________________ करण 367 - अभिधानराजेन्द्रः - भाग 3 करण चउवट्ठावणाईच, अणुम्ना गणिवायए।।५७।। बंभे व लय वाउम्मि उसमें वरुणे तहा। अणसणं पायवगमणं, उत्तमटुं च कारए॥५८|| (दारम् 6) पुन्नामधिजसउणेसु, सेहनिक्खमणं करे थीनामेसु सउणेसु, समाहिं कारए विऊ॥५६॥ नपुंसएसुसवणेसु, सव्वकम्माणि वज्जए। वोमेसेसु निमित्तेसु, सव्वारंभाणि वज्जए।।६०॥ तिरियं वाहरंतेसु, आदाणागयणणंगरे। पुष्फिए फलिए वच्छे, सज्झायं करणं करे॥६१॥ दुमखंधे वाहिरंतेसु, सेफुवट्टावणं करे / गयाणवाहरंतेसु, उत्तमढे तु कारए॥६२|| विलमूले वाहरंतेसु, ठाण तु परिगिन्हए। उप्पयम्मि वयंतेसु, सउणेसु भरणं भवे // 63 / / पकमंतेसु सउणेसु, हरिं तुर्द्धि च वागरे / (दारम् 7) चलरासिविलग्गेसुं,सेहनिक्खमणं करे॥६॥ पिररासिविलग्गेसुं चउवट्ठावणं करे। सुये खंधाअणुन्नाओ, उद्विसे य समुद्दिसे // 6|| बिसरीरविलग्गेसु, सज्झायं करणं करे। रविहोराविलग्गेसुं, सेहनिक्खमणं करे॥६६।। चंदहोराविलग्गेसु, सेहीणं संगहं करे। समुद्दे कोणलग्गेसु, वरणं करणं तु कारए // 67 / / कूणद्दिकाणलग्गेसुं,एत्तमढे तु कारए। एवं लग्गाणि जाणिज्जे, दिवाणे सुण्णसंसओ॥६८|| सोमग्गहविलग्गेसु, सेहनिक्खमणं करे। कूरगहविलग्गेसु, उत्तमलु तु सारए॥६६॥ राहुकेउविलग्गेसु, सव्वकम्माणि वजए। विलग्गेसु पसत्थेसु, सुवसत्थाणि आरभे // 7 // अप्पसत्थेसु,लोगेसु, सव्वकम्माणि वजए। विलग्गणिज्जाजाणिज्जा, गहणं जिणभासिए॥७१।। न निमित्ता विवजंति, न मिच्छा रिसिभासियं / (दारम् ) दुद्दिटेणं निमित्तेणं, आदेसो उ विणस्सइ / / 7 / / सुदिटेणं निमित्तेणं आदेसो न विणस्सइ। जाय अप्पाइया भासा, जंच जंपति बालया।७३|| जं वित्थीओ य भासंति, नत्थि तस्स वइक्कमो। तजाएणं य तज्जायं, तन्निभेण य तन्निभं // 74|| तारूवेण य तारूवं, सरिसं सरिसेण निहिसे। इत्थीपुरिसनिमित्तेसुं, सेहनिक्खमणं करे / / 7 / / नपुंसकनिमित्तेसु, सव्वकजाणि वज्जए। वामित्तेसु निमित्तेसु, सवारंभे विवज्जए।७६|| निमित्ते कित्ति ते नत्थि, निमित्ते भाविसुज्झए। जेण सिद्धा वियाणंति, निमित्तुप्पायलक्षणं // 77|| निमित्तेसु पसत्थेसु, वलेसु चलिएसु य / सेहनिक्खमणं कुजा, चउवट्ठावणाणि य 78|| गणसंगहणं कुजा, गणहरे इत्थथावए। सुयक्खंधाणुनाओ, अणुन्ना गणिवायए॥७६|| निमित्तेसु पसत्थेसु, सिट्ठिलेसु वलेसु य। सव्वकज्जाणि वजिज्जा, अप्पसाहरणं करे||८|| एअत्थेसु निमित्तेसु, सुपसत्थाणि साहए। अप्पसत्थनिमित्तेसु, सव्वकजाणि वञ्जए।।१।। दिविसाओ तिहिवलिओ, तिहिओ वलिं तु सुव्वइ रिक्खं / नक्खत्ता करणमाहंसु, करणा गहहिणी वली / / 2 / / गहादिणाउ मुहुत्ता, मुहुत्ता सउणो वली। सउणाओ वलविलगो, तओ निमित्तं पहाणं तु // 53 // विलग्गाओ निमित्ताओ, निमित्तं बलमुत्तमं / नंतं संविजणं लाए, निमित्ता जंबले भवे // 4 // एसा बलाबलविही, समासओ कित्तिओ सुविहिएहि। अणुओगेण नाणगब्भो, नायव्वो अप्पमत्तेहिं / / 8 / / गणिविजा पयन्नं सम्मत्तं द०प०४ पय०|| अथवा भावकरणमाहभावस्स व भावेण व, भावे करणंति भावकरणंति / तंजीवीजीवाणं, पञ्जयविसेसओ बहुहा॥ भावस्य पर्यायस्य करणं भावकरणं भावेन वा करणं तच्च जीवानां पर्यायविशेषतः पर्यायविशेषानाश्रित्य बहुधा बहुभेदं भवति तत्राल्पवक्तव्यत्वादजीवभावकरणं तावदाहअपरप्पगओगजं जं, अजीवरूवाइँ पज्जयावत्थं / तमजीवभावकरणं, तप्पज्जायप्पणावेक्खं / / परप्रयोगाजातं परप्रयोगज न परप्रयोगजं स्वभाविक मित्यर्थः यदप्रयोगज तदजीवभावकरणम् इति संबन्धः कथं भूतमित्याह / अजीवरूपादिपर्याया रूपं वाऽवस्थास्वरूपं यस्याजीवभावकरणरस्य तदजीवरूपादिपर्यायावस्थं परप्रयोगमन्तरेणैव यदभ्राज्यजीवाना स्वभाविकरूपरसगन्धस्पर्शसंस्थानादिपर्यायकरणं तदजीवभावकरणमित्यर्थः, विशेष तत्थ जमजीवकरणं, तं पंचविहं तु णायव्वं / वण्णरसगंधफासे, संठाणे चेव होइ णायव्वं / / पंचविहं पंचविहं, दुविहट्ठविहं च पंचविहं / उत्त०नि०। तत्र तयोर्मध्ये यदजीवकरणं तत्पञ्चविधं पञ्चप्रकारमेव ज्ञातव्यमव सेयमितिगाथार्थः। एतदेव स्पष्टयितुमाह (बण्णगाहा) वर्णरसगन्धस्पशसंस्थानं चैवोभयत्र विषयसप्तमी ततो वर्णादिविषयं भवति ज्ञातव्यमजीवकरणमिति प्रक्रमस्तत्र वर्णः कृष्णादिःरसः पञ्चविधास्तिक्तादि गन्धो द्विभेदः सुरभिरितरश्च स्पर्शोऽष्टविधः कर्कशादिः संस्थान पञ्चविधं परिमण्डलादि एतद्भेदात्करणमप्येतद्विषयमेतावद्भेदमेवात एवाह "पञ्चविधमित्यादि" ननु द्रव्यकरणात्को ऽस्य विशेषउच्यते इह