SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ काल 480- अभिधानराजेन्द्रः - भाग 3 काल चेइए तत्थ णं चंपाए नयरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणिए नाम राया होत्था / कहता तस्स एवं कूणियस्स रन्नो पउमावई नामं देवी होत्था। सुखमाल जरव विहरइ, तत्थणं चंपाए नयरीए सेणियस्स रन्नो भजा कूणिण्स्स रन्नो चुल्लमाउया काली नामं देवी होत्था। सुखमाल० जाव सुरूवा, तीसे णं कालीए देवीए पुत्ते काले नाम कुमारे होत्था। सुखमाल० जाव सुरूवे तते णं से काले कुमारे अनन्दा कदाइ तिहिं दंतीसहस्सेहिं तिहिं रहस्स सहस्सेहिं तिहिं आससहस्सेहि तिहिं मणुयकोडीहिं गरूलवूहे एक्कार सतेणं खंडेणं कूणिएणं रना सद्धिं रहमुसलं संगाम उवागए। तते णं से कालीदेवीए अन्नदा कदाइ कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्जत्तिए० जाव समुप्पज्जित्था / एवं खलु ममं पुत्ते कालकुमारे तिहिं दंतीसहस्सेहिं० जाव ओयाए से मन्ने किं जतिस्सति, नो जतिस्सति, जीविस्सइ, नो जीविस्सति, पराजणिस्सइ, णो पराजणिस्सा कालेणं कुमारं अहंजीवमाणं पासिजओ हयमणी जाव जियाति। तेणं कालेणं तेणं समयेणं समणं भगवं महावीरे समोसरिते परिसा निग्गया। तते णं तीसे कालीए देवीए इमीसे कहाए लट्ठाए समाणीए अयमेयारूवे अज्जस्थिए जाव समुप्पञ्जित्था / एवं खलु समणे भगवं महावीरे पुष्वाणुपुट्विं इहमागते जाव विहरति / तं गहाफलं खलु तहारूवाणं ताव विउलस्स अट्ठस्स गहणताए तं गच्छामि णं समणं जाव पज्जुवासामि। इमंचणं एयारूवं वागरणं पुच्छिस्सामि तिकट्ट एवं संपेहेति, संपेहेत्ता कोडुवियपुरिसे सद्दावेति, सद्दावेत्ता एवं वदासि खिप्पामेव भो देवाणुप्पिया! धम्मियं जाणपवरं जुत्तामेव उवट्ठावेह, उवट्ठावित्ता जाव पचुप्पिणंति / तेणं से काली देवी ण्हायाकयवलिकम्मा० जाव अप्पमहग्घाभरणालंकियसरीरा बहूहिं खुजाहिं० जाव महत्तरगवंदपरिखित्ता अंतेउरातो निग्गच्छति, निग्गच्छत्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणपवरे तेणेव उवागच्छइ, धम्मियं जाणप्परं दुरूहति, दुरूहित्ता नियगपरियालं संपरिवुडा चंपानयरिं मज्झं मझे णं निग्गच्छति। जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, धम्मियं जाणप्पवरं दुरूहिति दुरुहित्ता नियगपरियालसंपरिवुडा चंपानयरी० छत्तादीए धम्मियं जाणप्पवरं ठवेति, धम्मियाओ | जाणप्पवराओ पचोरुहति / बहूहिं जाव खुज्जाहिं वंदपरिखि० जेणेव समणे भगवे महावीरे तेणेव समणं भगवं महावीर तिक्खुत्तो वंदति, वंदित्ता ठिया चेव सपरिवारा सुस्सूसमाणी नमसमाणा अभिमूहा विणएणं पंजलिपुडा पज्जुवासति / तते णं समणे भगवं जाव कालीए देवीए तीसे य तहइ महालियाए धम्मकहा भाणियव्वा, जाव समणोवासए वा समणोवासिया वा विहरमाणा आणाए आराहए भवंति / तते णं सा काली देवी | समणस्स भगवाओ अंतिए धम्मं सोचा निसम्म जाव हयहियया समणं भगवं तिक्खुत्तो जाव एवं वयासी-एवं खलु भंते ! मम पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलसंगामे आयाति से णं भंते ! किं जइस्सति जाव कालेण कुमारं अहं जीवमाणं पासिज्जाकालीतिसमणे भगवं कालिं देवि एवं वयासीएवं खलु कालि ! तव पुत्ते काले कुमारे तिहिं दंतिसहस्से हिं जाव कूणिएणं रन्ना सद्धिं रहमुसलं संगाम संगामेमाणे हयमहितए वरवीरवाति-विवाडितचिंद्धद्धयपडागे निरालोयातो दिसातो कारेमाणे चेडगस्स रन्नो सपक्खं सपडिदिसिं रहेणं पडिरहं हवमागते। "एवं खलु जंबे ! तेणं कालेणमित्यादि (इहेव ति) इहैव देशतः प्रत्यक्षासन्नेन पुनरसंख्येयत्वाज्जम्बूद्वीपानामन्यत्रेति भावः / भारते वर्षे क्षेत्रे चैषा नगरी अभूत् / रिद्धेत्यनेन 'रिद्धिउमियसमिद्ध" इत्यादि दृश्यम् / व्याख्या तु प्राग्वत् / तत्रोत्तर पूर्वदिग्भागे पूर्णभद्रनामकं चैत्यं व्यन्तरायतनम् / (कोणिय नाम राय ति) कूणिकनामा श्रेणिकनामा राजपुत्रो राजा (होत्थ त्ति) अभवत् तद्वर्णकः (महयाहिमवंतमलयमंदरमहिंदसारे इत्यादिमाणे विहरइ) इत्येतदन्तः। तत्र महाहिमवानिय महान शेषराजापेक्षया / तथा मलयः पर्वत विशेषो, मन्दरो मेरुर्महेन्द्रः शक्रादिदेवो यस्य स तथा। तथा प्रशान्तानि डिम्बानि विधाडम्बराणि च राजकुमारादिकृता विड्वरा यस्मिन् तत्तथा / प्रसाधयन् पालयन् विहरत्यास्ते स्म / कूणिकदेव्याः / पद्मावतीनाम्न्या वर्णको यथा(सुखमाल जाव विहरति) यावत्करणादेवं दृश्यम्-"सुकुमालपाणिपाया अहीणपंचेदियसरीरा' अहीनान्यूनानि लक्षणतः स्वरूपतो वा पशापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं यस्याः सा तथा / (लक्खणवंजणगुणोववेया) लक्षणानि स्वस्तिकचक्रादीनि व्यञ्जनानि मषीतिलकादीनि तेषां यो गुणः प्रशस्तता, तेन उपपेता युक्ता या सा तथा। उप अप एते शब्दत्रयस्थाने शकन्ध्वादिदर्शनादुपपेति स्यात्। "माणुम्माणप्पमाण-पडिपुन्नसु-जायसव्वंगसुंदरंग'' तत्र मान जलद्रोणप्रमाणता, कथम् ? जलस्थातिभृते कुण्डे पुरुषे निवेशितं यजलं निःसरति, तद्यदिद्रोणमानं भवति तदा सपुरुषो मानप्राप्त उच्यते। तथा उन्मानमर्द्धभारप्रमाणता, कथम् ?-तुलारोपितः पुरुषो यद्यर्द्धभार तुलति तदा स उन्मानप्रमाणमुच्यते / प्रमाणं तु स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रायिता / ततश्च मानोन्मान प्रमाणप्रतिपूर्णान्यन्यूनानीति / सुजाजानि सर्वाणि अङ्गानि शिरः प्रभृतीनि यस्मिन् तत्तथाविध सुन्दरमङ्गं यस्याः सातथा!"ससिसोमाकारकंत पियदसणा'' शशिवत्सौम्याकारं कान्तं च कमनीयमत एव प्रियं द्रष्णां दर्शनं रूपं यस्माः सा तथा / अतएव सुरूपा स्वरूपतः सापद्मावती देवी "कूणिएणसद्धिंओरालाई भेगभोगाई भुंजमाणी विहरई" भोगभोगान् अतिशयवद्धोगान् (तत्थ णमित्यादि) "सुकुमालपणिपाया" इत्यादि पूर्ववद्वाच्यम् / अन्यत्र "कोसुईण्यणियरविमलपडिपुन्नसोमक्यणा'' कौमुदीरजनिकरवत्कार्तिकी
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy