________________ कारण 468- अभिधानराजेन्द्रः - भाग 3 कारणदोस कारणमिति / एतदेव भावयति-बाह्यानि कुलालचक्रचीवरादीनि यानि भावकारणमुक्तं तदेव विपरीतं सदेकविधं द्विविधं त्रिविधं च प्रशस्तं निमित्तानि तदपेक्षं क्रियमाणकालेऽनन्तरङ्ग बुद्ध्याऽऽलोचितं कार्य भावकारणं भवति / तत्रासंयमाद् विपरीतः संयम एक विधं भवति स्वस्यात्मनः कारणं स्वकारणम्, अन्यथा यदि बुद्ध्या प्रशस्तभावकारणं भवति, अज्ञानाविरतिविपरीतं तु ज्ञानसंयमी पूर्वमपर्यालोचितमेव कुर्यात्तदाऽप्रेक्षापूर्वे शून्यमनस्कारम्भविपर्ययो भवेत्, द्विविधम, मिथ्यात्वाज्ञानाविरतिविपरीतं सम्यग्दर्शनज्ञानसंयमरूपं तु घटकारणसन्निधानेऽप्यन्यक्तिमपि शरावादिकार्यं भवेत, अभावो वा त्रिविधमिति / विशे० स०। सूत्र०। नं०। आचू०। आ०म०। प्रश्न०। भवेत्, न किञ्चित्कार्यं भवेदित्यर्थः। तस्माद्बुद्ध्यवसितं कार्यमप्यात्मनः प्रयोजने, आचा०१ श्रु०५ अ०५ उ०ा जी० करोतीति कारणम् / कारणमेष्टव्यम्। किं बहुना ? यथा यथा युक्तितो घटते तथा सुधिया परोक्षार्थनिर्णयनिमित्ते उपपत्तिमात्रे दुष्टहेतौ, यथा निरुपमसुखः सिद्धः, कर्मणः कारणत्वं वाच्यम्, अन्यथा कर्मणोऽकारकत्वे करोतीति ज्ञानानावाधप्रकर्षात् / नात्र किल सकललोकप्रतीतः साध्यसाधनकारकमिति षण्णां कारकत्वानुपपत्तिरेव स्यादिति / (भूपिंडेत्यादि) धर्मानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता, दृष्टान्तसद्भावेऽस्यैव भूरपादानम्, पिण्डाऽपायेऽपि ध्रुवत्वात्। अथ वाविवक्षया पिण्डोऽपा- हेतुव्यपदेशः स्यात् / स्था०१० ठा०1 आ०म०। औलासा "पसिणाई दानम्, तद्गतशर्करादीनामपायेऽपि विवेकेऽपि ध्रुवत्वात् / अथवा- कारणाई वागरणाइं पुच्छित्तए'' कारणमुपपत्तिमात्र तद्विषयत्कारणानि, घटाऽपायाचक्रमापाको वाऽपादानमिति (वसुहेत्यादि) घटस्य चक्र एत एव तदन्येवाऽतस्तानि। भ०२ श०१ उ०। आलम्बने, तत्पुनः परिशुद्ध सन्निधानमाधारः, तस्यापि वसुधा, तस्या अप्याकाशम् अस्य पुनः ज्ञानादिकम् / आ०म०प्र०ा कारणम्-ज्ञानादित्रयस्य ज्ञानदर्शनचारित्रस्वप्रतिष्ठत्वात्स्वरूपमाधार इत्येवमादि यत्किमप्यानन्तर्येण परम्परया रूपस्यार्थस्य यत्प्रतिसेवनं तत्कारणम्। वा संनिधानमाधारोघटस्य विवक्ष्यतेतत्सर्वमपि तस्य कारणम, तदभावे आह-किं तत्कारणम् ? उच्यतेतस्य घटस्य यद्यस्मादसिद्धिरित्येकोनविंशतिगाथार्थः / तदेवमुक्तं असिवे ओमोयरिए, राय(टे भए व गेलण्णे। द्रव्यकारणमा उत्तिमट्टे य नाणे, तह दंसण चरित्ते य / / अथ भावकारणमाह विवक्षितदेशे आगाढमशिवमौदर्य राजद्विष्टंभयं प्रत्यनीकादिसमुत्थम्। भावम्मि होइंदुविहं, अपसत्थ पसत्थयं च अपसत्थं। आगाढशब्दः प्रत्येकमभिसंबध्यते। तथा तत्र व सतां ग्लानत्वं भूयो भूय संसारस्सेगविहं, दुविहं तिविहं च नायव्वं / / 2116 / / उत्पद्यते, यदा-देशान्तरेग्लानत्वं कस्यापि समुत्पन्न, तस्य प्रतिजागरण भवतीति भाव औदायिकादिः, स चासौ कारणं च संसारापवर्गयोरिति कर्तव्यम् / उत्तमार्थ वा कोऽपि प्रतिपन्नस्तस्य निर्यापन कार्यम् / तथा भावकारणम् / ततश्च भावे भावकारणे विचार्ये द्विविध कारणं भवति विवक्षिते देशे ज्ञानं वा दर्शनं चारित्रं वा नोत्सार्यते। बृ०१ उ०। अपवादे अप्रसस्तं प्रशस्तं च, शोभनमशोभनं चेत्यर्थः / तत्राप्रशस्तं संसारस्य यथा-"अंतरा वि अ से कप्पइ'' इत्यादि / कल्प०६ क्षण। दृष्टार्थानां संबन्ध्येकविधमेकप्रकारम्, द्विविधं, त्रिविधं च। चशब्दोऽनुक्तचतुर्विधा हेतुषुकृषि-पशुपोषणवाणिज्यादिषु, भ०१८ श०२ उ० सिषाधयिषि न दिसंसार-कारणसमुच्चयार्थ इति // 2116 // प्रयोजनोपाये विषयभूते, विपा०१ श्रु०१ अ० / वेदनादिकारणाभावे अथ किं तदेकविधादिसंसारस्य कारणमित्याह भुजानस्य आहारस्य कारणदोषे, जीता धागा देहे, इन्द्रिये च / कृवध स्वार्थे णिच्-भावे ल्युट्। वधे, करण एव कारणः। कायस्थे, पुंगा असंजमो य एको, अन्नाणं अविरई य दुविहं च। करणमेव स्वार्थे अण। साधने कर्मणि, वाच०॥ मिच्छत्तं अन्नाणं, अविरई चेव तिविहं तु // 2120 / / कारणअविणासओ अव्य० (कारणाविनाशतस्) करणानामेवाभावाअसंयमोऽविरतिलक्षणः,स प्रधानतया विवक्षितः सन्नेकविध एव , दित्यर्थे, "कारणअविणासओय जीवस्स णिचत्तं विभेयं'दश०४ अण संसारकारणम् अज्ञानादीनां तदुपष्टम्भकत्वेनाप्रधानत्वविवक्षणात्।। कारणअविभाग पुं०(कारणाविभाग) पटादेस्तन्त्वादेरिव कारणविभातथा-अज्ञानमविरतिश्च प्रधानतया विवक्षितं द्विविधं संसारस्य गाभावे, दश०४ अ०। कारणम् / तत्राज्ञानं मिथ्यात्यतिमिरोपप्लुतदृष्टर्जीवस्य विपर्यस्तो बोधः, कारणजाय न०(कारणजात) कारणविशेषे, "एय गुणं स पउत्ता, कारणअविरतिस्तु सावद्ययोगादनिवृत्तिः / तथा-मिथ्यात्वमज्ञानमविर जाएण तेउवग्गो वि।" व्य०४ उl तिश्चैवेति त्रिविधं संसारकारणम् / तत्र तत्त्वार्थाश्रद्धानरूपं मिथ्यात्वं कारणणिचवास पुं०(कारणनित्यवास) हीनजङ्घाबलत्वलक्षणे कारणे प्रतीतमेवेति। एवं कषायादि-योगादन्येऽपि चतुर्विधादिसंसारकारणभेदा | नित्यवासे, दर्शक वक्तव्या इति / उक्तमप्रशस्तं भावकारणम् / / करणत्तण न०(कारणत्व) बौद्धानां मते कारणस्य प्राग्भावित्वमात्रे, अथ प्रशस्तंभावकारणमाह कारणस्य कार्यजनकशक्तौ च / सम्म०१ काण्ड। कारणदीवणा स्त्री०(कारणदीपना) अभ्यर्थितका-करणे हेतुप्रकाशहोइ पसत्थं मोक्खस्स कारणमेगविह दुविह तिविहं च। नायाम्, पञ्चा 12 विव) तं चेव य विवरीयं, अहिगार पसत्थएणेत्थं // 2121 // / कारणदोस पुं०(कारणदोष) साध्यं प्रति हेतुव्यभिचारे, यथाइह यन्मोक्षस्य कारणं हेतुस्तत्प्रशस्तभावकारणमुच्यते / किं / अपौरुषेयो वेदः, वेदकारणस्याश्रूयमाणत्वादिति; अश्रूयमाणत्वं हि पुनस्तदित्याह-(तं चेव य विवरीयं ति) यदप्रशस्तमसंयमादि- | कारणान्तरादपि संभवति / स्था०१० ठा०। आहारं वेदनादिकार