SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ करण 363 - अभिधानराजेन्द्रः - भाग 3 करण सवताता तूत्कृष्टमेतदन्तरं स हि त्रिभिः समयैर्वर्तते त्रिसमयानित्रयस्त्रिंशदुदधिनामानि सागराभिधानानि सागरोपमाणि भवन्तीत्यर्थ"। कदा पुनरेतानि प्राप्यन्त इत्याहअणुभविउंदेवाइसु, तेत्तीसमिहागयस्स तइयम्मि। समये संघायसाडण, दुविहं सामतरं वोच्छं। देवादिष्वादिशब्दादप्रतिष्ठाने वा त्रयस्त्रिंशत्गारोपमाण्यनुभूयेहागतस्य तृतीय समये संघाययतो लभ्यन्ते।अयमत्र भाषार्थः / इह कश्चिन्मनुष्यादिः स्वभवचरमसमये संघातपरिशाटोभयं कृत्वा अनुत्तरेश्वप्रतिष्ठाने वा यदा त्रयसिंशत्सागरोपमाण्यनुभूय पुनरपीह समयद्वयविग्रहेणागत्य तृतीयसमये औदारिकस्य संघातं कृत्वा तत उभयमारभते तदा द्वौ विग्रहस मवावेकश्च संघातसमयो देवादिभवसंबन्धीनि च त्रयसिंशसागरोपमाण्युत्कृष्टोभयान्तरे प्राप्यन्त इति / तदेवमौदारिकविषयस्य संघातस्योभयस्य जघन्यमुत्कृष्टं चान्तरमक्तम् / अथ परिशाटस्य तदनिधित्सुराह (दुविहमित्यादि) द्विविधं जघन्यमुत्कृष्ट च शाटस्यान्तरं वक्ष्यत इति यथाप्रतिज्ञातमेवाह खुड्डागभवग्गहणं, जहन्नमुक्कोसयं तेत्तीसं / तं सागरोवमाई, संपन्ना पुव्वकोडीय। इहौदारिके शाटस्य चान्तरे जघन्यतःक्षुल्लकभावग्रहणं भवति उत्कृष्ट तु तत् शाटान्तरं पूर्वकोट्याधिकानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति। अत्राह नन्वेतन्नावगच्छामो जघन्य पक्ष समयोनक्षुल्लकभवग्रहणप्राप्ते उत्कृष्टपक्षेऽपि समयोनपूर्वकोट्यधिकत्रयस्त्रिंशत्सागरोपमावाप्तेरिति तथाहि यः क्षुल्लकभवग्रहणायुष्केषु वनस्पत्यादिषूत्पद्यतेस"परभवपढमे साडणमिति वचनात्तस्य"क्षुल्लकभवग्रहणस्यादिसमये प्राक्तनौदारिक शरीरस्य सर्वशाट करोति ततः क्षुल्ल्क भवग्रहणं पर्यन्ते मृतः समयोनं क्षुल्लक भवग्रहणं प्राप्नोति। उत्कृष्टपक्षेऽपि संयतमनुष्यः कश्चिन्मृतें देवभवाद्यसमयं औदारिकस्य सर्वशाटं कृत्वा त्रयस्त्रिंशत्सागरोपमाण्यनुत्तरसुरेष्वायुरतिवाद्यैव पूर्वके ट्यायुष्केषु मनुष्येषूत्पद्य मृतो यदा पुनरपि भवाद्यसमये औदारिकस्य सर्वशाटं करोति पूर्वकोटिमध्याद्यसमयो देवभवायुप्के क्षिप्यतेतदा औदारिकस्य शाटस्य चान्तरे उत्कृष्टतः समयोनपूर्वकोट्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि लभ्यन्ते तत्कथमिदं नेतव्यमिति सत्यमुक्तं किंत्विह क्षुल्लकभवग्रहणासमये परिशाटो नेष्यते किंतु पर्वभवचरसमये विगच्छदविगतमिति व्यवहारनयमताश्रयणादेव भवाद्यसमय परिशाटो न क्रियते किंतु संयतचरमसमये / अत्रापि व्यवहार नयमताश्रयणत्तत एवं जघन्यपदे उत्कृष्टपदे चादौ व्यवहार नयमताश्रयणे पर्यन्तेतु निश्चयनयमताङ्गीकारे सर्वमपि भाष्यकारोक्तमविरोधेन गच्छतीति वृद्धाव्याक्षन्ते तत्वं तु गम्भीरमापितानां परम गुरव एव विदन्ति / तदेवमौदारिकसघातपरिशाटोभयानां कालोऽन्तरं चोक्तम्। अथवैक्रिसशरीरस्य जघन्यसंघातकालमाहवेउव्यिसेघाओ, समओ से पुण विउवणाईए। ओरालियाणमहवा, देवाईणाइगहणम्मि।। वैक्रियशरीरस्यसंघातो जघन्यतः एकसमयः स च (ओरालियाणंति) औदारिकशरीरिणामुत्तरवैक्रियलब्धिमतां तिर्यमनुष्याणां विकुर्वणमुत्तरवैक्रियकरणं तस्यादिर्विकुर्वणादिस्तस्मिन्वैक्रिये तिरश्चो मनुष्यस्य वा उत्तरवैक्रियं कुर्वत एकस्मिन्प्रथमसमये संघातो भवतीत्यर्थः / अथवा देवादीनां देवनारकाणां वैक्रियशरीरग्रहणस्यादेवेकस्मिन् समये संघातो भवतीति। अथोत्कृष्ट वैक्रियसंघातकालमाहउक्कोसो समयदुर्ग, जो समयविउव्वियमओ विइए। समए सुरेसु वचइ, निव्विग्गहओ तयं तस्स। उत्कृष्टसंघतकालः समयद्वयं भवति (तयं तस्सत्ति)तच समयद्वयं तस्य भवतिय औदारिकशरीरी समयमेकमुत्तरवैक्रियं कृत्वा मृतो द्वितीयसमये निर्विग्रहेण ऋजुगत्या सुरेषु व्रजति तत्र च प्रथमसमये क्रियस्य संघातं करोति तस्यैको वैक्रिययंघातस-मयेऽत्रयत्यद्वितीयस्तु देवसुबन्धीति। अथ वैक्रियस्यैव जघन्यमुत्कृष्टं च संघातपरिशाटेभयकालमाह उमयजहन्नं समओ, सो पुण दुसमयविउव्वियं मयस्स। परमियराई संघा-यसमयहीणायाई तेत्तासं।। वैक्रिययंघातपरिशाटोभयस्यशाटम्यचजघन्यतः समयो भवतिसच समयः सभयद्वयं वैक्रियं कृत्वा मृतस्य द्रष्टव्यः। इदमुक्तं भवति केनचदौदारिशरीरिणा उत्तरवैक्रियमारब्धं स च तत्र प्रथमसमये संघातं द्वितीयसमयक तु संघातपरिशाटोभयं कृत्वा यदा म्रियते तदा तस्य संघातपरिशाटोभयस्य समयलक्षणो जघन्यः कालः प्राप्यत इति परतृत्कुष्टमुभयस्य स्थितिमानंतरीतुं लड्डयितुमशक्यान्यतराणि सागरोपमाणि एकेन संघातसमयेन हीनानि त्रयस्त्रिंशदनुत्तरसुरेष्वप्रतिष्ठाननर के वा बोद्धव्यानीति।तदेवं वैक्रियसंघातस्य चोभयस्य चकाल उक्तः परिशाटस्य त्वेकसमयलक्षणकालः स्वयमेव दृष्टव्यः। अथ वैक्रिययंघातस्य जघन्यमन्तरकालमाह-- संघायंतरसमओ, समयविउव्वियमयस्स तइयम्मि। सो दिवि संघाणओ, तइए व मयस्स तइयम्मी। वैक्रियसंघातस्य देववैक्रियसंघातस्य चजधन्यतमन्तरं समयो भवति। सच औदारिशरीरिणःसमयमेकमुत्तर वैक्रियं कृत्वा मृतस्य द्वितीये समये विग्रहं विधाय तृतीयसमये दिवि देवलोके संघातयतो वैक्रियशरीरसंघात कृर्वतो विज्ञेयः। अत्र हि प्राक्तनोत्तर वैक्रियसंघातस्य देववैक्रियसंघातस्य च विग्रहसमयोऽन्तरं भवति। अथवा तस्यौदारिकशरीररिणः समयद्वयं तूत्तरवैक्रियं कृत्वा तृतीयसमये मृत्स्य निर्विग्रहेण च दिवि समुत्पन्नस्य तस्मिन्नेव तृतीयसमये देववैक्रियसंघातं कुर्षतः एकः संघातपरिशटोभयसमयः संघातान्तरं भवतीति अथ वैक्रिययंघातपरिशाटोभयस्य शाटस्य च जघन्यमन्तरकालमाहउभयस्स चिर विउव्विय मयस्सदेवेसु विग्गहगयस्स। सामस्संतमुहुत्तं, तिण्ह वितसकालमुक्कोसं // उभयस्य वैक्रियस्य संबन्धिनः संघातपरिशाटलक्षणस्य समय एको जघन्यमन्तरं भवतीत्यध्याहारः / कस्य जन्मोरिदमवाप्यत इत्याह चिरमन्तमुहूर्त्तमानं कालं विकुळ वैक्रियवपुषि स्थित्वा मृतस्य देवेष्वऽविग्रहगतस्य जन्तोःसंघातसमयोऽन्तरं प्राप्यते।अयमत्र भावार्थोय औदारिक्शरीरी वैक्रियलब्धिमानुपकल्पित वैक्रियशरीरः परिपूर्ण तिर्यड मनुष्यवैक्रियस्थितिकालं यावत्संघातपरिशाटौ विधाय म्रियते अविग्रहेण च सुरालये समुत्पद्य प्रथमसमये यैक्रियसंघातं करोति द्वितीयादिसमयेषु
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy