________________ 320 - अभिधानराजेन्द्रः - भाग 3 कम्म क्षिप्तेषु त्रिंशदधिकानि यथोक्तसंख्यन्येव पदानां शतानि। तिर्यग्मनुष्याणामपि मिथ्यानामपि मिथ्यादृशां वैक्रियकारिणां संप्रति मिथ्यादृष्ट्यादिषु प्रत्येकमुदयभङ्गनिरूपणार्थ वैक्रियमिश्रमवाप्यते एव पर चूर्णिकृता तन्नात्र विवक्षितमित्यस्माभिरपि भाष्यकृदन्तर्गाथामाह न विवक्षितम्। एवमुत्तरत्रापि चुर्णिकारमार्गानुसरणं परिभावनीयम्। तथा अट्ठगचउचउचउरट्ठगाय चउरो यहाँति चउवीसा। सासादनस्य कार्मण-काययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे मिच्छाइ अपुटवंता, बारस पणगं च अनियट्टी।।५४|| च प्रत्येकं चतस्रश्चतस्रश्चतुर्विंशतयः सम्यग्मिथ्यादृष्टक्रियकाययोगे चतसः अविरतसम्यग्दृष्ट(क्रियकाययोगे अष्टौ देशविरतस्य वैक्रिये मिथ्यादृष्ट्यादयोऽपूर्वकरणान्ता अष्टादिचतुर्विंशतयो भवन्ति किमुक्तं वैक्रियमिश्रकाययोगे च प्रत्येकमष्टावष्टौ / प्रमत्तसंयतप्रमत्तासंयतभवति मिथ्यादृष्ट्यादिष्वपूर्वकरणपर्यवसानेषु गुणस्थानकेषु चतुर्विशतयो स्यापि वैक्रिये वैक्रियमिश्रे च प्रत्येकमष्टावष्टौ, अप्रमत्तसंयतस्य यथासेख्यमष्टादिसंख्या भवन्ति। तत्र मिथ्यादृष्टावष्टौ सासादने चतस्रः वैक्रि यकाययोगे अष्टौ सर्वसंख्यया चतुरशीतिश्चतुर्विंशतयः / मिश्रे च चतस्रः (चउरगत्ति) अविरतादिषु अप्रमत्तपर्यवसानेषु चतुर्यु चतुरशीतिश्चतुर्विशत्या गुणिता जातानि षोडशाधिकानि विंशतिगुणस्थानकेषु प्रत्येकमष्टौ अपूर्वकरणे चमत्रः एताश्च प्रागेव भाविताः। शतानितानि च पूर्वराशौ प्रक्षिप्यन्ते / तथा सासादनस्य वैक्रियमिश्रे अनिवुत्तौ अनिवृत्तिबादरे द्विकोदये द्वादश भङ्गाः एकोदये पञ्च वर्तमानस्य ये चत्वारोऽप्युदयस्थानविकल्पास्तद्यथा सप्तोदय एकविधः चशब्दोऽनिवृत्तिवादरे एकोदये चत्वारः एकः सूक्ष्मसंपराये इति विशेष अष्टोदयो द्विविधो नवोदयः एकविधः अत्र नपुंसकवेदो न लभ्यते / द्योतयति। वैक्रियकाययोगिषु नपुंसकवेदेषु मध्ये सासादनस्योत्पादाभावात् ये च संप्रत्येतेषामेवोदयभङ्गानामुदयपदानांच अविरतसम्यग्दृष्टे क्रियमिश्रे कार्मणकाययोगे च प्रत्येकमष्टावष्टौ योगोपयोगादिभिर्गणनार्थमुपदेशमाह उदयस्थानविकल्पाः एषु स्त्रीवेदो न लभ्यते वैक्रिययोगिषु स्त्रीवेदेषु मध्ये जोगोवओगलेसा, इएहिं गुणिया हवंति कायव्वा। अविरतसम्यग्दृष्टरुत्पादाभावात् एतच प्रायोवृत्तिमाश्रित्योक्तमन्यथा जे जत्थ गुणहाणे, हवंति ते तत्थ गुणाकारा / / 5 / / कदाचित् स्त्रीवेदेष्वपि मध्ये तदुत्पादो भवेदिति। उक्तंचचूर्णो' कया वि हुन्ज स्थिवेअगेसु वि वेउव्वे मीसगस्स त्ति प्रमत्तसंयतस्य ''आहारकमिथ्यादृष्ट्यादिषु गुणस्थानकेषु ये योगोपयोगादयस्तैरुदयभङ्गागुणिताः काययोगे आहारकमिश्रकाययोगे च प्रमत्तसंयतस्याहारककाययोगे ये कर्तव्या इत्यर्थः / कतिसंख्यैर्गुणयितव्या इत्यत आह ये योगादयो यस्मिन् प्रत्येक मष्टावष्टावुदयस्थानधिकल्पास्तेऽपि स्त्रीवेदरहिता वेदितव्याः गुणस्थानके यावन्तो भवन्ति तावन्तस्तस्मिन् गुणस्थानके गुणकरा आहारकं हि चतुर्दशपूर्विणां भवति''आहारं चोहपुस पुस्विणो उ' इति स्तैस्तावद्भिस्तस्मिन् गुणस्थानके उदय भङ्गा गुणयितव्या इत्यर्थः। तत्र वचनात् न च स्त्रीणां चतुर्दशपूर्वस्याधिगमः संभवति सूत्रे प्रतिषेधात् प्रथमतो योगैर्गुणनभावना क्रियते इह मिथ्यादृष्ट्यादिषु सूक्ष्मसंपराय तदुक्तम्। पर्यवसानेषु सर्वसंख्ययोदयभङ्गाः पञ्चषष्ट्यधिकानि द्वादश शतानि तत्र वाग्योगचतुष्टयमनोयोगचतुष्टयौदारिककाययोगाः सर्वेष्वपि मिथ्या तुच्छा गारवबहुला, चलिंदिया दुव्वला य धिइएय। दृष्ट्यादिषु गुणस्थानकेषु संभवन्तीति ते नवभिर्गुण्यन्ते ततो जातानि इअअइवसेसज्जयणा, भूअवाओअनोत्थीणं॥ एकादश सहस्राणि त्रीणि शतानि पञ्चाशीत्यधिकानि / तथा भूतवादो नाम दृष्टिवाद एते सर्वेऽप्युदयस्थानविकल्पाः सर्वसंख्यया मिथ्यादृष्टे क्रियकाययोगे अत्रापि चतुर्विशतयः प्राप्यन्ते वैक्रियमित्रे चतुश्चत्वारिंशत्। एतेषु चोक्तप्रकारेण द्वौ द्वावेष वेदौलब्धौ ततः प्रत्येक औदारिकमिश्रे कार्मणकाययोगे च प्रत्येकं चतस्रः चतस्रः एताश्च या षोडशषोडश भङ्गाः ततश्चतुश्चत्वारिंशत् षोडशभिर्गुण्यते जातानि सप्त अनन्तानुबन्ध्युदयसहितास्ता एव द्रष्टच्याः। यास्त्वनन्तानुबन्ध्युदयर शतानि चतुरधिकानि तानि पूर्वराशौ प्रक्षिप्यन्ते तथा अविरतसम्यग्दृष्टहितास्ता अत्र न प्राप्यन्ते किं कारणमिति चेदुच्यते / इह येन रौदारिकमिश्रकाययोगे ये अष्टावुदयस्थानविकल्पास्ते पुंवेदसहिता एव पूर्वं वेदकसम्यग्दृष्टिना सता अनन्तानुबन्धिनो विसंयोजिता विसंयोज्य प्राप्यन्ते न स्त्रीवेदनपुंसकवेदसहितास्तिर्यङ्मनुष्येषु स्त्रीवेदेषु मध्ये च परिणामपरावृत्त्या सम्यक्त्वात्प्रच्युत्य मिथ्यात्वं गतेन अविरतसम्यग्दृष्ट रुत्पादाभावात् एतच्च प्राचुर्यमाश्रित्योक्तं तेन भूयोऽप्यनन्तानुबन्धिनो बन्धमारभन्ते तस्यव मिथ्यादृष्टबन्धावलि मल्लिस्वाम्यादिभिर्न व्यभिचारः। एतेषु चैकेन पुरुषवेदेन प्रत्येकमष्टावष्टौ कामात्रं यावदनन्तानुबन्ध्युदयो न प्राप्यतेन शेषस्य अनन्तानुबन्धिनश्च एव भङ्गा लभ्यन्ते ततोऽष्टभिर्गुण्यन्ते जाता चतुःषष्टिः सा च पूर्वराशौ विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यन्ते जघन्यतोऽप्यन्तर्मुहूर्ता / प्रक्षिप्यते तत आगतानि चतुर्दशसहस्राणि शतं चैकोनसप्तत्यधिकम्। विशेषायुष्का एव अनन्तानु-बन्ध्युदयरहितस्य मिथ्यादृष्टे : (14166) एतावन्तो मिथ्यादृष्ट्यादिषु सूक्ष्मसंपरायपर्यवसानेषु कालकरणप्रतिषेधात् / तथोक्तं "कुणइ जन्नसो कालमिति'' गुणस्थानकेषु उदयभङ्गा ये गुणितास्ते प्राप्यन्ते तदुक्तम् 'चउ दस य ततस्तस्मिन्नेव भवे वर्तमानो मिथ्यात्वप्रत्ययेन भूयोऽप्यनन्तानुबन्धिनो सहस्साइ, सयं च गुणहत्तरं उदयमाणं'' संप्रति पदवृन्दानि योगगुणितानि बध्नाति बन्धावलिकाभिश्च प्रवेदयते ततोऽपान्तरालगतौ वर्तमानस्य भाव्यन्ते तत्र त्रयोदयपदप्ररूपणार्थामियमन्तर्भाष्यगाथा / / भवान्तरे वा प्रथममुत्पन्नस्य मिथ्यादृष्टः सतोऽनन्तानुबन्ध्युदयरहिता अट्ठी वत्तीसं, बत्तीसंसट्ठिमेव वावन्ना। उदयविकल्पाः न प्राप्यन्ते / अथ च कार्मणकाययोगे ऽपान्तरालगतौ चोयालदोसु वीसा, मिच्छामाईसु सामन्नं // 56 / / औदारिकमिश्रकाययोगे वैक्रियमिश्रकाययोगे च भवान्तरे उत्पद्यमानस्य मिथ्यायादिष्वपूर्वकरणपर्यवसानेषु यथासंख्यमष्ट षष्ट्यादि ततः कार्मणकाययोगादौ प्रत्येकं चतस्रः चतसश्चतुर्विंशतयो. संख्यानि उदयपदानि भवन्ति तथाहि मिथ्यादृष्ट ऽनन्तानुबन्ध्युदयरहिता न प्राप्यन्ते वैक्रियमिश्रकाययोगो भवान्तरे चत्वार्युदयस्थानानि तद्यथा सप्त अष्टौ नव दश / तत्र दशेदय एको प्रथमतएवोश्वोत्पद्यमानस्य भवतीति यदुक्तं तद्वाहुल्यमाश्रित्योक्तमन्था दशभिर्गुण्यते जाता दश नवोदयास्त्रयो नवभिः जाता सप्तविंशतिः