________________ किरिया ५४१-अभिधानराजेन्द्रः भाग-३ किरिया णाइवायकिरियाए पुढे? गोयमा! अत्थेगतिए जीवे एगतियाओ कजइ?। गोयमा ! अन्नयरस्स वि अपच्चक्खाणियस्स / जीवाओ जं समयं काइयाए अहिगरणियाए पाओसियाए मिच्छादसणवत्तिया णं किरिया कस्स कजइ ? गोयमा ! किरियाए पुढेतं समयं पारियावणियाए पुढेपाणाइ-वायकिरियाए अन्नयरस्स वि मिच्छादसणस्स।। पुढे१। अत्थेगतिएजीवे एगतियाओ जीवाओजं समयंकाइयाए "आरंभियाणं भंते!" इत्यादि। (अन्नयरस्स विपमत्तसंजयस्स इति)। अधिगरणियाए पाओसियाए कि रियाए पुढे तं समयं अत्रापिशब्दो भिन्नक्रमः / प्रमत्तसंयतस्याप्यन्यतरस्य एकतरस्य पारितावणियाए पुढे पाणाइवायकिरियाए अपुढे 2 / अत्थेगतिए कस्यचित्प्रमादे सति कायदुष्प्रयोगभावतः पृथिवादेरापमदसम्भवात् / जीवे एगतियाओ जीवाओ जं समयं काइयाए अहिगरणियाए अपिशब्दोऽन्येषामधस्तनगुणस्थानवर्तिनां नियमप्रदर्शनार्थः / पाओसियाए किरियाए पुढे तं समयं पारियावणियाए किरियाए प्रमत्तसंयतस्याप्यारम्भिकी क्रिया भवति, किं पुनः शेषाणां देशविरतिअपुढे पाणाइवायकिरियाए अपुढे 3 प्रभृतीनामिति / एवमुत्तरत्रापि यथायोगमपिशब्दभावना कर्त्तव्या / "जीवे णं भंते !" इत्यादि। अत्राऽपि समयग्रहणेन सामान्यतः कालो पारिग्राहिकी संयतासंयतस्यापि देशविरतस्यापीत्यर्थः, तस्याऽपि गृह्यते / प्रश्रसूत्रं सुगमम् / निर्वाचनसूत्रे भङ्गत्रयी कञ्चिजीवमधिकृत्य परिग्रहधारणात्। मायाप्रत्यया अप्रमत्तसंयतस्याऽपि / कथमिति चेत? कश्चिज्जीवो यस्मिन् समये काले क्रियात्रयेण स्पृष्टस्तस्मिन्समये उच्यते-प्रवचनोड्डाहप्रच्छादनार्थ वल्लीकरणसमुद्देशादिषु अप्रत्यापारितापनिक्या स्पृष्टः प्राणातिपातक्रिया चेति एको भङ्गः / ख्यानक्रिया अन्यतरस्याप्यप्रत्याख्यानिनः, अन्यतरदपि न किञ्चिदपारितापनिक्या स्पृष्टः प्राणातिपातेनास्पृष्ट इति द्वितीयः / पीत्यर्थः / यो न प्रत्याख्याति तस्येति भावः / मिथ्यादर्शनक्रि या पारितापनिक्या प्राणातिपातक्रियया वा स्पृष्ट इति तृतीयः। एष च तृतीयो अन्यतरस्यापि सूत्रोक्तमेकमप्यक्षरंवाऽरोचयमानेत्यर्थः मिथ्यादृष्टर्भवति। भङ्गो वाणादेर्लक्षात्परिभ्रंशेन घात्यस्य मृगादेः परितापनाद्यसंभवे एता एव क्रियाश्चतुर्विंशतिदण्डकक्रमेण निरूपयति णेरइयाणं भंते ! कति किरियाओ पण्णत्ताओ?| गोयमा! पंच वेदितव्यः। यस्तुयस्मिन् समयेयं जीवमधिकृत्याऽऽद्यक्रियात्रयेणास्पृष्टः किरियाओ पण्णत्ताओ। तं जहा-आरंभियाजाव मिच्छादसणस तस्मिन् समये तमधिकृत्य नियमात्पारितापनिक्या प्राणातिपात वत्तिया; एवं जाव वेमाणियाणं / क्रियया वा स्पृष्टः, कायिक्याद्यभावे परितापनादेरभावात्। तदेवमुक्ताः "णे रइयाणं भंते !" इत्यादि सुगमम् / सम्प्रत्यासां क्रियाणां क्रियाः। परस्परमविनाभावं चिन्तयतियस्यारम्भिकी क्रिया तस्य पारिग्रहिकी साम्प्रतं प्रकारान्तरेण क्रियां निरूपयति स्याद्भवति, स्यान्न भवति। प्रमत्तसंयतस्य न भवति, शेषस्य भवतीत्यर्थः / कति णं भंते ! किरियाओ पण्णत्ताओ ? गोयमा ! पंच जस्स णं भंते ! जीवस्स आरंभिया किरिया कज्जइ तस्स किरियाओ पण्णत्ताओ / तं जहा-आरंभिया पारिग्गहिया पारिग्गहिया किरिया कज्जइ, जस्स पारिग्गहिया कजइ तस्स मायावत्तिया अपचक्खाणकिरिया मिच्छादंसणवत्तिया।। आरंभिया किरिया कन्जइ ?गोयमा ! जस्स णं जीवस्स “कतिणं भंते!" इत्यादि। आरम्भः पृथिव्याधुपमर्दः। उक्तं च “संकप्पो आरंमिया किरिया कज्जइ तस्स पारिग्गहिया किरिया सिय संरंभो, परितावकरो भवे समारंभो। आरंभो उद्दवतो, सुद्ध नयाणं तु कजइ,सिय नो कन्ज; जस्स पुण पारिग्गहिया कज्जइ तस्स सवेसिं" ||1|| आरम्भः प्रयोजनं कारणं यस्याः साआरम्भिकी आरंभिया किरिया नियमा कज्जइ / जस्स णं भंते ! जीवस्स (पारिग्गहियत्ति) परिग्रहो धर्मोपकरणवय॑वस्तुस्वीकारः, धर्मोपकरण आरंभिया किरिया कजइतस्स मायावत्तिया किरिया कज्जइ? मूर्छा च। परिग्रह एव पारिग्राहिकी, परिग्रहेण निर्वृत्ता वा पारिग्राहिकी। गोयमा! जस्स णं जीवस्स आरंभिया किरिया कन्जइ तस्स (मायावत्तिया इति) माया अनार्जवम्, उपलक्षणत्वात् क्रोधादेरपि मायावत्तिया किरिया णियमा कज्जइ ,जस्स पुण मायावत्तिया परिग्रहः / माया प्रत्ययं कारणं यस्याः सा मायाप्रत्यया (अपचक्खा किरिया कज्जइ तस्स आरंभिया किरिया सिय कज्जइ, सिय नो णकिरिया इति) अप्रत्याख्यानं मनागपि विरतिपरिणामाभावः, तदेव कज्जइ / जस्स णं भंते ! जीवस्स आरंभिया किरिया कज्जइ क्रिया (मिच्छादसणवत्तिया इति) मिथ्यादर्शनं प्रत्ययो हेतुर्यस्याः सा तस्स पचक्खाणकिरिया कन्जइ पुच्छा ? गोयमा ! जस्स मिथ्यादर्शनप्रत्यया। जीवस्स आरंमिया कजई तस्स अपचक्खाणकिरिया सिय एतासां क्रियाणांमध्ये यस्य या सम्भवति तस्यतां निरुपयति कज्जइ, सिय नो कजइ। जस्स पुण आपञ्चक्खाणकिरिया तस्स आरंभिया णं भंते ! किरिया कस्स कन्जइ? | गोयमा ! आरंभिया नियमा कन्ज। एवं मिच्छादसणवत्तियाए वि समं / अन्नयरस्स वि पमत्तसंजतस्स। पारिग्गहिया णं भंते ! किरिया एवं परिग्गहिया वि तिहिं वि उवरिलाहिं समं संचारेयव्वा, जस्स कस्स कज्जइ?। गोयमा ! अन्नयरस्स वि संजतासंजतस्स / मायावत्तिया किरिया कज्जइ तस्स उवरिल्लाओ दो वि सिय कन्जइ, मायावत्तिया णं भंते!किरिया कस्स कजइ ? गोयमा! अन्नयरस्स सिय नो कजइ / जस्स उवरिल्लियाओ दो कज्जइ तस्स वि अपमत्तसंजयस्स / अपचक्खाणकिरिया णं भंते ! कस्स | मायावत्तिया नियमा कजइ। जस्स अपच्चक्खाणकिरिया कज्जइ