SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ कालचयावदिट्ठ 461 - अभिधानराजेन्द्रः - भाग 3 कालपरियामरण च शब्दोऽप्यवस्थिता भेरीदण्डसंयोगेन व्यज्यते, दारुपशुसयोगेन वा।। द्रव्यं कालद्रव्य, तत्र च कालस्य वस्तुतः समयरूपस्य निर्विभागत्वान्न तस्मात् संयोगव्यङ्गयत्वात् नित्यः शब्द इत्ययमहेतुः, कालात्ययाप- देशप्रदेशसंभवः / अतएव नास्ति कालत्वाभावो वेदितव्यः। नन्वतीतादेशात, व्यञ्जकस्य संयोगस्य कालं नव्यङ्गयस्य रूपस्य व्यक्तिरत्येति, नागतवर्तमानभेदेन कालस्यापि त्रैविध्यमस्तीति किमिति नोक्तम् ? सति प्रदीपघटसंयोग रूपस्य ग्रहणं भवति न निवृत्ते संयोगे रूपं गृह्यते, सत्यम्। अतीतानागतयोविनष्टाऽनुत्पन्नत्वेनाऽविद्यमानत्याद्वार्तमानिक निवृत्ते दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते, विभागकाले सेयं एव समयरूपः सद्रूपः, यद्येवं तर्हि पूर्वसमयनिरोधेनैवोतरसमयसद्भाव शब्दव्यक्तिः संयोगकालमत्येतीति न संयोगनिर्मितो भवति, कस्मात् असंख्यातानां समुदयसमित्याद्यसंभवादावलिकादयः शास्वान्तर कारणाद् ? भावाद्धि कार्याभाव इति / एवमुदाहरणसाधनस्याभावाद प्रतिपादितः कालविशेषाः कथं संगच्छन्ते ? सत्यम् / तत्त्वतो न साधनमयं हेतुर्हेत्वाभास इति / वाचा कालात्ययापदिष्टोऽपि / तथा संगच्छन्त एव, केवलं व्यवहारार्थमेव कल्पिता इति। कर्म०४ कर्म। ह्यस्य रूपं कालात्ययापदिष्टः कालातीत इति हेतोः प्रयोगकालः | कालदेव पुं०(कालदेव) द्वीपसमुद्रविशेषाधिपतौ, द्वी०।। प्रत्यक्षागमानुपहतपक्षपरिग्रहसमयस्तभतीत्य प्रयुज्यमानः प्रत्यक्षागम- / कालदोस पुं०(कालदोष) दुःषमाऽनुभावे, पञ्चा०१७ विष०ा अवसर्पिणीबाधिते विषये वर्तमानः कालात्ययापदिष्टो भवतीति। अयं च किश्चित्क लक्षणस्य हीनहीनतरादिस्वभावस्य समयस्याऽपराधे, हारि०१८ रदूषणेनैव दूषितोऽवसेयः / रत्ना०६ परि / कालात्ययापदिष्टोऽपि अष्टा सूत्रदोषविशेषे च / यत्र हि अतीतादिकालव्यत्ययो यथा रामो हेत्वाभासोऽपराभ्युपगतः / यथा-पक्वान्येतान्यामफलान्येकशाखा वनं प्राविशदिति वक्तव्ये रामो वनं प्रविशतीत्याह। अनु०। आ० म०। प्रभवत्वादुपयुक्तफलवत्। अस्य हि रूपत्रययोगिनोऽपि प्रत्यक्षबाधित- विशेग बृo कर्मानन्तरप्रयोगात् अपदिष्टतागमकत्वे निबन्धनं हेतोः कालाद्दुष्टकर्मा कालद्धाणाइक्कतं त्रि०(कालाध्वातिक्रान्त) प्रहरत्रयादूर्ध्व ध्रियमाणे नन्तरं प्रयोगः प्रत्यक्षादिविरुद्धस्य दुष्टकर्मानन्तरं प्रयोगाद्धेतुकालव्यत्ति कालातिक्रान्त, अर्द्धयोजनातिरेकादानीते च। तत्र साधूनामपरिभोगम् / क्रमेण प्रयोगः / तस्माच कालात्ययापदिष्टशब्दाभिधेयता, हेत्याभासता आह-साधूनामुपयुक्तत्वात्कथं कालातिक्रान्तत्वसम्भवः / सत्यम्। च। सम्म०२ काण्ड। सम्भवत्येव ग्लानादिहेतोः त्वक्तुं वा स्थण्डिलं न स्यात् सागारिका वा कालच्छेय पुं०(कालच्देद) कालविभागे ध०३ अधिo स्युश्चैरादिभयं वा तथा स्यादिति तत्र विवेकाई प्रायश्चित्तम्। जीज०। कालणरय पुं०(कालनरक) नरकभेदे, यत्र यावती स्थितिरिति। सूत्र०१ कालधम्म पुं(कालधर्म) कालो मरणं स एव धर्मो जीवपर्यायः कालधर्मः। श्रु०५ अं०१ उ० ज्ञा०१ अ०। कालो मरणं तल्लक्षणो धर्मः पर्यायः कालधर्मः। विशे०। कालणाण न०(कालज्ञान) कालस्य शुभाशुभरूपस्य ज्ञाने, "काले मरणे, स्था०३ छा०३ उ०1 "तेणं कालेणं मय्याउआ मणुस्सा कालणाणं' स्था०१० ठा०। "कालण्णणसमासो, पुव्वायरिएहि कालधम्मुणा संजुत्ता भवंति" स्था०४ ठा०३ उ०'कालधम्मुणा संजुत्त णिपिणओ एसो। दिणकरपवखजीओ, सीसजणविवोहणट्टाए''||१| ति' मृतमित्यर्थः / विपा०१ श्रु०२ अ०। ज्यो०२१ पाहु०। वाचा कालपचक्खाण न०(कालप्रत्याख्यान) नमस्कारपौरुषीयप्रत्याख्याकालणाणि(ण) त्रि०(कालज्ञानिन्) कालज्ञे, "कालं कालणाणी जाण्इ नादौ, "कालपचक्खाणं णमोकारपोरिसीपुरिमर्दू पच्छिमड्ढामि वेजयं वेजो" अनु०। अद्धमासावटेण दो दिवसा तिणि दिवसा मासो वा जावछम्मासो ति"। कालणिवेसि (ण) पुं०(कालनियेशिन्)अनस्तमिते रात्रि प्रथमायां आ०चू०६अन पौरुष्यां निवेशं कृत्वा तिष्ठति, बृ०१ उ० "कालणिवेसीजे अणत्थमिए कालपडिलेहणा (कालप्रतिलेखणा स्त्री०(प्रत्युप्रेक्षणा) कालस्य आइचेऽवक्कमति' नि०चू०१६ उ०। व्याघातिकप्रभृतिकालचतुष्टयप्रतिलेखना प्ररूपणा कालग्रहणरूपा कालण्णु त्रि०(कालज्ञ) कालं योग्यकालं ज्योतिषाक्तकालावयवं वा कालप्रतिलेखना / कालग्रहणे, उत्ता जानाति। ज्ञा-काकालज्ञानयुक्ते ज्योतिषिके, वाचा उचितानुचिताऽ तत्फलम्वसरज्ञ, आचा०१ श्रु०८ अ०३ उ०। कालज्ञान् वैद्यान्तिके प्रविशतो यः कालः प्रस्तावस्तद्वेदिनः ।बृ०१ उ०। कालपडिलेहणयाए णं भंते ! जीवे किं जणयइ ? / कालण्णुया स्त्री०(कालज्ञता) कालं प्रस्तावमुपलक्षणत्याद् देशं च कालपडिलेहणयाए णं नाणावरणिज्जं कम्मं खवेइ॥२५।। जानातीति कालज्ञस्तद्धावः कालज्ञता / देशकालपरिज्ञाने, तस्मिन् हि हे भदन्त! कालप्रतिलेखनया कालस्य प्रादोषिकप्राभाति-कादिकस्य सति गुर्वादिछन्दसा गुर्वादिभ्य आहारादिप्रदानं करोति ततो विनयहेतु- प्रतिलेखना प्रत्युपेक्षणा सिद्धान्तोक्तविधिना सत्यप्ररूपणा ग्रहणप्रतित्वात्तदपि देशकालपरिज्ञानं विनय इति औपचारिकः षष्ठेऽयं विनयः / जागरणसावधानत्वं कालप्रतिलेखना, तया जीवः क्रि जनयति ? / व्य०१उन गुरुराह-हे शिष्य ! कलप्रतिलेखनया जीवो ज्ञानावरणीय कर्मक्षपयति : कालतिग न०(कालत्रिक) अतीतानागगतवर्तमानकालरूपे कालत्रये, | उत्त०२६ अOF प्रश्न०२ संब०द्वार। कालपरियाय पुं०(कालपर्याय)मृत्योरवसरे, आचा०१ श्रु०८ 5 उ०) कालदव्व न०(कालद्रव्य) काल एव तत्र तद्रूपद्रवणात् द्रव्यं कालद्रव्यम्।। कालपरियायमरण न०(कालपर्यायमरण) संलेखनाकालपर्यायेण द्रव्यभेदे, कर्म०। कालद्रव्यस्य निष्प्रदेशता, ततः काल एव तत्तद्रूपद्रवण- | भक्तपरिज्ञादिमरणे, आचा०१ श्रु०८ अ०४ उ०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy