SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ कविल 361 - अभिधानराजेन्द्रः - भाग 3 कविल द्वेषपरिहारोपलक्षणं चैवततश्च रागद्वेषरहितो भुंजीतेत्युक्तं भवति यदुक्तं यथावस्थितवस्तुवादितयाऽऽत्मनिपरापवाददोषं व्यपोहत इति सूत्रार्थः / "रागद्दोसविमुक्को, भुजिज्जा निचरापेहीति" सूत्रागर्भार्थः। ते चैवंविधा यदवाप्नुवन्ति तदाहअगृद्धश्च रसेषु यत्कुर्यात्तदाह इह जीवियं अणियमित्ता, पब्मट्ठा समाहिजोएहिं। पंताणि चेव सेविजा, सीयं पिंडं पुराणकुम्मासं / ते कामभोगरसा गिद्धा, उववजंति आसुरे काए / / अदुवक्खसंपुलागं वा, जवणट्ठा ए सेवए मंथु // 12 // इहास्मिन् जन्मनिजीवितमसंजमजीवितमनियग्य द्वादशविध प्रान्तानि नीरसान्यन्नपानानीति गम्यते चशब्दादन्तानि या एवावधारणे तपोविधानादि अनिन्त्र्य प्रभ्रष्टाश्च्युताः केभ्य : समाधिजोगेभ्यः स च भिन्नक्रमः “से विज्जा" इत्यस्यानन्तरं द्रष्टव्यः / ततश्च समाधिश्चितस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवावायव्यापाराः प्रान्तान्यन्तान्यन्नानि च सेवेतैव न तु सारणी ति परिस्थाप समाधियोगाः / यद्वा समाधिश्च शुभचित्तैकाग्रता योगाश्च प्रथगेव येद्गच्छनिर्गतापेक्षया प्रान्तानि चैव सेवेत तस्य तथाविधानामेव प्रत्युपेक्षणादयो व्यापाराः समाधियोगास्तेभ्यो नियन्त्रितात्मनं हि पदे ग्रहणानुज्ञानातः। कानि पुनस्तानीत्याह (सीयपिंडं ति) शीतः शीतलः पदे तदभ्रंससंभव इति तेऽनन्तरमुक्ताः कामभोगेष्वभिहित स्वरूपेषु पिण्ड आहारः शीतश्चासौ पिण्डश्च शीतपिंडस्तम् / शीतोऽपि रसोऽत्यन्ताशक्तिरूपस्तेन गृद्धास्तेष्वेवाभिकालावन्तः कामभोगशाल्यादिपिण्डः सरस एव स्यादत आह पुराणः प्रभूतवर्षधृताः कुल्माषा रसगृद्धाः / यद्धा रसाः पृथगेवशृङ्गारदयो मधुरादयो वा भोगान्तर्गतत्वेऽपि एते हि पुराणाअत्यन्तपूतयो नीरसाश्च भवन्तीत्येवतद्ग्रहणमुपलक्षणं चैषां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थमुपपद्यन्ते जायन्ते चैतत्पुराणमुद्रादीनाम् / (अदुं) इत्यथवा (वक्कसं) मुद्गमाषादि आसुरेऽसुरसंबन्धिनिकाये असुरनिकाय इत्यर्थः / इदमुक्तं भवत्वेयं विधा (नक्खिका) निष्पन्नमति निष्पीडितरसंवा पुलकमसारं वल्लचनकादि कञ्चित् कादाचित्कमनुष्ठाननुतिष्ठन्तोऽप्यसुरेष्वेवोत्पद्यन्त इति सूत्रार्थः / वासमुच्चये (जेवणहत्ति) यापनार्थं शरीरनिर्वाहार्थं वासमुचये उत्तरत्र / ततोऽपि च्युतास्ते किमाप्नुवन्तीत्याहयोक्ष्यते (सेवएत्ति) सेवेतोपभुञ्जीतायापनार्थतित्येन एतच्छूचितं यदि शरीरयापना भवति तदैव निषेवेत। यदि त्वतिवातोद्रेकादिना तद्यापनैव तत्तो वियउवद्वित्ता, संसारं बहु अणुपरियटुंति। न स्यात्तत्ततास न निषेवेत अपि गच्छगतापेक्षमेत-तन्निर्गतश्चैतान्येव बहुकम्मलेवलित्ताणं, बोही होइ सुल्लहा तेसिं // 15 // यापनार्थमपि निषेवेत "मथु वा बदरादिचुर्णमतिरूक्षतयाचास्यप्रान्तत्वं ततोऽपि चासुरनिकायादुद्धृत्य तत्परित्यागेन्यन्त्र गत्वा संसार सेवे तेति संबन्धः / पठ्यते च “जवणट्ठाएनिसेवए मंथुक्ति” तथव नवरं चतुर्गतिरूपं "बहुशब्दस्य बहुतापे घृतं श्रेय" इत्यादिषु विपुलवाचिनो मंथुमित्यत्र चशद्रो लुप्तनिर्दिष्टो द्रष्टव्योऽसारवस्तुपलक्षणं चोभयत्र दर्शनाद्वहु विपुलं विस्तीर्णमिति यावद्वहुं प्रकारं वा चतुरशीतियोनिमंथुग्रहणं पुनः क्रियाभिधानं च न सकृदेवा प्राप्तान्यमूनि सेवेत लक्षतया "अणुपरित्ति" ति" "अणुपरियत्ति" सातत्येन पर्यटन्तीत्यर्थः किंत्वनेकधापीति ख्यापनार्थमिति सूत्रार्थः। यदुक्तं शुद्धैषणा स्वात्मानं पठन्ति च "अणुचरंतित्ति" स्पष्टम् / किं च बहुनि च तानि अनन्ततया स्थापयेति तद्विपर्यये वाधकमाह। कर्माणि च क्रियमाणतया ज्ञानावरणादीनि बहुकर्माणि तानि लेप इव जे लक्खणं च सुविणं, अंगविज्जा य जे पउंजंति। लोपो बहुकमणिां वा लेपि उपचयो बहुकर्मलेपस्तेन लिप्तस्तेषां बोधि नहु ते समणा वुचति, एवं आयरिएहिं अक्खायं / 13 / प्रेत्य जिनधर्माबाप्तिर्भवति जायते सुदुर्लभाऽतिशयदुरापा तेषामिति ये लक्षणादि प्रत्युञ्जते पठन्तिच (बोही अम्थसुदुल्लहा तेसिं ति) बोधिर्यत्र ये इति प्राग्वल्लक्षणं च शुभाशुभसूचकं पुरुषलक्षणादिरूढित संसारेसुदुर्लभ तेषां मतनुपरियन्तीति योजनीयम्। यतश्चैपमुत्तरगुणस्तत्प्रतिपादकं शास्त्रमपिलक्षणं तद्यथा "अस्थिष्वर्थाः सुखं मांसे, त्वचि विराधनायां दोषस्ततस्तदाराधनायामेव यतितव्यतिति भाव इति भेगाः स्त्रियोऽक्षिषु / गतौ यानं स्वरे चाज्ञा, सर्व सत्वे प्रतिष्ठितं" स्वप्नं सूत्रार्थः / आह किममी द्रव्यश्रमणा जान्तोऽपि एवं लक्षणादि प्रयुजते। चेत्यात्रापि रूढितः स्वप्नस्य शुभाषुभफलसूचकं शास्त्रमेव तद्यथा "अलं उच्यते लोभतोऽत एव तदाकुलितस्यात्मनो दुष्पूरतामाह / कृतानां द्रव्याणां बाजिवारणयोस्तथा। वृषभस्य च शुक्लस्य दर्शने कसिणं पि जो इमं लोयं, पडिपुन्नं दलिज्ज एकस्स / प्राप्नुयाद्यशः" तथा "सूत्रं वा कुरुतेस्वप्ने, पुरीषं वा विलोडितम्।प्रतिबुद्धे तदाकश्चिल्लभते सोऽर्थनाशनम्" (अंगविजंच त्ति) अङ्गविद्यां च तेण्णावि से न तुसिज्जा, इति दुप्पूरए इमे आया। शिरःप्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां शिरःस्फुरणे "किररज्ज" कृत्स्नमपि पूर्णमपि यः सुरेन्द्रादिरिमं प्रत्येक लोकं जगत्परिपूर्ण मित्यादिका प्रणवमायाबीजादिवर्णविन्यासात्मिका वा यदा धनधान्यहिरण्यादिभृतं (दलेत्ति) दद्यात् किं बहुभ्य इत्याह। (एकरसत्ति) अंगान्यङ्गविद्याव्यावर्णितानि भौमान्तरिक्षादीनि “विद्या हिलिहिमात- एकस्मै कस्मैचित्कथंचिदाराधितवते तेनापि धनधान्याभृतसमस्तगिनी स्वाहा” इत्यादयो विद्या नवदप्रसिद्धास्ततश्चाङ्गानि च लोकदायकेन हेतौ तृतीया (से) इति सनसंतुष्येन्न दूष्येत् किमुक्तं भवति विद्यास्वाङ्गविद्याः प्राग्वद्वचनव्यत्ययश्चः सर्वत्र वाशदार्थो ये प्रयुञ्जते ममतावद्दादताऽनेन परिपूर्णता कृतेति न तुष्टिमाप्नुयात् / उक्तहि “न व्यापारयन्ति पुनर्ये इत्युपादानं लक्षणादिभिः पृथक संबन्धसूच- वह्नितृणकाष्ठेषु नदीभिर्वा महोदधिः। नचैवात्मार्थसारेण, शक्यस्तर्पयितुं नार्थ ततश्च प्रत्येकमपि लक्षणादीनि प्रत्युजते न तु समस्तान्येव ते क्वचित् / / यदि स्याद्रत्नपूर्णाऽपि, जम्बूद्वीपः कथंचन / अपर्याप्तः किमित्याह "नहुनैव त एवं विधाः श्रमणाः साधव उच्यन्ते प्रतिपाद्यन्ते प्रहर्षाय, लोभार्तस्य जिनैःस्मृतः "इतिरेवमर्थे एवममुनोक्तन्यायेन इह च पुष्टालम्बानं विनैतद्व्यापारेण एवमुच्यते अन्यथा करवीरलता- दुःखेन कृ॰ण पूररितं शक्यो उष्पूरो दुःपूरक (इमेति) अयं प्रत्यक्ष आत्मा भ्रामकतपस्विनोऽप्येवंविधत्वापत्तेरेवमायराचार्याख्यातं कथितमनेन | जीव एतदिच्छायाः परिपूरितुमशक्यत्वादिति सूत्रार्थः / किमिति न
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy