SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ कम्म 296- अभिधानराजेन्द्रः - भाग 3 कम्म चेन्द्रिय: पर्याप्तसंज्ञिपश्शेन्द्रिय: अपर्याप्तसंज्ञियपञ्चेन्द्रिय: पर्याप्तसंज्ञि. बन्धः अष्टविध उदय: अष्टविधा सत्ता एष विकल्पा आयुर्बन्धकालं मुक्त्वा पञ्चेन्द्रियः इति एतानि च सप्तषडशीतिकवृत्तौव्यख्यातानीति नेह भूयो शेषकालं सर्वदा लभ्यते तदेव मूलप्रकृतीरधिकृत्य बन्धोदयसत्प्रकृतिव्याख्यायन्ते।तत्रत्रयोदशसु आद्यषु जीवस्थानेषु प्रत्येकं द्वौ द्वौ विकल्पौ स्थानानां परस्परं संवेध उक्त स्वामित्वंच उत्तरप्रकृतिषु सम्वेधः। कर्म० भवतः। तद्यथा सप्तविधो बन्धोष्टविध उदय: अष्टविकल्प: आयुर्बन्धकालं पं०सं०॥ मुक्त्वा शेषकालं सर्वदैव लभ्यते अष्टविधो बन्ध: अष्टविधउदयः अष्टविधा सम्प्रतिज्ञानावरणीयस्य तत्तुल्यत्वादन्तरायस्य सत्ता एष विकल्प आयुर्वन्धकाले एष चान्तमौहूर्तिकः ओयुर्बन्धकालस्य चोत्तरप्रकृतीरधिकृत्य बन्धादिस्थानप्ररूपणार्थमाह / / जघन्येनोत्कर्षेण चान्तमुहूर्त प्रमाणत्वात् (एगम्मिपंचभंगत्ति) एकस्मिन् बंधोदयसंतं सा, नाणावरणंतराइए पंच। पर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणे पञ्चभंगा भवन्ति तत्रादिमी द्वौ भंगौ प्रागिव भावनीयौ त्रयस्तु शेषा इमे षडविधबन्ध: अष्टविधा सत्ता अष्टविध उदय बंधो चरमे वि उदय संतंसा हॉति पंचेव // 7 // एष विकल्प: सूक्ष्मसंपरायस्य उपशमश्रेण्यां वर्तमानस्य वेदितव्य: तथा ज्ञानावरणे अन्तराये च प्रत्येकबन्धोदयसत्तारूपाः अंशा: पञ्चपञ्चप्रएकविधो बन्धः सप्तविध उदयः अष्टविधा सत्तो एष विकल्प कृत्यात्मका: / इदमुक्तं भवति / ज्ञानावरणे बन्धमुदयं सत्तां चाधिकृत्य उपशान्तमोहगुणस्थानके प्राप्यते। तथा एकविधो बन्धः सप्तविध उदय: सदैव पञ्चप्रकृतयो मतिज्ञानावरणश्रुतज्ञानावरणावधिज्ञानावरणमनः सप्तविधा: सत्ता एष च क्षीणमोहस्थानके तथा द्वौ द्वौ भंगौ भवतः केवलिन: पर्यवज्ञानावरणरूपा: प्राप्यन्ते नत्वेकद्वित्रयादिकाध्रुवं बन्धादित्वात्। तद्यथा एकविधो बन्ध: चतुर्विध उदय: चतुर्विधा सत्ता / एष च विकल्प: अन्तरायेऽपि बन्धमुदयं सत्तां चाधिकृत्य प्रत्येकं सदैव दानान्तरायसयोगिकेवलिनो बन्धाभावे चतुर्विध उदय: चतुर्विधा सत्ता एष विकल्पो लाभान्तरायभोगान्तरायवीर्यान्तरायरूपा: पञ्च प्रकृतयः प्राप्यन्ते योगिकेवलिनः / इह केवलिग्रहणं संज्ञिव्यवच्छेदार्थं द्वौ भंगौ भवतः नत्येकद्विव्यादिका ध्रुवबन्धादित्वादेव। तथा च मतिज्ञानावरणान्तराये केवलिनो नतु संज्ञिन इत्यर्थः अत एव केवलग्रहणादिदमवसीयते च बन्धादिषु प्रत्येकमेव पञ्च प्रकृत्यात्मकं प्रकृतिस्थानमिति। संप्रतिसंबेध केवलिमनोविज्ञानरहितत्वात् संज्ञी न भवतीति॥ उच्यते ज्ञानावरणस्य बन्धकाले पञ्च विधो बन्धः पञ्चविध उदय पञ्चविधा सम्प्रति तानेव सप्तविकन्पान् गुणस्थानेषु चिन्तयन्नाह। सत्ता / एवमन्ततरायस्थापि एष एव विकल्पो द्वयोरपि सूक्ष्मसंपराय गुणस्थानकं यावदवगन्तव्यः / बन्धाभावे पुनानावरणे अन्तराये च अहसु एगविगप्पो, छस्सु वि गुणसन्निएसुदुविगप्प। प्रत्येक पञ्चविध उदय: पञ्चविधा सत्ता तथा चाह बन्धश्चरमेऽपि पैयं पत्तेयं,बंधोदय संतकम्माणं / / 5 / / बन्धाभावेऽपि ज्ञानावरणान्तराययोस्तथेति समुच्चये उदयसत्ते भवतः इह गुणस्थानकानि चतुर्दश तानि च षडशीतिकवृत्तौ सविस्तरम- पञ्चैव पञ्चप्रकृत्यात्मिके एव न त्वेकद्विव्यादिके ध्रुवोदयसत्ताकत्वात्। भिहितानीति नेह भूयोऽभिधीयन्ते / तत्र अष्ट गुणस्थाननके षु एष एव विकल्पो द्वयोरप्युशान्त मोहे क्षीणमोहे च प्राप्यते।। सम्यग्मिथ्यादृष्ट्यपूर्वकरणनिवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहक्षीण सम्प्रति दर्शनावरणस्योत्तरप्रकृतीरधिकृत्य। मोहसयोगिकेवलिलक्षणेषु प्रत्येकं बन्धोदय सत्कर्मणामेकविकल्पोभवति __ बन्धादिस्थानप्ररूपणार्थमाहतद्यथा सम्यग्मिथ्यादृष्ट्यपूर्वकरणानिवृत्तिबादरेषु सप्तविधोबन्ध: अष्टविध बंघस्य य संतस्य य, पगइट्ठाणाइ तिन्नि तुल्लाई। उदय: अष्टविधा सत्ता / अथैतेषु अष्टविधोऽपि बन्ध: कस्मान्न भवति? उच्यते स्वभावत एव एतेषामायुर्बन्धयोग्याध्यवसायस्थानशून्य उदयट्ठाणाइ दुवे, चउपणगं दंसणावरणे ||8|| शून्यत्वात् सूक्ष्मसंपरायेषड्विधो बन्ध: अष्टविध उदय: अष्टविधा सत्ता दर्शनाबरणाख्ये द्वितीयकम्र्माणि बन्धस्य सत्तायाश्च परस्परं तुल्यानि सूक्ष्मसंपरायो हि बादरकषायाभावादायुर्मोहनीयं च न बध्नाति ततश्च तुल्यस्वरूपाणि त्रीणि प्रकृतिस्थानानि भवन्ति तद्यथा नव षट् चतस्र: षडविधएव बन्धो भवति। उपशान्तकषायस्य एकविधो बन्ध: सप्तविध तत्र सर्वप्रकृतिसमुदायो नवता एव नवस्त्यानद्धित्रिकहीनाः षट् एताश्च उदयः अष्टविधा सत्ता / यत उपशान्तमोहकषायोदयाभावात् न षट् निद्रा प्रचलाहीनाश्चतस्रः / तत्र नव प्रकृत्यात्मकं बन्धनस्थानं ज्ञानावरणानि बध्नाति किंतु वेदनीयमेव केवलं ततस्तत्रैकविध एव बन्धो मिथ्यादृष्टौ सासादने वा।तचाभव्यानधिकृत्यानाद्यपर्यवसानं कदाचिदपि भवति मोहनीयस्य चोपशान्तत्वेनोदयाभावादुदय: ससविध: क्षीणमोहस्य व्यवच्छेदाभावात् भव्यानधिकृत्यानादिसपर्यवसानां कालान्तरध्ययएकविधो बन्धः सप्तविध उदयः सप्तविणा सत्ता। अत्रमोहनीय क्षीणत्वात् च्छेदसंभवात्। सम्यक्त्वात्प्रतिपत्त्य मिथ्यात्वं गतानां सादिसपर्यवसानं उदये सत्तायां च न प्राप्यते ततः सप्तविधा सत्ता सयोगिकेवलिनिएकविधो तच्च जघन्यतोऽन्तर्मुहूर्त्तकालं यावदुत्कर्षता देशेनोपर्यार्द्धपुद्गलपरावर्त बन्धः चतुर्विध उदयः चतुर्विधा सत्ता के वली हि चतसृणामपि षट्प्रकृत्यात्मकं बन्धस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानकमारभ्यापूर्वघातिप्रकृतीनां क्षयेण भवति ततस्तस्य चतुर्विध एवोदयश्चतुर्विधैव च करणस्य प्रथमं भागं यावत् तच जघन्यतोऽन्तर्मुहूर्त कालमुक्तर्षतो द्वे सत्ता / अयोगिकेवलिनो बन्धो न भवति योगाभावात् ततश्चतुर्विध षट्पष्टीसागरोपमानां सम्यक्त्वस्यापान्तराले सम्यग्मिथ्यात्वात्तउदयश्चतुर्विधा सत्ता / तथा षट् सु गुणसंज्ञितेषु गुणस्थानकेषु रितस्यैतावन्तं कालमवस्थानसंभवात्तत ऊर्द्ध तु कश्चित् क्षपकश्रेणिं मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टिदेशविरतिप्रमत्ताप्रमत्तरूपेषु प्रत्येक प्रतिपद्यते मिथ्यात्वम् कश्चित्पुर्नमिथ्यात्वे च प्रतिपन्ने सति अवश्यं बन्धोदयसत्कर्मणा द्वौ द्वौ विकल्पौ भवतः तद्यथा अष्टविधो बन्ध: अष्टविध नवविधो बन्ध: चतुःप्रकृत्यांत्मकं तु बन्धस्थानमपूर्वकरणद्वितीयउदयः अष्टविधा सत्ता एष विकल्प आयुर्बन्धकाले एतेषां भागारभ्य सूक्ष्मसंपरायं यावत् जघन्ये नैकं समयमुत्कर्षतोऽह्यायुर्बन्धयोग्याध्यवसायस्थानसंभवात् बन्धः उपपद्यते। तथा सप्तविधो , न्तमुहूर्तम् एकं समयं यावत् कथं प्राप्यते / इति चेत् उच्यते
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy