SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 335 - अभिधानराजेन्द्रः - भाग 3 कम्मक्करण प्रवर्तेत, तत्र काम्यनिषिद्धयोरिति" सम्म 155 पत्र०॥ दिदुरिततक्षयनिमित्तत्येन के वलज्ञानप्राप्तिहेतुत्वेन प्रतिपादित असयअस्यखण्डनम् - तदिष्टमेवास्माकं केवलज्ञानलाभोत्तरकालं तु शैलश्यवस्थायामयतूक्त मारब्धकार्ययोर्धर्माधर्मयोरूपभोगात्प्रक्षयः संचितयोश्च शेषेधर्मनि रणरूपायां सर्वक्रियाप्रतिषेण एवाभ्युपगम्यत इति न तत्वज्ञानादित्यादि तदपि न सङ्गतमुपभोगात्कर्मणः प्रक्षये तन्निमित्तो धम्माधर्मफलप्रागादुर्भावः / प्रवृत्तिनिमित्तेरात्यतदुपभोगसमये ऽपरकर्मनिमित्तस्याभिलाषपूर्वकमनोचाक्कायव्या न्तिक्यास्तत्क्षयहेतुत्वसिद्धेः सम्म० / तथा मूर्त : कर्मभिरमूर्तिस्य पारस्वरूपस्य संभवादविकलकारणस्य प्रचुरतरकर्मणः सद्भावा जीवस्य वढ्ययःपिण्डन्यायेन कथं सम्बन्ध इति प्रश्ने अरूपिभिः सह त्कथमात्यन्तिकः कर्मक्षयः सम्यग्ज्ञानस्य तु मिथ्याज्ञाननिवृ-- रूपिणां संयोगसंबन्धस्संभवत्येव यथाऽकाशेन सह परमाणूनां पक्षिणां त्यादिक्रमेण पापक्रियानिवृत्तिलक्षणचारित्रोपवृहितस्यागामि वा वड्ययःपिण्डन्यायेन तु संबन्धविशेष व्यवस्थाप्यते न तु कर्मानुत्पत्तिसामर्थ्यवत्संचितकम्मक्षयेऽपि सामर्थ्य संभाव्यत एव रूपिद्वयनियतः संबन्ध इति न किंचिदनुपपन्नम्।४०६ श्येन 3 उल्ला० / यथोष्णस्पर्शस्य भाविशीतस्पर्शानुत्पत्तौ समर्थस्य पूर्वप्रवृत्ततत्स्पर्शादि कम्मओ अव्य० (कर्मतस्) कर्मणः सकाशदित्यर्थे, भ०१२श०५ श०। ध्वंसेऽपि सामर्थ्यमुपलब्धं किन्तु परिणातिजीवाजीवादिवस्तुविषयमेव कम्मंत पं० (कर्मान्त) कर्महतो,"तहप्पगारा सावजा अवोहिया कम्मंता सम्यग्ज्ञानं न पुनरेकान्तनित्यात्मादविषयं तस्य विपरीतार्थग्राहकत्वेन परपाणपरियावणकरा कजंति" सूत्र०२ श्रु०२ अ)। मिथ्यात्वोपपत्तेर्यथा चैकान्तवादिपरिकल्पित आत्माद्यर्था न संभवित कम्मंतसाला स्त्री० न० (कर्मान्तशाला) "छुहादिया जत्थ कम्म विजंति तथा स्थानं निवेदयिष्यते। मिथ्याज्ञानस्य चमुक्तिहेतुत्वं परेणापि नेष्यत सा कम्मंतसाला" क्षुधादि यत्र परिकम्यते सा कर्मान्तशाला एवातो यदुक्तं यथैधांसीत्यादि' तत्सर्वं संवररुपचारित्रोपqहित इत्युक्तलक्षणायाधं शालायाम्, कर्मान्तगृहमप्यत्र नि० चू० उ० / प्रश्न०। सम्यग्ज्ञानानेरशेषाकर्मक्षयसामर्थ्यमभ्युपगम्यते तत्सिद्धमेव साधितम्। कम्मंसपुं० (कर्माश) कर्मभेदेषु भ० 15 श०१ उ०। व्यापाराशेषु, औ०। यश्चोपभोगादशेषकर्मक्षयेऽनुमानमुपन्यस्तं तत्र यदेवागामिकर्मप्रतिबन्धे सामर्थ्यं सम्यग्ज्ञानादि तदेव संचितक्षयेऽपि परिकल्पयितुं युक्तमिति पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवंति तंजहा णाणावरणिज्जं दरिसणावरणिलं मोहणिझं अंतराइयं / प्रतिपादितं सर्वज्ञसाधनप्राप्तावेवोपभोगात्तु प्रखये स्ताकमात्रस्य कर्मणः उप्पन्नणाणदंसणधरेण अरहजिणे केवली चत्तारिकम्मंसे वेर्दै ति प्रचुरतरकर्मसंयोगसंचयोपपत्तेर्न तदशेषक्षयो युक्तिसंगतः। कर्मत्वादिति तंजहा वेयणिज्जा आउयं णाम गोयं / / च हेतु सन्तानत्ववदसिद्धाद्यनेकदोषदुष्टत्वान्न प्रकृतसाधकः / असिद्धत्वादिदोषोद्भावनं च सन्तानत्वहेतुदूषणानुसारेणातिसंख्यानेन प्रथम: समयो यस्य स तथा स चासौ जिनश्च सयोगिकेवलिप्रथमनिवर्तयितुमशक्यत्वान्मानसो विकल्पः। तथा ह्यनुमानवलात्क्षणिकत्वं समयजिनस्तस्य कर्मणः सामान्यस्यांशा ज्ञानावरणीयादयो भेदा इति। विकल्पयतोऽपि नानेकत्वप्रत्ययो विवर्त्तते शाक्यान्ते तु प्रतिसंख्यानेन उत्पन्ने आवरणक्षयाजाते ज्ञानदर्शने विशेषसामान्यबोधस्वरूपे धारयतीति उत्पन्नज्ञानदर्शनधरोऽनेनादिसिद्धके वलज्ञानवतः विचारयितुं कल्पनान पुनः प्रत्यक्षबुद्धयस्तस्माद्यथाऽश्वं विकल्पयतोऽपि सदाशिवस्यासद्भावं दर्शयति न विद्यते रह एकान्तो गोप्यमस्य गोदर्शनान्न गोप्रत्ययो विकल्पस्तथा स्वयमेव वाच्यं न पुनरुच्यते ग्रन्थगौरवभयात् / यच समाधियलादुत्पन्नतत्वज्ञानस्येत्यादि सकलसन्निहितगवहितस्थूल सूक्ष्मपदार्थसार्थसाक्षात्कारित्वादित्यरहा देवादिपूजार्हत्येन्वा / रागादिजेतृत्वाजिनः / केवलानि परिपूर्णानि तदप्ययुक्तमभिलाषरूपरागाद्यभावे ह्युपभोगासंभवात् संभवेऽपि ज्ञानादीनि यस्य सन्ति स केवलीति / सिद्धत्वस्य कर्मक्षपणस्य च चावश्यंभावि ऋद्धिमतो भवदभिप्रायेण योगिनोऽपि प्रचुरतरधर्माधर्म एकसमये सम्भवात् स्था० 4 ठा०। (के देवाः कियता कालेनाऽनन्तान संभवोऽतिभोगिन इव नृपत्यादेवैद्योपदेशप्रवर्तमानातुरदृष्टान्तोऽप्यसंगतः कर्माशान् क्षपयन्तीति खवणा शब्दे) तस्यापि नीरूग्भावाभिलाषेण प्रवर्त्तमानस्यौषध्याद्याचरणे वीतरागत्वा कम्मकड त्रि० ३(कर्मकृत)त-कर्मनिर्वतिते, ७ब० कर्मकरणाधिकरणे सिद्धेः। नच मुमुक्षोरपि मुक्तिसुखाभिलाषेण प्रवर्त्तमानस्य रागत्वं "इत्थीए पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नाम संजोए सम्यग्ज्ञान प्रतिबन्धकरागविगमस्य सर्वज्ञतान्यथानुपपत्त्या प्राक्प्रसा समुप्पज्जइ"-नामकर्मनिवर्तितायां योनौ, अथवा कर्म मदनोद्दीपको धितत्वाद्भवोपग्राहिकर्मनिमित्तस्य तु बाह्यबुद्धिशरीराम्भप्रवृत्तिरूपस्य व्यापारस्तत्कृतं यस्यां सा कर्मकृता भ०२श०५ उ०। सातजनकस्यशैलेश्यवस्थायां मुमुक्षोरभावात् / प्रवृत्तिकारकारण कम्मकर त्रि० (कर्मकर)कर्मकरोतीति कृ-ट-वेतनेन कर्मकारके, स्त्रियां त्वेनाभ्युपगम्यमानस्य मोक्षसुखाभिलाषस्याप्यसिद्धेन मुमुक्षो डी-वाच०। आचा० / औ०। आ० म० द्वि० / भृतके, वृ० 130 / रागित्वम् / प्रसिद्धश्च भवतां प्रवृत्त्यभावो भाविधर्माधर्म्म प्रतिबन्धकः लोकहितादिकर्मकरे,दशा०६ अ०। कर्माश्रित्य करे, आ० म० द्वि०। यश्च भाविधम्मधिमाभ्यां विरूद्धो हेतुः स एव संचिततत्क्षयेऽपि युक्त (करशब्दे तन्निक्षेपे विवृतिः) ताच्छील्ये-दासे कर्मकरणशीले, स्त्रीयां इति प्रतिपादितमत एव सम्यग्ज्ञानदर्शनचारित्रात्मक एव हेतु विभूत- डीष कृहिंसायाम-कृ मन् कर्म हिंसा करोतीति / हेत्यादौ, यमे, पुं० कर्मसंबन्धप्रतिघात कत्वान्मुक्तिप्राप्त्यबन्ध्यकारणं नान्य इति तेन यदुक्तं मेदि० / सर्वप्राणिहिंसायां तस्याधिकृततया च तस्य तथात्वम् तत्वज्ञानादिभिन्नं तद्युक्तमेव / यत्त्वितरेषामुपभोगादिति तदयुक्तमुप- सर्वालतायाम्, स्त्री० मेदि०।। भोगात्तत्क्षयानुपपत्तेः प्रतिपादितत्वात् / यत्तु नित्यनैमित्तिकानुष्ठानं / कम्मकरण न० (कर्मकरण) कर्मविषयं करणं बन्धनम् / केवलज्ञानोत्पत्तेः प्राक्काम्यनिषिद्धानुष्ठानपरिहारेण ज्ञानावरणा- | संक्रमादिनिमिचभूते जीववीर्ये, भ०६श०१उ०॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy