________________ कम्मणिदाण 337- अभिधानराजेन्द्रः - भाग 3 कम्मपगडि कादिवैमानिकपर्यन्तेषु, भ०१४ श६ उ०। श्रुतजलनिधिपारीणा, भूयांसःश्रेयसे सन्तु।।४।। कम्मणिव्वत्ति स्त्री० (कर्मनिवृत्ति)कर्मणो ज्ञानावरणादितया निष्पत्ती, क्रमात्प्राप्ततपाचार्येत्यभिख्याभिक्षुनायकाः। कइविहाणं भंते ! कम्मणिव्वत्ती पणत्ता? गोयमा ! अट्टविहा समभूवन् कुले चान्द्रे, श्रीजगचन्द्रसुरयः / / 5 / / कम्म्मणिव्वत्ती पण्णत्तातंजहा णाणावरणि-जकम्मणिव्वत्ती जाव जगजनितबोधनां, तेषां शुद्धचरित्रिणाम् / अंतराइयकम्मणिदेवत्ती। णेरइयाणं भंतं! कइविहा कम्मणिव्वत्ती विनेयाः समजायन्त, श्रीमद्देवेन्द्रसूरयः / / 6 / / पण्णत्ता० तंजहा णाणावरणिज्जकम्मणिवत्ती जाव अंतराइयकम्म-णिव्वत्तीय एवं जाव वेमाणियाणं भ०१६श०८ उ०। स्वन्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा। कम्मणिसेग पुं० (कर्मनिषेक) कर्मदलिकस्यानुभवनार्थ रचनाविशेषे, भ० कर्मस्तवस्थटीकेयं, सुखबोधा विनिर्ममे / / 7 / / ६श०३ उ०। (यथा कम्म शब्दे दर्शितम्) विवुधवरधर्मकीर्ति श्रीविद्यानन्दिसूरिमुख्य बुधैः। कम्मण न० (कार्मण) कर्मणो विकारःकार्मणं विकारेऽणप्रत्ययः यद्वा कर्मव स्वपरसमयैककुशलैस्तदैव संशोधिता चेयम् / / 8 / / कार्मणं प्रज्ञादिभ्योऽण प्रत्ययः / कर्मजशरीरे, कर्म० (कम्मज शब्दे यददितमल्पमतिना सिद्धान्तविरूद्धमिह किमपि शास्त्रे। विवृतिः) विद्वद्भिस्तत्त्वज्ञः, प्रसादमाधाय तच्छोध्यम्॥६॥ कम्मत त्रि० (कार्त्त) इतः पूर्वाचरितैः कर्मभिर्दुःखिते, कर्मभिः कृष्यादिभिरातीः / कृष्यादिकर्मकर्तुमसमर्थे "कम्मत्ता दुष्भगा चेव, कर्मस्तवसूत्रमिदं, विवृण्वता यन्मयाऽर्जितं सुकृतम्। इच्चारं सुसढो जणा" एतैः पूर्वाचरितैः कर्मभिरातीः पूर्वस्वकृतकर्मणः सर्वेऽपि कर्मबन्धास्तेन त्रुट्यन्तु जगतोऽपि 10 कम्म०१ क०। फलमनुभवन्ति। यद्वा कर्मभिः कृष्यादिभिरास्तित्कर्तुमसमर्था उद्विग्नाः कम्मदव्व न० (कर्मद्रव्य) कर्मवर्गणाद्रव्ये, आचा० 1 श्रु० 8 अ०१ उ०। सन्तो यतयः संवृत्ता इति सूत्र०१ श्रु०३ अ०१ उ०। कम्मदोस पुं०(कर्मदोष)कर्मैव दोषः कर्मणि दोषः कर्महेतुर्दोषो वा ।दुष्टे कम्मत्यय पुं०(कर्मस्तव) देवेन्द्रसूरिविरचिते स्वनामख्याते कर्मग्रन्थे, पापजनके हिंसादौ कर्मणि, कर्मजन्ये पापादौ, सकलकर्महतो तदधिकाराः "बन्धोदयादीरणसत्पदस्थं, निःशेषकर्मारिबलं निहत्य। मिथ्याज्ञानजन्यवासनारूपे दोषे, नैया० वाच० / गुणप्रतिबन्धकयः सिद्धिसाम्राज्यमलंचकार, श्रिये स वः श्रीजिनवीरनाथः 1" "नत्वा कर्मविपाके च / पंचा० 14 विव०।। गुरुपदकमलं, गुरुपदेशाद्यथाश्रुतं किंचित्। कर्मस्तवस्य विवृति, विदधे कम्मदुम पुं० (कमद्रुम) द्रुमत्वेनोप्रेक्षिते कर्मणि 'उप्तो यः स्वत एव स्वपरोपकाराय 2 तत्रादावेव मङ्गलार्थमभीष्टदेवतास्तुतिमाह। मोहसलिले जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहान् निर्वितावीजस्त्वया / रोगैरङ्कुरिता विपत्कुसुमितः कर्मद्रुमः साप्रतं तह थुणिमो वीरजिणं, जह गुणठाणेसु सयलकम्माइ। सोदानो यदि सम्यगेष फलितो दुःखैरधोगामिभिः |१||आचा०१ श्रु० बंधुदयोदीरणया, सत्तापत्ताणि खवियाणि ||1|| 2 अ०४ उ०! तथा तेन प्रकारेण स्तुमोऽसाधारणसद्भूतसलकर्मनिमुल- | कम्मधारय पुं० (कर्मधारय) तत्पुरुषः समानाधिकरणः कर्मधारयः इति क्षपणलक्षणगुणोत्कीर्तनेन स्तवनगोचरीकुर्मः कं वीरजिनम् (कर्म.) यथा लक्षिते समासभेदे, येनप्रकारेण "अभिनवकभग्गहणं बंधो ओहकण सत्तवीससयं / से किं तं कम्मधाराए? कम्मधारए धवलो वसहो धवलवसहो तित्थयराहारदुगवजं मिच्छम्मि सत्तरसय" मित्यादि वक्ष्यमाणेसु किण्हो मियो किण्हमियो सेतो पडो सेतपडो रत्तो पडो सेपडो गुणस्थानेषु परमपदप्रासादंशिखरारोहणसोपानकल्पेषु व्याख्यास्य- सेत्तं कम्मधारए। मानस्वरूपेषु मिथ्यादृष्ट्यादिषु सकलानि समस्तानि मतिज्ञानावरणप्र धवलश्चासौ वृषभश्च धवलवृषभ इत्यादि अनु०ा तथा समासाधिकारे भृत्युत्तरप्रकृतिकदम्बकसहितानि कर्माणि ज्ञानावरणीयादिमूलप्रकृति- कर्मधारयसमासप्रयोजनं न प्रतिभाति यतस्तस्य तत्पुरुषसमारूपाण्यष्टौ कर्माणि च स्वोपज्ञकर्मविपाके विस्तरेण व्याख्यातानि सात्पृथगलक्षणाभाव इति प्रश्ने जरती चासी गौश्च जरगवी इत्यत्र कथंभूतानि 'बन्धुदओदीरणया सत्तापत्ताणित्ति' कर्म०। (विशेषत कर्मधारयसमासत्यत् पुंवत्कर्मधारये इत्यनेन पुंवद्गवस्तत्पुरुषत्वाच उपयोगाभावान्न सर्वतो व्याख्यायते) पर्य्यन्ते। इति श्रीदेवेन्द्रसूरिविर- गोस्तत्पुरुषादित्यट् समासान्तः टित्वाच्चडी प्रत्ययः इत्येकत्र चितायां स्वोपज्ञकर्मस्तवटीकायां सत्ताधिकाः समाप्तस्तत्समाप्तौ च | सतसद्वयप्रयोजनद्भवस्तथा विशेषणं विशेष्येणैकार्थ्य कर्मधारयश्चेति समर्थिता लघुकर्मस्तवटीका। पृथगलक्षणसद्भावाच न काप्याशङ्केति 138 श्येन० उल्ला०। सत्ताधिकारमेनं, विवृण्वता यन्मार्जितं सुकृतम्। कम्मपइट्ठिय त्रि० (कर्मप्रतिष्ठित) कर्माश्रिते 'जीवा कम्मपइडिया' कर्मवशवर्तित्वात् स्था०५ ठा०। निःशेषकर्मसत्तारहितस्तेनास्तु लोकाऽयम् / / 1 / / कम्मपग (य)मि स्त्री० (कर्मप्रकृति) कर्मणो मूलभेदे, विष्णोरिव यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् / कइ ण भंते ! कम्मपगमीओ पण्णताओ ? गोयमा ! अट्ट कमलपटलमुक्तः, स श्रीवीरो जिनो जयतु / / 2 / / कम्मपगमीओ पण्णत्ताओ तंजहाणाणावरणिज्जं जाव अंतराइयं कुन्दोज्ज्वलकिर्तिभरैः, सुरभीकृतसकलविष्टपाभोगः / जाव वेमाणियाणं / म०१६ श०३ उ०। (कम्मशब्देऽत्र वक्तव्यं सर्वमावेदितम्। नवरम्) शतमस्रशतविनतपदः,श्रीगौतममणधरः पातु ||3|| जीवा णमट्ठ कम्मपयडीओ चिणंसु वा चिणं ति वा तदनु सुधा स्वामी, जग्बूप्रभवादयो मुनिवरिष्ठाः। चिणिस्संति वा तंजहा नाणावरणिज्जं दरिसणावरणिज्ज वे