SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ कायट्ठि 451 - अभिधानराजेन्द्रः - भाग 3 कायट्ठि वसर्पिणीपरिमाणं च नन्द्यध्ययनटीकातोऽवसेयम्, तत्र सविस्तरम- देवत्वेनोत्पद्यन्ते, "नो देवे देवेसु उववज्जइ'' इति वचनात। ततो यदेव भिहितत्वात् / क्षेत्रतोऽनन्ता लोकाः / किमुक्तं भवति ? अनन्तेषु देवानामपि भवस्थितेः परिमाणं तदेव कायस्थितेरपि। देवीसूत्रे उत्कर्षतः लोकाऽऽकाशेषु प्रतिसमयमेकैकप्रदेशापहारे क्रियमाणे यावन्त्योऽनन्ता पञ्च पञ्चाशत् पल्योपमानीति, देवानां भवस्थितेरुत्कर्षतोऽप्येतावत्प्रउत्सर्पिण्यवसार्पिण्यो भवन्ति तावतीर्थावत् तिर्यक् तिर्यक्त्वेनावतिष्ठते, माणत्वात्। एतच्च ईशानदेव्यपेक्षया द्रष्टव्यम्, अन्यत्र देवीनामेतावत्या एतदेव कालपरिमाणपुद्गलपरावर्त्तसङ्घातो निरूप्यते / पुद्रलपरावर्त- स्थितेरभावात् / सिद्धसूत्रेसाद्यपर्यवसित इति। सिद्धत्वस्य क्षया स्वरूपं च पञ्चसंग्रहटीकायां विस्तरतोऽभिहितमिति ततोऽवधार्यमिह तु सम्भवात्। सिद्धत्वाद्विच्यावयितुमीशा रागादयो, न च ते भगवत् सिद्धस्य नाभिधीयते, ग्रन्थगौरबभयात्। असंख्याता अपि पुद्गलपरावतः कियन्त संभवन्ति, तन्निमित्तकर्मपरमाण्वभावात्, तदभावश्च तेषां निर्मूलकार्ष इति विशेषसंक्ष्यानिरूपणार्थमाह--(तेणमित्यादि) ते पुद्गलपरावर्ता कषितत्वात्। आवलिकाया असंख्येयतमभागः / किमुक्तं भवति ? आवलिकाया (6) सम्प्रत्येतावतो नैरयिकादीन् पर्याप्ताय्यप्तिन विशेषणद्वारेण असंख्येतमे भागे यावन्तः समयास्तावत्प्रमाणा असंख्येयपुद्गलपरावर्त्ता चिन्तयन्नाहइति। एतचैवं कायस्थितिपरिमाणं वनस्पत्यपेक्षया द्रष्टव्यं, शेषतिर्यग णेरइए णं भंते ! णेरइयअपज्जत्तए त्ति कालओ केव चिरं होइ ? पेक्षया; वनस्पतिव्यतिरेकेण शेषतिरश्चामेतावत्कालप्रमाणकायस्थिते गोयमा! जहण्णेण विउकोसेण वि अंतोमुहत्तं, एवं जाव देवी रसम्भवात्। अपज्जत्तिया।। तिर्यक् स्त्रियां कायस्थितिमाह (नेरइए णं भंते !) नैरयिको भदन्त ! अपर्याप्त इति / अपर्याप्तत्वतिरिक्खजोणिणी णं भंते ! तिरिक्खजोणिणीति कालओ केव पर्यायविशिष्टो विच्छेदेन कालतः कियन्तं कालं यावद्भवति? भगवानाहचिरं होइ ? / गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि गौतमेत्यादि। इहापर्याप्तावस्था जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तप्रमाणा, पलिओवमाइं पुटवकोडीपुहुत्तमत्थहियाइं, एवं मणुस्से वि, ततऊर्द्ध नैरयिकाणामवश्यं पर्याप्तावस्थाभावात्। तत उक्तम्-(जहन्नेण मणुस्सी वि एवं चेव। वि अंतोमुहत्तं उक्कोसेण वि अंतोमुहत्तं. एवं जाव देवी अप्पजत्तिया इति)एवं नैरयिकोक्तेन प्रकारेण पर्याप्तास्तिर्यगादयस्तावद्वक्तव्या यावद् देवी (तिरिक्खजोणिणीणं भंते ! इत्यादि) इह उत्तरत्र च जघन्यतोऽन्त अपर्याप्तकाः, अपर्याप्तकदेवीसूत्रं यावदित्यर्थः / तत्र तिर्यचो मनुष्याश्च मुहूर्तभावना प्रागुक्ता अन्तर्मुहूर्तभावनानुसारेण स्वयं भावनीया / यद्यप्यपर्याप्तका एव भूत्वा भूयो भूयोऽपर्याप्नोत्पद्यन्ते, तथाऽपि उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकाटी-पृथक्त्वाभ्यधिकानि। कथमिति तेषामपर्याप्तावस्था नैरन्तर्येणोत्कर्षतोऽप्यन्तर्मुहूर्तप्रमाणैव लभ्यते / चेत् ? उच्यते-इह तिर्यग्मनुष्याणां संज्ञिपञ्चेन्द्रियाणा-मुत्कर्षतोऽप्यष्टौ यद्वक्ष्यति--"अपज्जत्तए णं भंते ! अपज्जए त्ति कालाओ केव चिरं होइ ? भवाः कायस्थितिः,"नरतिरियाणं सत्तट्ट भवा'' इति वचनात् / गोयमा! जहण्णेणं अंतो मुहत्तं उक्कोसेणं अंतोमुत्तमिति'। देवदेवीसूत्रेतत्रोत्कर्षस्य चिन्त्यमानत्वादष्टावपि भवा यथासंभवमुत्कृष्टस्थितिकाः अन्तर्मुहूर्तभावना नैरयिकवत्। परिगृह्यन्ते। असंख्येयवर्षायुष्कस्तु मृत्वा नियमतो देवलोकेपूत्पद्यते न नैरयिकाणां पर्याप्तत्वेनतिर्यक्षु। ततः सप्त भवाः पूर्वकोट्यायुषो वेदितव्याः / अष्टमस्तु पर्यन्तवर्ती णेरइए णं भंते ! णेरइयपज्जत्तए त्ति कालओ केव चिरं होइ देवकुर्वादिष्विति त्रीणि पल्योपमानि पूर्वकोटी पृथक्त्वाभ्यधिकानि गोयमा! जहण्णेणं दस वाससहस्साइं अंतोमुहुत्तूणाई उक्कोसेणं भवन्ति च (मनुस्से वि मनुस्सी वि इति) एवं तिर्यस्त्रीगतेन प्रकारेण तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई। मानुष्योऽपि च वक्तव्याः / किमुक्तं भवति? - मनुष्यसूत्रे मानुषीसूत्रे च नैरयिकपर्याप्त इति / पर्याप्तो नैरयिक इत्येवमविच्छेदेन कालतः जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वा कियचिरं भवति ? भगवानाह-गौतम ! जघन्यतो दश वर्षसहस्राणि भ्यधिकानि वक्तव्यानीति। सूत्रपाठस्त्वेवम्-'मणुस्सेणं भंते! मणुस्स अन्तर्मुहूर्तोनानि, अन्तर्मुहूर्तस्यापर्याप्तावस्थायां गतत्वात् / अत त्ति कालओ केव चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं एवोत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्तानानि। तिन्नि पलिओवमाइं पुव्वकोडीपुहुत्तमब्भहियाई; मणुस्सीणं भंते! मणुस्सि तिरश्चामत्ति कालओ' इत्यादि। तिरिक्जोणियपज्जत्तएणं तिरिक्खजोणियपज्जत्तए त्ति कालओ (5) देवदेवीनाम् केव चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेणं देवेणं मंते ! देव त्ति कालओ केव चिरं होइ? गोयमा ! जहेव | तिण्णि पलिलओवमाई अंतोमुहुत्तूणाई। एवं तिरिक्खजोणिणेरइए। देवी णं भंते ! देवि त्ति कालओ केव चिरं होइ ? णीपज्जत्तिया वि।मणुस्से मणुस्सी वि एवं चेव। देवपज्जत्तए जहा गोयमा ! जहेण्णेणं दस बाससहस्साई उक्कोसेणं पणपण्ण णेरइयपज्जत्तए। देवीपज्जत्तियाणं भंते ! देवीपज्जत्तए त्तिकालओ पलिओवमाइं / सिद्ध णं भंते ! सिद्ध त्ति केव चिरं होइ ?| केव चिरं होइ ? गोयमा ! जहण्णेणं दस वाससहस्साई गोयमा! सादिअप्पज्जवसिए॥ अंतोमुहूत्तूणाई, उक्कोसेणं पणपणं पलिओवमाइं अंतोमु(जहेव नेरइए इति ) यथैव नैरयिकः प्रगुक्तस्तथैव देवोऽपि वक्तव्यः, हुत्तूणाई॥ देवस्यापि जघन्यतो दशवर्षसहस्त्राणि, उत्कर्षतः त्रयस्त्रिंशत्सागरोप- तिर्यक् सूत्रे-जघन्यतोऽन्तर्मुहूर्तभावना प्राग्वत् / उत्कर्षतस्त्रीणि माणि वक्तव्यानीति भावः / देवा अपि हि स्वभवाच्च्युत्त्वा न भूयोऽनन्तरं | पल्योपमाण्यन्तर्मुहूर्पोमानि। एतच्चोत्कृष्टायुषो देवकु र्वादि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy