SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ किरिया ५३७-अभिधानराजेन्द्रः भाग-३ किरिया (जीवे णं भंते ! जीवाओ कइ किरिए इति) / अथ कोऽस्य सूत्रस्य सम्बन्धः? उच्यते-इह न के वलं वर्तमानभववर्तिनो जीवस्य ज्ञानावरणीयादिकर्मबन्धोभेदप्ररूपणे कायिक्यादिक्रियाविशेषणः प्राणातिपातभेदो भवति, किन्त्वतीतभवकायसम्बन्धः कायिक्यादिक्रियाविशेषेणापि / तत एतस्यार्थस्य प्रतिपादनार्थमिदं सूत्रम् / अस्य चेयमेवं पूर्वाचायोपदर्शिता भावना- "इह संसाराडवीए परिभमंतेहिं सव्वजीवेहि तेसुतेसु ठाणेसु सरीरोवाहिणा विप्पमुक्का तेहि य सव्वभूएहिं जया कस्सई" स्वतः परितापनादयो भवन्ति “तया तस्सामिणो भवंतरं गयस्स वि" तत्रानिवृत्तत्वात् “किरिया संभवई" इति। व्युत्सृष्टतुन भवति, निवृत्तत्वात् / एत्थ उदाहरणम्- “वसंतपुरे न यरेअनसेणस्स रन्नो परिचारणगा दुवे कुलपुत्तगा। तत्थेगो समणसड्ढो, इयरो मिच्छादिट्ठी। अन्नया रयणीए रनो निस्सरणं, संभमतुरंताणं तेसिं घोडगारूढाणं खग्गा पन्भट्ठा, सड्डेण जत्ताकोलाहलो मग्गिओ न लहइ / इयरेण हसियं / किमण्णे ण होसंति। सड्डेण अहिगरणं तिकटुवोसिरिया इयरेखगग्गाहिणो वंदिग्गहसाहसिएहिं लद्धा गहिआ, अन्नेहिं रायवहेल्लओ पलायमाणो वावाइओ। तओ आरक्खिएहिं गहिऊण रायसमीचं नीया। कहिओ वुत्तंतो / कुविओ राया। पुच्छ्यिं च णेण-कस्स तुडभे? तेहिं कहियंअणाहा कलं चिय कप्पडिया एत्थ एतम्ह लग्गा कहिं लद्धि त्ति पुच्छिएहिं कहियं-पडिया इति / तओ सामरिसेण रन्ना भणियं-गवेसइ तुरियं मम अणवद्धवेरिणं ईसरपुत्तस्स णं महापमत्ताणं केसि इमे खग्गं ति ? तओ तेहिं निउणं गवेसिऊण विन्नत्त रनोसामिः गुणचंदबालचंदाविति। तओ रन्ना पि हप्पिह सद्दावेऊण भणियालेह नियखग्गे। एकण गहियं, पुच्छिओ रना कहं ते पण8 ति / तेण कहियं जहावित्तं, कीस न गविट्ठ? भणइसामि ! तुम्ह पसाएण एदहमेत्तमवि गवेसामि / सड्ढो नेच्छइ / रन्ना पुच्छिओकीस न गेण्हसि? तेण भणियं-सामि ! अम्हाणमेस ठिई चेव नत्थि, जमेवं गिण्हिज्जइ, अहिगरतणओ परं संभमेण मग्गंतेण वि लद्ध तिवोसिरियं,अतोन कप्पइ मे गिहिउं। तओ पमायकारी अणुसासिओ। इयरो वि मुक्को य / एस दिलुतो य / सो य से अत्थोवणओ-जहा सो पमायगब्भेण अवोसिरियदोसेण अवराह पत्तो, एवं जीयो वि जम्हंतरभत्थं देहोटाहाइ अवोसिरंतो अणुभयभावतोपावेइ दोस" श्रूयते च-जातिस्मरणादिना विज्ञाय पूर्वदेहमतिमोहात् सुरनन्दीप्रत्यस्थिशकलानि नयन्तीति। इदानीं सूत्रव्याख्या-जीवो भदन्त ! जीवमधिकृत्य कतिक्रियः प्रज्ञप्तः? भगवानाह-गौतम!स्यात्क्वचित् त्रिक्रियः, कायिक्याधिकरणकी प्राद्वेषिकीभावात्, ततो वर्तमानभवमधिकृत्य भावना प्राग्वद्भावनीया / अतीतभवमधिकृत्यैव मकायिकी, तत्सम्बन्धिनः कायस्य कायैकदेशस्य वा व्याप्रियमाणत्वात् / आधिकरणिकीवत्संयोजिताना हलगरकूटयन्त्रादीनां तन्निर्वतितानां वा असिकुन्ततोमरादीनां परोपघाताय व्याप्रियमाणत्वात् / यदि वा देहोऽप्यधिकरणमित्याधिकरणिक्यपि प्रादेषिकी तद्विषया कुशलपरिणामप्रवृत्तेरप्रत्याख्यानत्वात् स्याच्चतुष्क्रियाः। पारितापनिक्यपि कायेन कायैकदेशेनाधिकरणेन वा तत्सम्बन्धिनी क्रिया क्रियमाणत्यात् स्यात्पञ्चक्रियः। यदा तेन जीवितादपि व्यपरोपणमाधीयते स्यादक्रि यः, यदा पूर्वजन्मभाविशरीरमधिकरणं वा त्रिविधं त्रिविधेन व्युत्सृष्टं भवति, नचापि तजन्मभावना शरीरेण काचिदपि क्रियां करोति। इदं चाक्रि यत्वं मनुष्यापेक्षया द्रष्टट्यम्, तस्यैव सर्वविरतिभावात्, सिद्धापेक्षया था तस्य देहमनोवृत्त्यभावेनाक्रियत्वात्। (८)अमुमेवार्थं चतुर्विंशतिदण्डकक्र मेण निरूपयतिजीवे णं भंते ! णेरयियाओ कइ किरिए? गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय अकिरिए / एवं जाव थणियकुमाराओ पुढविकाइयाओ आउकाइयाओ तेउकाइयवाउकाइयवणस्सइकाइयबे इंदियते इंदियचउरिदियपंचिदिए तिरिक्खजोणियमणुस्साओ जहा जीवाओ वा णमंतरजोइसिवेमाणियातो जहाणेरइयाओ। 'जीवेणं भंते ! नेरइयाओ कइ किरिए' इत्यादि सुगमम् / नवरमय भावार्थ:- देवनारकान् प्रति चतुष्कि य एव, तेषांजीविताद व्यपरोपणस्यासम्भवात्, अनपवायुषो नारकदेवा इति वचनात् / शेषान् संख्येयवर्षायुषः प्रति पञ्चक्रि योऽपि, तेषामपवायुष्कतया जीविताद्व्यपरोपणस्यापि सम्भवात् / तदेवमेकस्य जीवस्य एकजीवं प्रति क्रि याश्चिन्तिताः। संप्रत्येकस्यैव जीवस्य बहून् जीवान् प्रति क्रि याश्चिन्तयतिजीवे णं भंते ! जीवेहिंतो कति किरिए पण्णत्ते ? गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए सिय अकिरिए। जीवे णं मंते ! नेरइएहिंतो कति करिए? गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय अकिरिए। एवं जहेव पढमो दंडओ तहा एसो वि वितिओ भाणियव्वो। जीवा णं भंते ! जीवाओकति किरिया गोयमा ! सिय तिकिरिया वि, सिय चउकिरिया वि, सिय पंचकिरिया वि॥ "जीवे णं भंते ! जीवेहिन्तो कइ किरिए" इत्यादि। एषोऽपि दण्डकः प्रथमदण्डकवदवसेयः। अधुना बहूनां जीवानां बहून् जीवानधिकृत्य सूत्रमाह - जीवा णं भंते ! नेरइयाओ कति किरिए ? गोयमा ! जहेव आदिल्लदंडओ तहेव भाणियव्वो जाव वेमाणिय त्ति / जीवाणं भंते ! जीवेहिंतो कइ किरिया ? गोयमा ! तिकिरिया वि, चउकिरिया वि, पंचकिरिया वि, अकिरिया वि। जीवाणं भंते ! नेरइएहितो कति किरिया? गोयमा ! तिकिरिया वि, चउकिरिया वि, अकिरिया वि, असुरकु मारे हिंतो वि एवं चेव जाव वेमाणिएहिंतो ओरालियसरीरेहिंतो जहा जीवेहिंतो।। 'जीवा णं भंते !'इत्यादि / अत्र प्रश्नः पाठसिद्धः। निर्वचनमिदम्गौतम ! त्रिक्रिया अपि चतुष्क्रिया अपि पञ्चक्रि या अपि। कस्याऽपि जीवस्य कमपि जीवं प्रति त्रिक्रि यत्वात्, कस्यापि चतुष्क्रियत्वात्, कस्यापि पञ्चक्रि यत्वात् कस्यापि मनुष्यस्य सर्वोत्तमचारित्रिणः सिद्धस्य वा शेषस्याऽक्रियत्वादिति। सर्वत्र बहुवचनरुप एक एव भङ्गः। एवं नैरयिकादिक्र मेण तावद्वक्तव्यं यावद्वैमानिकसूत्रम्, नवरं नैरयिकान् देवाँश्च प्रति त्रिक्रि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy