________________ किरिया 552- अभिधानराजेन्द्रः भाग-३ किरियाचरण "तम्हा णिच सए बहु-माणेण च अहिगयगुणिम्मि। वचोऽनुष्ठानत इति / वचनमर्हदाज्ञा, तदनुयायि क्रिया धर्महेतुः / पडिवच्छदुगुंछाए, परिवाडिआलोयणयं च / / 1 / / यतःतित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य। "प्रशान्तचित्तेन गभीरभावे-नैवादृता सा सफला क्रिया च / उत्तरगुणसड्ढाए, एत्थ सया होइ जइयव्वं / / 2 / / अङ्गारवष्ट्यै सहसा न चेष्टा, नासङ्गदोषैकगुणप्रकर्षा' ' // 1 // एबमसंतो विरई, सो जाइ जिओ अन पाडइ कया वि। विषगरलान्योन्यानुष्ठानत्यागेन श्रीमद्वीतरागवाक्यानसारतः उत्सर्गापता एत्थं बुद्धिमया, अपमाओ होइ कायव्यो / / 3 / / वादसापेक्षरूपा क्रिया वचनानुष्ठानक्रियाकरणतः असङ्गक्रियासंगति सुहपरिणामो निचं, चउसरणगमाइआयरं जीवो। संयोगिताम् अङ्गाति प्राप्नोति वचनक्रियावान्। अनुक्रमेण असङ्गक्रिया कुसलपयडीउ बंधइ, बद्धा उ सुहाणुबंधा उ॥४॥" निर्विकल्पनिष्प्रयारूपां क्रियां प्राप्नोति। सा एव असङ्गक्रिया एव, इत्यादिक्रिया,जातम् उत्पन्नं,भाव सम्यग्ज्ञानादिसंवेगनिर्वेदलक्षणं, न ज्ञानक्रियाया अभेदभूमिः ज्ञेया। असङ्गक्रिया भावक्रिया शुद्धोपयोगः पातयेत् / अपि च, न जातं धर्मध्यानशुक्लध्यानादिकं भावमपि, शुद्धवीर्योल्लासः तदात्मतां दधाति / ज्ञानवीर्यैकत्वं ज्ञानक्रिया अभेद अनुत्पन्नम् अपि, जनयेत् निष्पादयेत्, श्रेणिककृष्णादीनां गुणिबहुमानेन, इत्यनेन यावत् गुणपूर्णता न तावद् निरनुष्ठानादिक्रिया करणीया। नहि मृगावत्याः पश्चात्तापेन, आलोचनेन अतिमुक्तनिर्गन्थस्य, गुरुभक्त्या तत्त्वज्ञानक्रिया निषेधिका, किन्तु क्रिया हि शुद्धरत्नत्रयीरूपवस्तुसाधने चण्डरुद्रशिष्यस्य, इत्याद्यनेकवाचंयमाना परमानन्दनिष्पत्तिः श्रूयते कारणम्, न धर्मम्, धर्म च आत्मस्थमेव / उक्तं च श्रीहरिभद्रपूज्यैः आगमेशा दशबैकालिकवृत्तौ-"धर्मसाधनत्वात् धर्म" इति। अतो द्रव्यक्रियां धर्मत्वेन क्षायोपाशमिके भावे,या क्रिया क्रियते तया। यद् गृह्णन्त, तत्कारणे कार्योपचार एव, नान्यः। एतच्छूद्धानविकलानां क्रिया न धर्महेतुः। "बहुगुणविजानिलओ, उरसुत्तभासी तहा वि मुत्तव्यो पतितस्यापि तद्भाव-प्रवृद्धिर्जायते पुनः॥६॥ जह पवरमणीजुत्तो, विग्धकरो विसहरो लोए।१।" इति षष्टिशतप्रकरणे। चारित्रानुगवीर्यक्षयोपशमे जाते या क्रिया वन्दननमनादिका क्रियते, तथा च आचाराङ्गे-“भयविचिकित्सायां न सयमः" इति / अतो तथा क्रियया, पतित स्यापि गुणपराइ मुखस्यापि जीवस्य, पुनः निमित्तहेतुत्वेन क्रिया निरनुष्ठाना करणीया, इयंअसङ्गक्रिया / सा तद्भावप्रवृद्धिः सम्यग्ज्ञानादिगुणभावप्रवृद्धिर्जायते / उक्तं च आनाहपिच्छली स्वाभाविकानन्दामृतरसार्दा अतआत्मतत्त्वा-त्यावा"खाआवसमिगभावे द्वजत्तकयं सुहं अणुट्ठाणं / पडिवसियं पिअहुजा, धानन्दोत्थकैर्निरनुष्ठाना सत्प्रवृत्यसतप्रवृत्तिपरित्यागरूपा क्रिया द्रव्यतो पुणो वि तब्भावबोहिकर" ||1|| औदयिभावेऽपि क्रिया भवति, सा न भावतः स्याद्वादस्वगुणानुयायी वीर्यप्रवृत्त्यभिनवगुणवृद्धिरूपा तादृग्गुणवृद्धिकरी / औदयिकी क्रिया च उच्चैर्गोत्रसुभगोदययशोनाम संयमस्थानारोहणतत्त्वैकत्वरूपा क्रिया प्रतिसमयं करणीया कर्मोदयेन अन्तरायोदयेन उच्चैर्गोत्रोदयेन च तपः श्रुतादिलाभ: साध्यसापेक्षत्वेन, अत एवं ज्ञानक्रियाभ्यां मोक्षः इति निर्धारणीयम्। प्रज्ञापनासूत्रतो ज्ञेयः / इति ज्ञानावरणदर्शनावरणदर्शनमोहचारित्र द्रव्यक्रियोद्यतो भावक्रियावान् भवति, ततश्च स्वरूपास्वादीभवति इति मोहान्तरायक्षयोपशमतः शुद्धधर्मप्राग्भावार्थं या क्रिया क्रियते सा श्रेवः अष्ट० अष्टO "अस्थिकाइ किरिया वा एवं भणति नस्थिवादिणो' आत्मगुणप्रकाशकरी भवति। नास्ति काचित् क्रिया वा अनिन्द्यक्रिया वा अक्रिया वा पापक्रिया पुनः तदैव दर्शयति वेतरक्रिययोरास्तिक-कल्पितत्वेनापारमार्थिकत्वात्। भणन्ति च--"पिव गुणवृद्ध्यै ततः कुर्यात्, क्रियामस्खलनाय वा / खाद च चारुलोचने ! यदतीतं वरगात्रि! तश्चे। न हि भीरु! गतं निवर्तत, एकं तु संयमस्थानं, जिनानामवतिष्ठते / / 7 / / समुदयमात्रमिदं कलेवरम् / / 1 / / " प्रभ२ आश्र० द्वार। धर्मान्तराये, प्रति, ततः स्वधर्मप्राग्भावहेतुत्वात् क्रियां सत्प्रवृत्ति कुर्यात् / किमर्थम्? वैद्योपदेशादौषधपाने, नि० चू०१ उ० / चिकित्सायां, श्राद्धे शौचे, प्रयोगे गुणवृद्धय गुणा: ज्ञानादयः तेषांवृद्धि तस्यै; गुणप्रोल्लासार्थमिति न च०वाचन ह्याहारादिपञ्चदशसंज्ञानिमित्तम् / पुनः अस्खलनाय अप्रतिपाताय | किरियाकप्प पुं० (क्रियाकल्प) क्रियायां चिकित्साया कल्पोविधिः / क्रियारहितः साधकत्वे अवस्थातुमसक्तः, यतो वीर्यस्य चापल्यं, तच्च अथातः क्रियाकल्पं व्याख्यास्याम इत्युएक्रम्य सुश्रुितोक्ते उत्तरतन्ने क्रियावतः सत्क्रियादियुक्तं प्रतिपाताय न भवति / अन्यथा च अष्टाध्यायप्रतिपाद्ये क्रियाभेदे, वाच० / स च दशमः स्त्रीकलाभेदः / अनादिप्रवृत्तिप्रवृत्तः सन् स्खलनाय भवति, क्रियया उत्तरोत्तरस्थाना- कल्प०७ क्षण। रोड च श्रयते आगमे। तथा चएकमप्रतिपाति संयमस्थान, जिनानां / किरियाकय त्रि०(क्रियाकत) क्रियोद्यमविहिते. अट०३२ अष्ट०। क्षायिकज्ञानं, चारित्रवता एक पूर्णस्वरूपैकत्वरूपं स्थानमवतिष्ठते किरियाकिरिया स्त्री० (क्रियाक्रिया) द्वि० च० द्वन्द्वः। क्रिया शब्दार्थयोः, नान्यस्य / अतः साधकेनाभिनवगुणवृद्ध्यर्थं करणीया / अत एव सूत्र० / “पुढो य छेदा इह माणवाओ, किरियाकिरीणं च पुढो य वायं / वननिवसन्ति निर्ग्रन्थाः, चैत्ययात्राद्यर्थं गच्छन्ति, नन्दी स्वरादिषु जायस्स वालस्स पकुव्व देह,पवट्टती वेवमसं जतस्य" सूत्र 1 श्रु०१०अ०। कायोत्सर्ग यन्ति, शरीरमाकुञ्चन्ति, विग्रह वीरसनेन संलेखयन्तयन- (एतद्व्याख्या 'समाहि' शब्दे वक्ष्यते) शानोत्सुका गृह्णन्ति परिहारविशुद्धिजिनकल्पाद्याभिग्रहय्यूहम्। किरियाकुसल त्रि० (क्रियाकुशल) सदनुष्ठानकुशले, सूत्र०२ श्रु० 4 अ०। अथ विषाद्यनुष्ठानदूषिता सानुष्ठाना हि क्रिया भवहेतुरेव, तेन रहिता | किरियाचरण पुं० (क्रियाचरण) क्रियामात्रस्यैव प्राणातिपातादेर्जी वैः या क्रिया साधनहेतुः सा एव / आह क्रियमाणस्य दर्शनात् तद्धेतुकर्मणश्चादर्शनात् क्रियेवाचरणं कर्म वचोऽनुष्ठानतोऽसङ्गक्रिया सङ्गतिमङ्गति। यस्य स क्रियाचरणः / व्यापारमात्रकर्मों पेते, “किरियाचरणे सा एव... जीवे" क्रियाचरणः, कोऽसौ? जीव :, इत्यवष्टम्भपरं याद् विभ--