________________ किरिया 539 - अभिधानराजेन्द्रः भाग-३ किरिया यसरीराओ कइ किरिए ? गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय अकिरिए। नेरइएणं भंते ! वेउव्वियसरीराओ कइ किरिए ? गोयमा ! सिय तिकिरिए सिय च उकिरिए एवं जाव वेमाणिए , णवरं मणुस्से जहा जावे / एवं जहां ओरालियसरीरेणं चत्तारि दंडगा तहा भाणियवा , णवरं पंचमकिरिया न भण्णइ, सेसं तं चेव, एवं जहा वेउध्वियं तहा आहारगं पि, तेयगं पि, कम्मगं पि भाणियव्यं / एक्के केचत्तारि दंडगा भाणियव्वा जाव वेमाणिया। वेमाणिया णं मंते ! कम्मगसरीरेहिंतो कई किरिया ? गोयमा ! तिकिरिया वि, चउकिरिया वि,सेवं भंते भंते ति।। "जीवे " इत्यादि। (ओरालियसरीराओ त्ति) औदारिकशरीरात्परकीयमौदारिकशरिरमाश्रित्य कतिक्रियो जीवः? इति प्रश्नः / उत्तरंतु(सिय तिकिरिए त्ति) यदैको जीवोऽन्यस्य पृथिव्यादेः सम्बन्ध्यौदारिकशरीरमाश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्याधिकरणिकीप्राद्वेषिकीनां भावात्। एतासांच परस्परेणाविनाभूतत्वात्स्यात् त्रिक्रिय इत्युक्तम् / न पुनः स्यादेककि यः स्यादक्रिय इति, अविनाभावश्च तासामेव / अधिकृतक्रिया हावीतरागस्यैव नेतरस्य, तथा विधकर्मबन्धहेतुल्यात् / अवीतरागकायस्य चाधिकरणत्वेन प्रदेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावे च कायिकीसद्भावः। उक्तञ्च (वक्ष्यते चागे) प्रज्ञापनायामिहार्थे "जस्स णं जीवस्स काइया किरिया कजइ तस्स अहिगरणिया किरिया नियमा कञ्जई” / जस्स अहिगरणिया किरिया कज्जइ तस्स वि काइया किरिया नियमा काइ" इत्यादि। तथाऽद्यक्रियात्रयसद्भावे उत्तरक्रि याद्वयं भजनया भवति / यदाह-"जस्स णं जीवरस काझ्या किरिया कजइ तस्स पारियावणिया सिय कज्जइ, सिय नो कलई" इत्यादि / ततश्च यदा कायव्यापारद्वारेणाऽऽद्यक्रि यात्रय एवं वर्तते, न तु परितापयति,नचातिपातयति तदा त्रिक्रि य एवेत्यतोऽपि स्यात् त्रिक्रि य इत्युक्तम्, यदा तु परितापयति तदा चतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यंभावात्।यदात्वतिपातयति तदा पंञ्चक्रियः, आद्यक्रियाचतुष्कस्य तत्रावश्यंभावात्। उक्त च "जस्स पारियावणिया किरिया कज्जइ तस्स काइया नियमा कजई" इत्यादीति / अत एवाह-(सिय चउकिरिए सिय पंचकिरिए त्ति) तथा (सिय अकिरिए त्ति) / वीतरागावस्थामाश्रित्य तस्या हि वीतरागत्वादेन न सन्त्यधिकृतक्रिया इति (नेरइए णमित्यादि) नारको यस्मादौदारिकशरीरबन्धं पृथिव्यादिकं स्पृशति परितापयति विनाशयति च तस्मादौदारिकात स्यात् त्रिक्रियइत्यादि। अक्रियस्त्वयंनभवत्यवीतरागत्वेन क्रियाणामवश्यंभावित्वादिति। (एवं चेव त्ति) स्यात् त्रिक्रिय इत्यादिसर्वेष्वसुरादिपदेषु वाच्यमित्यर्थः। (मणुस्से जहा जीवे त्ति) / जीवपदे इव मनुष्यपदेऽक्रि यत्वमपि वाच्यमित्यर्थः जीवपदे मनुष्यसिद्धापेक्षयैवाऽक्रियत्वस्याऽधीतत्वादिति। (ओरालियसरीरेहितो त्ति) औदारिकशरीरभ्य इत्येवं बहुत्यापेक्षोऽयमपरो दण्डकः। एवमेतौ जीवस्यैकत्वेन द्वौ दण्डकौ / एवञ्च जीवबहुत्वेनापरौ दावेवमौदारिकशरीरापेक्षया चत्वारो दण्डका इति। "जीवे णमित्यादि" जीवः परकीयं वैक्रि यशरीरमाश्रित्य कतिक्रियः? उच्यते-स्यात् त्रिक्रिय इत्यादि / पञ्चक्रियश्चेह नोच्यते, प्राणातिपातस्य वैक्रियशरीरिणः कर्तुमशक्यत्वादविरतिमात्रस्य चेह विवक्षितत्वात् / अत एवोक्तम्-"पंचमकिरियान भण्णइ ति" एवं "जहा येउव्वियं तहा आहारयं पि तेयगंपि कम्मगं पि भाणियव्वं ति" अनेनाहारकादिशरीरत्रयमप्याश्रित्यदण्डकचतुष्टयेन नैरयिकादिजीवानां त्रिक्रियत्व चतुष्कियत्वं चोक्तम्। पञ्चक्रियत्वं तुनिवारितं, मारयितुमशक्यत्वात्तस्येति। अथ नारकस्याधोलोकवर्तित्वादाहारकशरीरस्य चमनुष्यलोकवर्तित्वेन तत्क्रियाणामविषयत्वात् कथमाहारकशरीरमाश्रित्य नारकः स्यात्त्रिक्रि यः स्याचतुष्क्रियः? इति / अत्रोच्यतेयावत्पूर्वशरीरमव्युत्सृष्टं जीवनिर्वर्तितपरिणामं न त्यज्यति तावत्पूर्वभावप्रज्ञापनानयमतेन निवर्तकजीवस्यैवेति व्यपदिश्यते घूतघटन्यायेनेत्यतो नारकपूर्वभवदेहो नारकस्यैव तद्देशेनच मनुष्यलोकवर्तिनाऽस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते, परिताप्यते धा, तदाहारकदेहान्नारकस्त्रिक्रियश्चतुष्क्रि या वा भवति,कायिकीभावे इतरयोरवश्यमावात्, पारितापनिकीभावे चाधत्रयस्यावश्यंभायादिति। एवमिहान्यदीप विषयमवगन्तव्यमा यच तैजसकार्मणशरीरापेक्षया जीवानां परितापकत्वं तदौदारिकाद्याश्रितत्वेन तयोरवसंयम्, स्वरूपेण तयोः परितापयितुमशक्यत्वादिति / भ०८ अ०६ उ०। अथ केषां जीवानां कति क्रिया इति निरूपणार्थ प्रागुक्तमेव सूत्रं पठन्तिकतिणं भंते ! किरियाओ पण्णत्ताओ ? गोयमा ! पंच किरिया पण्णत्ता / तं जहा-काइया जाव पाणाइवायकिरिया। __ “कइ णं भंते ! किरिआओ पण्णत्ताओ?" इत्यादि प्राग्वत् / एता एव क्रियाश्चतुर्विंशतिदण्मकक्र मेण चिन्तयति-- णेरइयाणं भंते ! कति किरियाओपण्णत्ताओ? पंच किरियाओ पण्णताओ / तं जहा–काइया जाव पाणाइवायकिरिया / एवं जाव वेमाणियाणं। “णेरइयाणं भंते! इत्यादि पाठसिद्धम्।” / संप्रत्यासामेव क्रियाणामेकजीवाश्रयेण परस्परमविना भावित्वं चिन्तयति जस्स णं भंते ! जीवस्स काइया किरिया कजइ तस्स अहिगरणिया किरिया कज्जइ, जस्स अहिगरणिया किरिया कज्जइ तस्स काइया किरिया कज्जइ ? गोयमा ! जस्स णं जीवस्स काइया किरिया कज्जइ तस्स अधिगरणिया नियमा कज्जइ, जस्साधिगरणिया किरिया कज्जइ तस्स वि काइया किरिया नियमा कज्जइ। जस्स णं भंते ! जीवस्स काइया किरिया कज्जइ तस्स पाओसिया कन्जइ, जस्स पादोसिया कन्जइ तस्स काइया किरिया कइ ? गोयमा! एवं चेव / जस्स णं भंते ! जीवस्स काइया किरिया कज्जइ तस्स पारियावणिया किरिया कज्जइतस्स पारियावणिया किरिया कञ्जइ, जस्स पारियावणिया किरिया कज्जइ तस्म काइया किरिया कजइ ? गोयमा ! जस्सणं जीवस्स काइया किरिया कञ्जइ तस्स पारियावणिया सिय कन्जइ, सिय