SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ कायट्टिइ 460 - अभिधानराजेन्द्रः - भाग 3 कायट्टिइ वसित इति। गतं संयमद्वारम् प्रज्ञा०१८ पद। (निर्ग्रन्थानां कायस्थितिः | वि अंतोमुहुत्तं / / 'निगंथ शब्दे वक्ष्यते) केवलिसूत्रं सुगमम् छद्मस्थाऽनाहारकसूत्रे-"उक्कोसेणं दोसमया इदानीमुपयोगद्वारम्:तत्रेदमादिसूत्रम्-- इति''। त्रिसामायिकी विग्रहगतिमधिकृत्य चतुःसामायिकी पञ्चसासागरोवउत्ते णं भंते ! पुच्छा? गोयमा! जहन्नेणं वि उक्कोसेण मायिकी च विग्रहगतिर्न विवक्षितेत्यभिहितमननन्तरम्। सजोगिभवस्थवि अंतोमुहुत्तं; अणागारो वउत्ते वि एवं चेव / / केवल्यनाहारक-सूत्रत्रयः समया अष्टसामायिकस्य केवलिसमुद्धातस्य (सागरोवउत्ते भंते! इत्यादि) इह संसारिणामुपयोगः साकारोऽनाकारो तृतीयचतुर्थपञ्चमरूपाः। वाजघन्यतोऽप्यान्तर्मुहूर्तिक उत्कर्षतोऽपि। ततः सूत्रद्वये ऽपि जघन्यत उक्तंचउत्कर्षतश्चान्तर्मुहुर्तमुक्तम्। यस्तु केवलिनामुक्त एकसामायिक उपयोगः "दण्ड प्रथमसमयके, कपाटमथवोत्तरे तथा समये। स इह न विवक्षित इति / गतमुपयोगद्वारम्। मन्थानमथ तृतीये, लोकव्यापी चतुर्थे तु॥१॥ (17) इदानीमाहारद्वारम्;तत्रेदमादिसूत्रमआहारए णं भंते ! पुच्छा? गोयमा ! आहारए विहे पण्णत्ते। संहरति पञ्चमे त्वन्तराणि मन्थानमथ तथा षष्ठे। तं जहा-छ उमत्थ आहारए य, के वलिआहारए य / सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम्॥२॥ छउमत्थाहारए णं भंते ! छउमत्थाहारए त्ति कालओ केव चिरं औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः / होइ? गोयमा! जहन्नेणं खुड्डागभवग्गहणं दुसमऊणं, उक्कोसेणं मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीये तु // 3 // असंखेचं कालं असंखेजाओ ओसप्पिणिउस्सप्पिणीओ कार्मणशरीरयोगी, चतुर्थक पञ्चमे तृतीये च। कालओ,खेत्तओ अंगुलस्स असंखेज्जभाग। केवलिआहारएणं समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात्॥४।। इति। भंते ! केवलिआहारए ति कालओ केव चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं देसूण पुथ्वकोडिं / अणाहारए गतमाहारद्वारम्। णं भंते ! अणाहारए त्ति पुच्छा ? गोयमा ! अणाहारए दुविहे (18) अधुना भाषकाभाषकद्वारमाहपण्णत्तं। तं जहा-छउमत्थअणाहारए य, केवलिअणाहारए य॥ भासए णं ! पुच्छा ? गोयमा ! जहन्नेणं एक समयं, उक्कोसेणं अंतोमुहुत्तं / अभासएणं ! पुच्छा ? गोयमा ! अभासए दुविहे "आहारए णं भंते'' इत्यादि सुगमं नवरं "जहन्नेणं खुड्डागभवग्गहणं पण्णत्ते। तंजहा-सादिए वा अपज्जवसिए, साइए वा सपज्जवसिए। दुसमऊणमिति" इह यद्यपि चतुःसामायिकी च विग्रहगतिर्भवति। आह तत्थ णं जे से सादिए सपञ्जवसिए सेजहन्नेणं अंतोमुहुत्तं, च--"उजुया य एगवंका, दुहतोवंका गती विणिहिट्ठा। जुज्जइ तिचऊबंका, उक्कोसेणं वणस्सइकालो। वि नाम चउपंचसमयाओ''||१|| इति। तथापि बाहुल्येन द्विसामायिकी त्रिसामायिकी वा प्रवर्तते, नचतुःसामायिकी पञ्चसामायिकी वा प्रवर्तत, (भासए णं भंते ! इत्यादि) इह जघन्यत एकसमयता, उत्कर्ष ततो न ते विवक्षिते / तत्रोत्कर्षतस्त्रिसामायिक्यां विग्रहगतौ द्वावाद्यौ आन्तर्मुहूर्तकता च वाग्योगिन इवावसातव्या / अभाषकस्त्रिविधः / समयावनाहारक इत्याहारकत्वचिन्तायां क्षुल्लकभवग्रहणं ताभ्यां तद्यथा-अनाद्यपर्यवसितः, अनादिसपर्यवसितः, सादिसपर्यवसितश्च / न्यूनमुक्तम्, ऋजुगतिरेकवक्रगतिश्च न विवक्षिता, सर्वजघन्यस्य तत्र यो न जातुचिदपि भाषकत्वं तप्स्यते सोऽनाद्यपर्यवसितः, परिचिन्त्यमानत्वात्। उत्कर्षतोऽसंख्येयं कालमित्यादि सुगम, नवरम् यस्त्ववाप्स्यति सोऽनादिसपर्यवसितः, यस्तु भाषके। भूत्वा एतावतः कालादूर्द्धवमवश्यं विग्रहगतिर्भवति, तत्र चानाहारकत्व- भूयोऽप्यभाषको भवति स सादिपर्यवसितः, स च जघन्येतानामित्यनन्तं कालमिति नोक्तम्। न्तर्मुहूर्त भाषित्वा किञ्चित्कालमवस्थाय पुनर्भाषकत्वोपलब्धेः। अथवा छउमत्थ अणाहारए णं भंते ! पुच्छा? गोयमा ! जहन्नेणं एक द्वीन्द्रियादिभाषक एकेन्द्रियादिष्वभाषकेषूत्पद्य तत्र चान्तर्मुहूर्त समयं, उक्कोसेणं दो समया / केवलि अणाहारए णं भंते ! जीवित्वापुनरपि यदा द्विन्द्रियादिरेवोत्पद्यते तदा जघन्यतोऽन्तर्मुहूर्तमपुच्छा ? गोयमा ! केवलिअणाहारए दुविहे पण्णत्ते तं जहा- भाषक उत्कर्षतो वनस्पतिकालम्; स च प्रागेवोक्त इति नोपदीत। गतं सिद्धके वलि अहणाहारए य, भवत्थके वलिअणाहारए या भाषकाभाषकद्वारम्। . सिद्धके वलिअणाहारए णं ! पुच्छा ? गोयमा ! सादिए इदानीं परीतद्वारम्अपज्जवसिए। भवत्थके वलिअणाहारए णं भंते ! पुच्छा ? परित्ते पुच्छा ? गोयमा ! परित्ते दुविहे पण्णत्ते / तं जहागोयमा ! भवत्थकेवलिअणाहारए दुविहे पण्णत्ते / तं जहा- कायपरित्ते य, संसारपरित्ते य / कायपरित्ते णं भंते ! पुच्छा? सजोगिभवत्थकेवलिअणाहारए य,अजोगिभवत्थकेवलिअणा- गोयमा ! पुढविकालो असंखेजाओ ओसप्पिणिउस्सप्पिणीओ। हारए य। सजोगिमवत्थकेवलिअणाहारए णं भंते ! पुच्छा? संसारपरित्ते णं पुच्छा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, गोयमा ! अजहन्नमणुक्कोसेणं तिन्नि समया / अजोगिमवत्थ- उक्कोसेणं अणंतं कालंजाव अवड पोग्गलपरियटुंदेसूणं। अपरित्ते केवलिअणाहारए णं ! पुच्छा? गोयमा ! जहन्नेण वि उक्कोसेण | णं पुच्छा ? गोयमा ! अपरिते दुविहे पण्णत्ते / तं जहा-काय
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy