SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ एगचरिया - अभिधानराजेन्द्रः - भाग 3 एगपरियापरिसह सारणवारणचोइया, पासत्थगया च विहरंति। "जहा दिया जोयमय | भवेदित्येवत्प्रदर्श्य भगवान्विनेयमाह (एयंतेमाहोउत्ति) एतदेकचर्याप्रतिरकजायं, सवासया पविउमणं मणागं / तमयाइया तरुणमपत्तजाई, पन्नस्य बाधा दुरतिक्रमणीयत्वमजानानस्य पश्यतश्च ते तव ढंकाइ अव्वत्तगर्भ हरेजा" एव-मजातसूत्रावयवः परतीर्थिकध्वांक्षादि- मदुपदेशर्वतिनो मा भवतु आगमानुसारितया सदा गच्छान्तर्वर्ती भिर्विलुप्यते गच्छालयान्निर्गतो वाग्मात्रेणापि चोदितः भवेदित्यर्थः / सुधर्मस्वाम्याह / (एंय इत्यादि) एतद्यत्पूर्वोक्तं तत् सन्नित्येतदर्शयितुमाह (वयसाविएगे इत्यादि) क्वचित्तपःसंयमानुष्ठाने- कुशलस्य श्रीवर्द्धमानस्वामिनो दर्शनमभिप्रायो यथा व्यक्तस्यैकचरस्य नावसीदन्तः प्रासादस्खलिता वा गुर्वादिना धर्मेण वचसाऽप्येके दोषाःसततमाचार्यसमीपवर्तिनश्च गुणा इति आचा०१ श्रु०५ अ०४ उ० अपुष्टधर्माणः अनदगतपरमार्था उक्ताश्चोदिताः कुप्यन्ति एते मानवा | एगचरियापरि(री)सह-पुं०[ एकचर्यापरि(री) षह ] परीषहभेदे अयंच मनुजाः क्रोधवशगा भवन्ति।ब्रुवतेचकथमहमनेन इयतां साधुनांमध्ये साधुना सोढव्यस्तथा च स्त्रीपरिषहं प्रतिपाद्य अयं चैकत्र तिरस्कृतः किं मया कृतमथवान्येऽप्येतत्कारिणः सन्त्येव वसतस्तथाविधस्वीजनसंसर्गतो मन्दसत्वस्य भवतीत्यतोऽनेकस्थेन ममाप्येवंभूतोऽधिकारोऽभूद्धिग्मे जीवितमित्यादि महामोहोदयेन भाव्यं किन्तु चर्यापरिषहः सोढव्य इति। तमाह - क्रोधतभित्राच्छादितदृष्टयः उज्झितसमुचिताचार उभयतोऽन्यतो व्यक्ता एग एव चरे लाठे, अभिभूय परीसहे। मीना इव गच्छसमुद्रान्निर्गत्य विनाशमुपयान्ति / यदि वा वचसापि यथा गामे वा नगरे वावि, निगमे वा रायहाणिए। क इमे लुचिता मलोपहतगात्रदृष्टयः प्राक्तनावसर एवास्माभिर्दृष्टव्या एकएव रागद्वेषविरहतश्चरेदप्रतितिबद्ध विहारेण विहरत्सहाय-वैकल्यतो इत्यादिनोक्ता एके क्रोधान्धाः कुप्यन्ति मानवाः / अपिशब्दात्कायेनापि वैकस्तथाविधगीतार्थो यथोक्तं "ण वा लभिज्जा निउणं सहायं,गुणाहियं स्पृष्टाः कुप्यन्ति, कुपिताश्चाधिकरणा-दिकुर्वन्तीत्येवमादयोदोषा वा गुणओ समं वा / एक्को वि पावाई विवज्जयंतो, विहरेज कामेसु अव्यक्तैकवराणां गुर्वादिनियामका-भावात्प्रादुःष्युरिति / गुरुसान्निध्ये असज्जमाणो" (लाढे त्ति) लाढयति प्रासुकै षणी-याहारेण चैवंभूत उपदेशः संभाव्यते / तद्यथा- "आक्रुष्टेन मतिमता, साधुगुणैर्वात्मानं यापयतीति लाढः / प्रशंसाभिधायि वा देशीपदमेतत् तत्वार्थविचारणे मतिः कार्या / यदि सत्यं कः कोपः, स्यादनृत किंनु पठ्यते (एगेचरेलाढंति) तत्र चैकोऽसहायः प्रतिमाप्रतिपन्नादिः स चैको कोपेन" तथा "अपकारिणि कोपश्चे-त्कोपे कोपः कथं न ते। धर्मा- रागादिवैकल्यादाभिभूय निर्जित्य परीषहान् क्व पुनश्चरेदित्याह ग्रामे र्थकाममोक्षाणां, प्रसह्य परिपन्थिनी" त्यादि किं पुनः कारणं चोक्तरूपे नगरे या करविरहितसन्निवेशे अपिः पादपूरणे निगमे वा वचसाप्यभिहिता ऐहिकामुष्मिकापकारिणः स्वपरबाधकस्य वणिग्निवासे राजधान्यां वा प्रसिद्धायामुभयत्र वा शब्दानुवृत्तेमडंवाद्युपक्रोधस्यावकाशं ददतीत्याह (उण्णय इत्यादि) उन्नतो मानो- लक्षणं चैतदाग्रहाभावं चानेनोहेति सूत्रार्थः / ऽस्येत्युन्नतमान उन्नतं वात्मानं मन्य इति सचैवंभूतो नरो मनुष्यो महता पुनः प्रस्तुतमेवाहमोहेन प्रबल-मोहनीयोदयेनाज्ञानोदयेन वा मुह्यति कार्याकार्यविचार- असमाणे सरे भिक्खू, नो पकुजा परिग्गह। विवेकविकलो भवति। स च मोहमोहितः केनचिच्छिक्षणा-र्थमभिहितो असंसत्तो निहत्थेहिं, अणिकेओ परिवए। मिथ्यादृष्टिना वा वाचा तिरस्कृतो जात्यादिमदस्थानान्यतरसद्भावेनोन्न-- न विद्यते समानोऽस्य गृहिष्वाश्रयामूर्छितत्वेनान्यतीर्थिकेषु वा तमानमन्दिरारूढः कुप्यति ममाप्येवमयं तिरस्करोति धिग्मे जाति पौरुष नियतविहारादित्य समानोऽसदृशः / सद्बा समानः साहंकारो न तथेत्य विज्ञानं चेत्येवमभिमानग्रह- गृहीतो वाग्मात्रादपि गच्छान्निर्गच्छति समानः। अथवा समाणो प्राकृतत्वाद सन्निवासन्यत्रास्तेतत्राप्यसन्निहित तन्निर्गच्छतो वाधिकरणादिविडम्बनयात्मानं विडम्बयति / इति हृदयसन्निहितो हि सर्वः स्वाश्रयस्योदन्तमावहत्ययं तु न अथवोन्नम्यमानः केनचिटुर्विदग्धेनाहो अयं महाकुलप्रसूतः आकृतिमान् तथेत्येवंविधः स चरदेप्रतिबद्धविहारितया विहरे दिक्षुर्यतिः पटुप्रज्ञो मिष्टवाक्समस्तशास्त्रवेत्तासुभगः सुखसेव्यो वेत्यादिना वचसा कथमेतत्स्यादित्याह नैव कुर्यात्परिग्रहं ग्राभादिषु ममत्वबुद्ध्यात्मकमत्राह तथ्येन चोत्प्रास्यमान उन्नतमानो गर्वाध्मातो महता चारित्रमोहेन मुह्यति च "ग्रामे कुले वा नगरे च देशे, ममंति भावं न कहिं वि कुन्छा'' इति संसारमोहेन मुह्यत इति तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाच इदमपि यथा स्यात्तथाह असंसक्तोऽसंबन्धो गृहस्थैर्गृहिभिरनिकेतोऽवाग्मात्रेणापि कुप्यतः कोपाच्च गच्छनिर्गतस्या-नभिव्यक्तस्य विद्यमानगृहो नैकत्र बद्धास्पदः पविजेत् सर्वतो विहरेत् न नियतदेशादौ भिक्षोामानुग्राममेकाकिनः पर्यटतो यत्स्यात्तदाह (संबाहाइत्यादि) गृहिसंपर्क- एकत्र बद्धास्पदत्वे नियतदेशादिविहारितायां वा स्यादपि तस्याव्यक्तस्यैकचरस्य पर्यटतः संबाधयन्तीति संबाधाः पीडा ममत्वबुद्धिस्तदभावे तु निरवकाशैवेयमिति भाव इति सूत्रार्थः / अत्र उपसर्गजनिता नानाप्रकारातङ्कजनिता वा भूयो भूयो बहव्यः स्यु शिष्यद्वारमनुसरन् “असमाणो चरे इत्यादि सूत्र-सूचितमुदाहरण स्ताश्चैकाकिना व्यक्तेन निरवद्यविधिना दुरतिक्रमा दुरतिलङ्घनी याः माहकिंभूतस्य दुरतिक्रमा इत्याह (अजाणओ इत्यादि) तासांनानाप्रका- कोल्लइरे वत्थव्वो, दत्तो सीसो य हिंडतो तस्स। रनिमि तोत्थापितानां बाधानामतिसहनोपायम-जानानस्य उवहरइ धाइपिंडं अंगुलिजलना य सा देवी।। सम्यक्करणसहनफलं वा ऽपश्यतो दुरतिक्रमणीया पीडा भवति कोल्लाइरे कोल्लइरनामि नगरे वास्तव्य आचार्य इति शेषः ततश्चातङ्कपीडाकुलीभूतः सन्नेषणामपिलवयेत्प्राण्युप-मर्दमप्यनुमन्येत, दत्तः शिष्यश्च हिण्डकस्तस्य उपहरतिधात्रीपिण्डमड्गुलिज्वलनाञ्च सा वाकण्टकनुदितः सन्नव्यक्ततया प्रज्वलनैतद् भावयेत् / यथा देवीति गाथाक्षरार्थः / भावार्थस्तु सुवृद्धसंप्रदायादवगन्तव्यः / सचार्य मत्कर्मविपाकापादिता एताः पीडाः परोऽत्र केवलं निमित्तभूतः। कोल्लयरे णयरे वत्थव्वा संगमंथरो आयरिया दुढिभक्खे तेहिं संजया किशात्मदुहममर्यादं मूढमुज्झितसत्पथं सुतराम-ऽनुकम्पेन विसज्जियातनगरं नवभागेकाऊणं जंघावलपरिहाणा विहरंतिणगरदेवीया नरकाञ्चिष्मदिन्धनमित्यादिका भावना आगमापरि-मलितमतेर्न य तेसिं किरउवसंता तेसिं सीसो दत्तो नाम आहिंडओ चिरेणं कालेणं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy