SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ कालकप्प ४६०-अभिधानराजेन्द्रः - भाग 3 कालच्चयावदिट्ठ ताव अन्नत्थ वचइ / अन्नत्थ य गओ ताहे कप्पियारीओ भणति-तुब्भे चेव जाणह जं कायव्वं जं च पमाणं गिण्हयव्वेत्ति, पंतीए य पोग्गलपत्तफलाइ परिहरइ / वेञ्जाहारो वित्तित्थूभयंतीए जिणे मणसी करेऊण मइराइनियत्तणं च भावेइ, अह सरक्खो ताहे उदंडयत्तणं करेइ, भण्णइय-मम वेजोवए सेण उसिणोदगं पायव्वं / गाहा-(एतेसामण्णतरं) एएसिं कारणाणं विणा अणागाढे निरालवणो जो पडिसेवइ तहाणारोवणा (संवड्डिया वराहे) गाहा। एस कालकप्पो सम्मत्तो। पं०चूल।। कालकरण न०(कालकरण) कालभेदे, सूत्र०१ श्रु०१ अ० उ०। (तत्सम्भवस्तृतीयभागे 365 पृष्ठे 'करण' शब्द उक्तः। कालकाल पुं०(कालकाल) एकः कालशब्दः प्राङ्गिरूपित एय, द्वितीयस्तु सामायिकाः / कालो मरणमुच्यते / मरणक्रियाकलने, दश०१ अ०। आ०म०द्वि० संप्रति कालकालः प्रतिपाद्य:-कालो मरणं तस्य कालः कालकालः / तथाचाह-"कालो त्ति मये मरणं, जहेह मरणं गतो त्ति कालगते। तम्हा स कालकालो. जो जस्स मओ मरणकालो"||१|| अमुमेवार्थं प्रतिपादयन्नाहकालेण कओ कालो, अम्हं सज्झायदेसकालम्मि। तो तेण हतो कालो अकाले कालं करेमाणे / / कालेन शुना कृतः कालः कृतं मरणं मरणमस्माकं स्वाध्यायदेशकाले स्वाध्यायकरणप्रस्तावे ततस्तेनशुना हतो भनः कालः स्वाध्यायकरणकालः / अकाले प्रस्तावे मरणं कुर्वतेति / तदनेन कालशब्दस्य मरणवाचित्वपदर्शितम्। आ०म०वि०। आ०चू०। कालकूडकवलुग्गार पुं०(कालकूटकवलोद्गार) उदगीर्यमाणकालकूट कवले, "लब्ध्याप्तादिति कालकूटकवलोद्वारा गिरः पाप्मनाम' प्रति। कालकेय पुं०(कालकेय) काल्या अपत्ये, आ०चू०१ अ०) कालगञ्ज पुं०(कालकार्य्य) श्यामाचार्ये, विशे०। आ०म०। प्रति०। *कालकाचार्य पुं०। स्वनामख्याते आचार्ये, विशे। तद्वृत्तं चैवमाख्यान्तिधरावासनाम्नि नगरे वैरसिंहनाम्नो राज्ञः सुरसुन्दर्या नाम देव्याः कुक्षेः कालको नाम कुमारो जज्ञे / एकदा अयं बालोऽश्वस्कन्धारूढ उद्यानं गतस्तत्र देशनां ददतो गुणकरमुनेरन्तिके उपविष्टः। तेन च मुनिना योग्य श्रोतारं ज्ञात्वा अगारधर्ममनगारधर्मं च सम्यग्व्याख्याय प्रतिबोधितः संविग्नः सन ! मातापित्रोराज्ञां गृहीत्वा तत्पादमूले प्रावुजत् / तत्सहैव तद्भिगनी सरस्वती नाम्नी अपि प्रव्रजिता। ततः सर्वशास्त्रेष्वचिरेण कालेन पारगतममुं ज्ञात्वा स्वपदे स्थापयित्वा श्रीगुणाकरसूरिः स्वरगमत् / अन्यदा कालकाचार्य उज्जयिनी नगरी गतस्तत्र सह विहारेण समागतां मार्गे गच्छन्तीं सरस्वतीं नामैतस्य भगिनींतत्रत्यो गर्दभिल्लो नाम राजा बलादहरत्। ततस्तं बहुभिरुपायैः प्रतिबोध्यपितां मोचयितुमशक्नुवन् कालकाचार्यस्तन्निग्रहे कृतप्रतिज्ञः सिन्धुनद्याः परतीरे शकान् सहायीकृत्य गर्दभिल्लं निगृह्य सरस्वतीं मुमोच, मूलच्छेदेन शोधयित्वा पुनः श्रामण्येऽपिस्थापयत्। (इत्येतदस्माभिः प्रथमभागे 583 पृष्ठे० अधिगरण शब्दे गईभिल्ले शब्दे च नि० चूर्णिपाठेन दर्शितम्) अथैकदा भृगुकच्छनगरराजो बलमित्रः कालकाचार्यस्य भागिनेय एतस्य दर्शनोत्कण्ठितः स्वमन्त्रिणः प्रेष्य आहूय विहारक्रमेण तत्र समागततेनं महतोत्सवेन नगरे प्रावेशयत् / तत्र शकुनिकातीर्थ मुनिसुव्रतस्वामिन नत्वा स आचार्यस्तन्महिमानं राज्ञेऽश्रावयत। राजा चाऽऽचार्ये भक्तिभरनिर्भरी जातः / ततस्तदसहिष्णुना पुरोहितेनानुकूलोपसर्गरूपसृष्टः प्रतिष्ठानपुरे शातवाहननृपतेः प्रार्थनया विहृतवान्। तत्र च प्राप्तपर्युषणापर्वणि राजा प्रार्थयामास-भगवन् ! भाद्रपद शुक्लपञ्चम्या मिन्द्रध्वजमहेत्सवो भवतीति षष्ठ्यां सार्येत्सरिकं कर्तव्यमिति / तदाऽऽकांचावणोक्तम्-नैव भवितुमर्हति / तदा राज्ञोक्तम्चतुर्थ्यां तर्हि कर्तव्यम् / गुरुणोक्तम्-कथञ्चिदेवं भवितुमर्हतीति। ततः प्रभृतिचतुर्थ्यामेवैतत्पर्व भवति स्मेति। तुरियिण्यां नगर्यामस्यैव जामिजः दत्तो नाम राजा बहुयज्ञकृद् यज्ञानां नरेः फलमित्येनेन स्पष्टमुक्तः क्रुद्ध एतद्वचनन ततः सप्तमेऽहनिरौद्रध्यानेन मृत्वा नरकं गत्। सागरचन्द्रस्य स्वशिष्यस्य गर्वावमोकोऽन्यत्र दर्शितः / अयंच कालकाचार्यः वीरमोक्षात् 336 वर्षे वि०सं०प्राक् 136 वर्षे आसीत् / प्रभावकचरित्रानुसारेण अस्मादेवाचार्यात् चतुर्थ्यां पर्युषणापर्व प्रचलितमित्युक्तम् / अन्ये पुनरन्यमेव कालकाचार्य पर्युषणापर्वप्रश्चतुर्थ्यां प्रथमकारकं व दति, स च वीरमोक्षत् 660 वर्षे जातः। तृतीयोऽप्येकः कालकाचार्यो वीरमोक्षात् 653 वर्षेऽभवत्। प्रज्ञापनासूत्रं च प्रथमेनैव रचितमिति प्रतीयते। जै०इ०। कालगय त्रि०(कालगत) दिवंगते, कप०८ क्षण। (कालगतस्य साधोः पारिष्ठापनिकी परिट्टावणिया' शब्दे वक्ष्यते। आचार्य मृतेऽन्यस्योपसत् 'उपसंपया' शब्दे द्वितीयभागे 686 पृष्ठे उक्ता। आचारकल्पधरेव्युच्छिन्ने अन्यत्रोपसंपदित्यपि 'उपसंपया' शब्दे द्वितीय भागे 684 पृष्ठे उक्ता। कालगतासु संयतीसु प्रवर्तिनीषु साध्वीनामन्यत्र गमनं 'विहार' शब्दे वक्ष्यते) कालग्ग न०(कालाग्र)कलनं कालः तस्याग्रम्। सर्वाद्धायाम् "कहं समया आवलिया लवो मुहुत्तो पहरो दिवसो अहोरत्तं पक्खे मासो उउ अयण संवच्छरो जुगपलिओवमं सागरोवमं ओसप्पिणी उस्सप्पिणी पुम्गलपरियट्टो तीतद्धमणागतद्धा सव्यद्धा एवं सव्वेसिं अगं भवति बुहत्वात् कालग्गं''। नि०चू०१ उ०॥ कालगहिय त्रि०(कालगृहीत)कालेन मृत्युना गृहीतः कालगृहीतः / पौनःपुन्येन मरणभाजि, आचा०१ श्रु०४ अ०२ उ०॥ कालचउक न०(कालचतुष्क) चतुर्घकालेषु, नि०चू०१६ उ०॥ कालचक न०(कालचक्र) विंशतिसागरोपमकोटाकोटीप्रमाणे उत्सर्पिणी लक्षणे काले, नं०। ('काल' शब्दे तुतीयभागे 475 पृष्ट उत्सर्पिण्यादिमानमुक्तम्)। "जाहे एवमिव न सक्कइ ताहे कालचक्रं विउव्वई'' आ०म०द्वि० कालचणग पुं०(कालचणक)पलिमन्थे, स्था०५ ठा०३ उ०। कालचूला स्त्री०(कालचूडा)अधिमासादौ अधिके काले, नि०चू०१ उ०('चूला' शब्देऽस्य विवृतिः) कालचयावदिट्ट पुं०(कालात्ययापदिष)कालात्ययेनाषदिष्टः / 3 त०। हे तुदोषे, तल्लक्षणं गौतमसूत्रे दर्शितम् / यथा "कालात्ययापदिष्टः कालातीतः"! कालात्ययेन प्रयुक्तो यस्यार्थस्यैकदेशोऽपदिश्यमानः स कालात्ययापदिष्टः कालातीत इत्युच्यते। निदर्शनम्-नित्यः शब्दः संयोगव्यङ्गयत्वात् रूपवत्। प्रागर्द्ध च व्यक्तरेवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते, तथा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy