________________ कायट्ठि 453 - अभिधानराजेन्द्रः - भाग 3 कायट्ठि गोयमा! सकाइए दुविहे पण्णत्ते। तंजहा-अणादिए अपज्जवसिए, अणादिए सपज्जवसिए / पुढविकाइए णं पुच्छा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखिज्जं कालं, असंखेजाओ ओसप्पिणिउस्सप्पिणीओकालओ, खित्तओ असंखेज्जा लोगा। एवं आउतेउवाउकाइया वि / वणस्सइकाइया णं पुच्छा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसणं अणंतं कालं अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ, खेत्तओ अणंता लोगा, असंखिज्जा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो। तसकाइए णं भंते ! तसकाइए त्ति पुच्छा ? गोयमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासब्महियाइं। अकाइए णं भंते ! पुच्छा? | गोयमा ! अकाइए सादिए अपञ्जवसिए। (सकाइएणं भंते ! इत्यादि) सह कायो यस्य येन वा सकायः, सकाय एव सकायिकम्। आर्षत्वात् स्वार्थेइकप्रत्ययः। कायः शरीरं, तचौदारिक वैक्रियाहारकतैजसकार्मणभेदात्पञ्चधा तह कार्मणं तैजसंवा द्रष्टव्यं, तस्यैवासंसारभावात् / अन्यथा विग्रहगतौ वर्तमानस्य शरीरपर्याप्तस्य चशेषशरीरासंभवादकायिकत्वं स्यात्। तथा च सति निर्वचनसूत्रमाह(सकाइए दुविहे पन्नत्ते इत्यादि) तत्र यः संसारपारगामी नभविष्यति सोऽनाद्यपर्यवसितः, कदाचिदपि तस्य कायस्य व्यवच्छेदाऽसंभवात्। यस्तु मोक्षमधिगन्ता सोऽनादिसपर्यवसितः, तस्य मुक्त्यवस्थासम्भवे सर्वात्मना शरीरपरित्यागात् / पृथिव्यप्तेजोवायुवनस्पतिसूत्राणि सुगमानि, अन्यत्रापि तदर्थस्यप्रतीत्वात्। तथा चोक्तम्-"असंखोसप्पिणिउस्सप्पिणीओ एगिंदियाणं चउण्हं ता चवओ अणंतवणस्सईए बोधव्वा' / ननु यदि वनस्पतिकालप्रमाणम-संख्येयाः पुद्गलपरावतीः, ततो यद्रीयते सिद्धान्ते मरुदेवाजीवोयावद् जीवभावं वनस्पतिरास दिति तत्कथं स्यात्, कथं वा वनस्पतीनामनादित्वम् ? प्रतिनियतकालप्रमाणतया वनस्पतिभावस्यानादित्वविरोधात् / तथाहि-असंख्येयाः पुद्रलपरावर्तास्तेषामवस्थानमानं तत एतावति काले तिक्रान्ते नियमात्सर्वेऽपि कायपरावर्त कुर्वन्ति, यथा स्वस्थितिकालान्ते सुरादयः। उक्तञ्च"जइ पुग्गलपरियट्टा, संखाईया वणस्सई कालो। अचंतवणस्सईण-मणाइयत्तमत एव हेतूओ॥१॥ . जमसंखेना पुग्गल-परियट्टा तत्थऽवत्थाणं। कालेणेवइएण, तम्हा कुव्वंति कायपलट्ट।शा सव्वे वि वणस्सइणे, ठिइकालं ते जहा सुराईय" किं चैवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धं, तदपीदानी प्रसक्तम्। कथमिति चेत् ? उच्यते- इह प्रतिसमयं संख्येया वनस्पतिभ्यो जीवा उद्वर्तन्ते, वनस्पतीनां च कायस्थितिपरिमाणमसंख्येयाः पुद्गलपरावर्ताः, ततो यावन्तोऽसंख्येयेषु पुद्गलपरावर्तेषु समयास्तैरम्यस्ता एक समयोवृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं, नवनस्पतीनाम्। ततः प्रतिनियतपरिमाणसिद्धं निर्लेपनं प्रतिनियतपरिणामत्वादेव गच्छत्कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता, तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः / सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमना-योगात्। आहच"कायट्ठिइकालेणं, तेसिमसंखेल्न जाव भावेणं / निल्लेवणमावन्नं, सिद्धी वि य सव्वभव्वाणं / / 1 / / पइसमयं संखेजा, जेणुव्वदृतिता तदव्वत्था। कायट्विइए समया, वणस्सईणं होइ परिमाणं'' ||2|| न चैतदस्ति, वनस्पतीनामनादित्वनिर्लेपनप्रतिषेधस्य सर्वभव्यासिद्धेमोक्षपथव्यवच्छेदस्य तत्र तत्र प्रदेशसिद्धान्ताभिधानात् / उच्यते-इह द्विविधा जीवाः-सांव्यवहारिका असांव्यवहारिकाश्च / तत्र ये निगोदावस्थात उद्धृत्य पृथिवीकायिकादिभेदेषु वर्तन्ते ते लोकेषु दृष्टिपथमागता : सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति सांव्यवहारिका उच्यन्ते। ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति, तथाऽपि ते सांव्यवहारिका एव, सांव्यवहारे पतितत्वात्। ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसांव्यवहारिकाः / कथमेतदवसीयते द्विविधा जीवाःसांव्यावहारिका असांव्यवहारिकाश्चेति ? उच्यते-युक्तिवशात् / इह पंत्युत्पन्नवनस्पतीनामपि निर्लेपनमागमे प्रसिद्धम्, किं पुनः सकलवनस्पतीनाम्, तथा भव्यनामपि / यच यद् ये सांव्यवहारिकराशिनिपतिता अत्यन्तवनस्पतयो न स्युः, ततः कथमुपपद्यते ? तस्मादवसीयते अस्त्यसांव्यवहारिकराशिपपि यद्तानामनादिता। किच-इयमपि गाथा गुरूपदेशादागता-"समए अस्थि अणंता, जीवा जेहि न पतो तसाइपरिणामो / ते वि अणंताणं ता, निगोयवासं अणुवसंति''||१|| तत इतोऽप्यसांव्यवहारिकराशिः सिद्धः / उक्तञ्च"पचुप्पन्नवणस्सईण निल्लेवणं न भव्वाणं जुत्तं होइ, त जइ अयंतवणस्सई नत्थि, एवं अणादिवणस्सईण अस्थित्तमत्थओ सिद्ध / भण्णइ इयमविगाहा गुरूवएसागया"-"समए अस्थि अणंता, जीवा'' इत्यादि / तत्रेदं सूत्रं सांव्यवहारिकानधिकृत्यावसेयम् / न चासांव्यवहारिकाद्विशे षविषयत्वात् सूत्रस्य न चैतत्स्वमनीषिकाविजृम्भितम्; यत आहुर्जिनभद्रगणिक्षमाश्रमणपूज्यपादाः--"तह कायट्विइ कालादओ विसेसे पडुच्च किर जीवो। नाणाइयणस्सइणो, जे संववहारबाहिरिया"।।१।। अत्रापिशब्दात्सर्वैरपि जीवैः श्रुतमनन्तशः स्पृष्टमित्यादि। यदस्यामेप प्रज्ञापनायां वक्ष्यते, प्रगुक्तश्च परिग्रहः, ततो न कश्चिद्दोषः। त्रसकायसूत्रं सुप्रतीतम्। एतानेव सकायिकादीन् पर्याप्तापर्याप्तविशेषणविशिष्टान् चिन्तयन्नाह सकाइयअप्पज्जत्ताएणपुच्छा? गोयमा!जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं, एवं जाव तसकाइयअपजत्तए। सकाइयपज्जत्तए पुच्छा ? गोयमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरीमसयपुहत्तसातिरेग। पुढविकाइयपज्जत्तए पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेण संखेज्जाई वाससहस्साइं। एवं आऊ वि। तेउकाइयपज्जत्तए पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जाइं राइंदियाई। वाउकाइयपजत्तएणं पुच्छा? गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखिज्जाइंवाससहस्साई। वणस्सइकाइयपज्जत्तए णं पुच्छा ? | गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेन्जाइंवाससहस्साई। तसकाइयपजत्त