावसानान्जीवान् इच्छन्ति प्रायः सर्वेऽपि धादिनः एकेन्द्रियेषु तु बहवो विप्रतिपन्ना यतो मोहदिरिति गाथार्थः / ततः किमित्याह। जीवत्तं तेसि तओ, जह जुज्जइ संपयं तहा बोच्छं। सिद्ध पि अ ओहेणं, संखेवेणं विसेसेणं // 43|| जीवत्वं तेषामेकेन्द्रियाणां यतस्तथा युज्यते घटते सांप्रतं तथा वक्ष्ये सिद्धमपि चौघेन सामान्येन संक्षेपेण इति गाथार्थः। आह नणु तेसि दीसइ, दविंदिअमोण एवमेएसि। तं कम्मपरिणईओ, न तहा चउरिदिआणं च ||4|| आह ननु तेषां बधिरादीनां दृश्यते द्रव्येन्द्रियं निर्वृत्त्युपकरण- लक्षणं नैवमेतेषामेकेन्द्रियाणामत्रोत्तरमाह तद्दव्येन्द्रियं कर्म परिणतेः कारणान्न तथा तिष्ठत्येवं चतुरिन्द्रियाणामिव श्रोत्रेन्द्रियमपिनास्त्यन्यथा चतेजीवा इति गाथार्थः / / पं०व०। (एकेन्द्रियाणां जीवत्वं कायशब्देऽपि) ते च पञ्चविधा यथा "पुढवी आउक्काए, तेऊ वाऊ वणप्फई चेदए / गिदियपंचविहा" पृथिवी-अपकायस्तेजोवायुर्वनस्पतिश्चैवमेकेन्द्रियाः पञ्चविधा एकमिन्द्रियं येषां ते एकेन्द्रियाः / पञ्चविधाः पञ्चप्रकारा इति आव० 4 अ० जी० / एकेन्द्रियभेदा यथा। कइविहा णं भंते ! एगिंदिया पण्णत्ता ? गोयमा ! पंचविहा एगिदिया पण्णत्ता तंजहा पुढविकाइया जाव वणस्सइकाइया पुढविकाइया णं भंते ! कइविहा पण्णत्ता ? गोयमा ! दुविहा / पण्णत्ता तंजहा- सुहुमपुढविकाइया य बादरपुढविकाइया य सुहुमपुढवीकाइयाणं भंते ! कइविहा पण्णत्ता? गोयमा! दुविहा पण्णत्ता तंजहा पजत्तसुहुमपुढवीकाइयाय अपजत्तसुहुमपुढवीकाइया य। बादरपुढवीकाइया णं भंते ? कइविहा पण्णत्ता एवं चेव / एवं आउकाइया वि एवं चउक्कएणं भेदेणं भाणियव्दा। जाव वणस्सइकाइयाणं / अपञ्जत्त-सुहुमपुढवीकाइया णं भंते ! कइकम्मपगडीओ पण्णत्ताओ गोयमा ! अट्ट कम्मपगडीओ पण्णत्ताओ तंजहाणाणावरणिज्जंजाव अंतराइयं / पज्जत्तसुहुमपुढवीकाइया णं भंते ! कइ कम्मपगडीओ पण्णत्ताओ ? गोयमा! अट्ठ कम्मपगडीओ पण्णत्ताओ तंजहा णाणावरणिज्जं जाव अंतराइयं / अपज्जतदादर-पुढवीकाइयाणं भंते ! कइ कम्मपगडीओ पण्णत्ताओ गोयमा! एवं चेव। पजत्तबादरपुढवीकाइया णं भंते ! कइ कम्मपगडीओ पण्णत्ताओ एवं चेव / एवं एएणं कमेणं जाव वादरवणस्सइकाइयाणं अपज्जत्ताणं ति / अपज्जत्तसुहुमपुढवीकाइयाणं कइ कम्मपगडीओ बंधंति ? गोयमा ! सत्तविहबंधगा वि अविहबंधगा वि सत्तबंधमाणा आउयवजाओ सत्त कम्मपगडीओ बधंति, अट्ठ बंधमाणा पडिपुण्णाओ अट्ठकम्मपगडीओ बंधंति। पज्जत्तसुहमपुढवीकाइयाणं भंते ! कइ कम्मपयडीओ ? एवं चेव एवं सय्ये जाव / पजत्तबादर-वणस्सइकाइयाणं भंते ! कइ कम्मपगडीओ बधंति एवं चेव / अपज्जत्तसुहुमपुढवीकाइयाणं भंते ! कइ कम्मपगडीओ वेदेति ? गोयमा ! चउद्दसकम्मपगडीओ वेदेति तं जहा णाणावरणिज्जं जाव अंतराइयं सोइंदियवजं चक्खिदियवज्जं घाणिंदियवजं जिडिंभदियवजं इत्थि-वेदवजं पुरिसवेदवजं / एवं चउक्केणं भेदेणं जाव पञ्जत्त-बादरवणस्सइकाइयाणं भंते ! कइ कम्मपगडीओ वेदेति? गोयमा! एवं चेव चउद्दसकम्मपगडीओ वेदेति / सेवं भंते ! भंते ! त्ति || कइविहाणं भंते ! अणंतरोववण्णगा एगिंदिया पण्णता ? गोयमा ! पंचविहा अणंतरोववण्णगा एगिंदिया पण्णत्तातं जहा पुढविकाइया जाव वणस्सइकाइया / अणंतरोववण्णगा णं भंते ! पुढविकाइया कइविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता तंजहा सुहुमपुढवीकाझ्या य बादरपुढवीकाइया य णवरं दुपदेसिए णं भेदेणं जाव वणस्सइकाइया। सर्व पाठसिद्धं नवरम् (एवं दुपएण भेएणंति) अनन्तरोपपन्नकानामेकेन्द्रियाणां पर्याप्तकापर्याप्तकभेदयोरभावेन चतुर्विधभेदस्या सम्भवादिपदेन भेदेनेत्युक्तम्। तथा॥ अणंतरोववण्णगसुहुमपुढवीकाइया णं भंते ! कइ कम्मपगडीओ ? गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ता तं जहा णाणावरणिजं जाव अंतराइयं अणंतरोववण्णगबादरपुढवीकाइया णं भंते ! कइ कम्मपगडीओ पण्णताओ? गोयमा ! अट्ट कम्मपगडीओ पण्णत्ताओ तं जहाणाणावरणिज्जं जाव अंतराइयं एवं चेव एवं जाव अणंतरोववण्णगबादरवणस्सइकाइयाणं ति