________________ कसाय 396 - अभिधानराजेन्द्रः - भाग 3 कसाय मायावलेहगोमु-त्तिमिंढसिंगघणवंसमूलसमा। लोहो हरिहखंजण, कद्दमकिमिरागसा माणो।। पक्खचाउमासवच्छर, जावजीवाणुगामिणो कमसो। देवनरतिरिनारय-गइसाहणदेयवो नेया / / एताः स्थानान्तरेष्वतिप्रतीतार्थत्वान्नेह व्याख्यायन्त इति / विशे०। आ०म०द्वि० आ०चू०। उत्त०ा आवाश्राला चत्तारि कसाया पण्णत्ता तंजहा कोहकसाए माणेसाए मायाकसाए लोभकसाए एवं नेरझ्याणं जाव वेमणियाणं। यथा सामान्यत्श्चत्वारः कषायास्तथा विशेषतो नारकाणामसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति / स्था०४ ठा०१उ०। भ०। आचा०। प्रज्ञा आवर्त्तदृष्टान्तनैते भेदाचतारि आवत्ता पण्णत्ता तंजहा खरावत्ते उन्नयावत्ते गूढावत्ते आमिसावत्ते / एवामेव चत्तारि कसाया पण्णत्ता तंजहा खरावत्ते समाणे कोहे उन्नयाववत्तसमाणे माणे गूढावत्तसमाणा माया आमिसावत्तासमाणे लोभे / चारावत्तसमाणं कोहमणुप्पविढे जीवे कालंकरेइ णेरइएसु उववज्जइ / उन्नयावत्तसमाणं तं चेव गूढावत्तसमाणं मानमेवं चेव आमिसावत्तसमाणं लोभमणुप्पविड्डे जीवे कालं करेइ णेरइएसु उवज्जइ। सुगम चैतन्त्रवरं खरो निष्ठुरोऽतिवेगितया पातकछेदको वा आवर्तमावतः सच समुद्रादेश्चक्रविशेषाणां चेति खरावर्त उन्नत उच्छ्रितः सचासावावर्तश्चेति उन्नतावर्त्तः स च पर्वतशिखारारोहणमार्गस्य वातोत्कलिकाया वा। गूढश्चासावावर्त्तश्चेति गूढावतः स च गेन्दुकदवरकस्यदारुग्रन्थादेर्वा / आमिषं मांसादि तदर्थमावर्तः शकुनिकादीनामामिषावर्त्त इति / एतत्समानता च क्रोधादीनां क्रमेण परोपकारकरणदारुणत्वात् पत्रतृणादिवस्तुन मनस उन्नतत्वारोपणात् अत्यन्तदुर्लक्ष्यस्वरूपत्वात् अनर्थशतसंपातंसंकुलेऽप्यवतनकारणत्वाचेचेति। इयं चौपमा प्रकर्षवतां कोपादीनामितितत्फलमाह (खरावत्तेत्यादि) अशुभपरिणामस्याशुभकर्मबन्धनिमित्ततया दुर्गतिनिमित्तत्वादुच्यते (णेरइएसु उववज्जइत्ति) स्था०४ ठा०४०) कषायस्वरूपं दर्शयितुकामः क्रोधस्योत्तरत्रोपदर्शयिष्यमाणत्वा मायादिकषायत्रयप्रकरणरमाहचत्तारि के अणा पत्ता तंजहा बंसीमूलके अणए मेढविसाणके अणए गोमुत्तिके अणए अविलेहाणियाके अणए एवामेव चउव्विहा माया पण्णत्ता तंजहा बंसीमूलके अणसमाण्णजाव अवलेहणियाके अणसमाणा / बंसीमूलके अणसमाणं मायं अणुप्पपविढे जीवे कालं करेइणेरइएसु उववजइ मेढविसाणकेअणसमाणं मायामणुप्पविढे जीवे कालं करेइ तिरिक्खजोणिएसु उवज्जइ / गोमुत्तिअंजावकालं करेइ मणुस्सेसु इववजह अवलेहणिया जाव देवेसु उववज्जइ। प्रगट किन्तु केतनं सामान्येन वक्रं वस्तु पुष्करण्डस्य वा सम्बन्धि | मुष्टिग्रहणस्थानं वेशादिदलकं तय वक्रं भवति केवलमिह सामान्येन वक्र वस्तु केतनं गृह्यते तत्र वंशीमूलं च तत्केतनं च वंशीमूलकेतनमेवं सर्वत्र नवरं मेडविषाणं मेषशृङ्ग गोमूत्रिका प्रतीता (अवलेहणियत्ति) अवलिख्यमाणस्य वंशशलाकादेर्वा प्रतन्वी त्वक् साऽवलेखनिकेति / वंशीमूलकेतनकादिसमता तु मायास्तद्वतामनार्जवभेदात्तथाहि यथा वंशीमूलमतिगुपिलवक्र मेवं कस्यचिन्मायाऽपीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्यापि भावनीयेति / इयश्चानन्तानुबन्ध्यप्रत्याख्यानावरणसंज्वलनरूपा क्रमेण ज्ञेया, प्रत्येकमित्यन्ये / तेनैवानन्तानुबन्धिन्या उदवेऽपिदेवत्वादिन विरुध्यतेएवं मानादयोऽपि / वाचनान्तरे तुपूर्व क्रोधमानसुत्राणि ततो मायासूत्राणि / तत्र क्रोधसूत्राणि "चत्तारि राईओ पन्नत्ताओ तंजहा पव्वयराई पुढविराई रेणुराई जलराई एवामेव चउविहे कोहे" इत्यादि / मायासूत्राणि "चाधीतानिफलसूत्रे अनुपविष्टस्तदुदयवर्तीति, स्था०४ ठा०२ उ०। / चत्तारि थंभा पण्णत्ता तंजहा सेलथंभे अट्ठिथंभे दारुथंभे तिणिसलयाथंभे / एवामेव चउटिवहे माणे पणत्ते तंजहा सेलथंभसमाणे जाव तिणिसलयाथंभसमाणे / सेलथंभसमाणं माणं अणुप्पविढे जीवे काले करेइ णेरएसु उववनइ एवं जाव तिणिसलयार्थभसमाणं माणं अणुप्पवितु जीवे कालं करेइ देवेसु उववज्जइ। शिलाविकारः शैलः स चासौ स्तम्भश्च स्थाणुः शैलस्तम्भ एव मन्येऽपि नवरमत्थि दारु च प्रतीतं तिनिशो वृक्षविशेषस्तस्य लता कम्बा तिनिशलता सा चात्यन्तमृद्वीति मानस्यापि शैलस्तम्भादि समानता तद्वतां नमनाभवविशेषाज्जेयेति। मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यः। तत्फलसूत्रं व्यक्तम्। चत्तारि वत्था पण्णत्ता तंजहा किमिरागरत्ते कद्दमरागरत्ते खंजणरागरते हलिद्दरागरत्ते / एवामेव चउविहे लोभे पण्णत्ते तंजहा कि मिराणरत्तवत्थसमाणे कद्दमरागरत्तवत्थसमाणे खंजणरागरत्तवत्थसमाणे इलिद्दरागरत्तेवत्थसमाणे। किमिरागरत्तवत्थसमाणं लोभमणुप्पविढे जीवे कालं करेइ नेरइएसु उववज्जइ। तहेव जाव हलिहरागरत्तवत्थसमाणं लोभमणुप्पविटे जीवे कालं करेइ देवेसु उववजइ / कृमिरागे वृद्धसंप्रदायोऽये मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं भाजने स्थाप्यते ततस्तत्र कृमय उत्पद्यन्ते ते च वाताभिलाषिणश्चिद्रनिर्णता आसन्ना भ्रमन्तो नीहारलाला मुश्चन्ति ततः कृमिसूत्र भण्यते तच स्वपरिणामरागरजितमेव भवति। अन्ये भणन्ति ये रुधिरकृमय उत्पद्यन्तान् तत्रैव मृदित्वा कचवरमृत्तार्यन्ते तद्रसे किञ्चित् योग प्रक्षिप्य पट्टसूत्रं रूजयन्ति स च सः कृमिरागो भण्यते। अनुत्तारीति तत्र कृमीणां रागो रञ्जकरसः कृमिरागस्तेन रक्तं कृमिमरागरक्तमेवं सर्वत्र नवरं कर्दमो गोवाटादीनां खञ्जनं दीपादीनां हरिद्रा प्रतीतैवेति। कृमिरागादिरक्तवस्तुसमानता च लोभस्यानन्तानुबन्ध्यादि तद्दवतां जीवानां क्रमेण दृढहीनहीनतरहीनतमानुबन्धित्वात् / तथाहि कृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुशति तद्भस्मनोऽपि रक्तत्वादेयं यो मृतोऽपि लोभानु अन्धं