SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ कम्म 256 अभिधानराजेन्द्रः भाग 3 कम्म बन्धो द्विगुणो वेदितव्यो यत आह कर्मप्रकृतिसंग्रह णकारः "खवगुणसामगपडिवयमाणो दुगुणो तहिं तहिं बंधो"। इति ततो वेदनीयस्य साम्परायिकबन्धचिन्तायां जघन्यस्थितिबन्धक्षपकस्य द्वादश मुहूर्ता उपशमकस्य चतुर्विंशतिनामगोत्रयोर्जघन्यतः क्षपकस्याष्टौ मुहुर्ता उपशमकस्य षोडश परमुपशमकस्यापि जघन्यो बन्धः शेषबन्धकापेक्षया सर्वजघन्य इति तत्सूत्रेष्वपि "अन्नयरे सुहमसंधराए उपसमे वाखवगे वा" इति वक्तव्यं तथा च वक्ष्यति "एएणं अभिलावेणं मोहाउयवजाणं सेसकम्माणं भाणियव्वंति" उपसंहारसूत्रे "तव्वइरित्ते अजहन्ने" इति तद्व्यतिरिक्तः क्षफ्कोपशमकसूक्ष्मसंपराव्यतिरिक्तो जघन्यो जघन्यस्थितिबन्धकः। आउयस्स णं मंते ! कम्मस्स जहन्नहितिबंधए के ? गोयमा ! जे णं जीवे असंखेप्पाद्धापविले सय्वनिरुद्ध से आउए सेसे सवमहंतीए आउयबंधद्धाए तीसे णं आउबंधद्धाए चरिमकालसमयंसि सव्वजहनियं अपज्जत्तापजत्तियं निवत्तेइ एसणं ? गोयमा ! आउयकम्मस्स जहन्नहितिबंधए तय्वइरित्ते अजहन्ने / उकोसद्वितियाउएणं मंते ! नाणावरणिज्जं कम्मं किं नेरइओ बंधति तिरिक्खजोणिओ बंधति तिरिक्खजोणिणी बंधति मणुस्सो बधति मणुस्सी बंधति देवो बंधति देवी बंधति ? गोयमा ! नेरइओ वि बंधति जाव देवी वि बंधति / केरिसए ण मंते ! णेरइए उक्कोसकालहिइयं नाणावरणिजस्स कम्मं बंधति गोयमा ! सन्नी पंचिदिए सव्वाहि पञ्जत्तीहिं पजत्ते सागारे जागरे सुत्तोवउत्ते मिच्छादिही कण्हले से उक्कोससंकिलिट्ठपरिणामे ईसमज्झमपरिणामे वा एरिसएणं? गोयमा! णेरइए उक्कोसकालद्वितियं नाणावरणिज्जं कम्मंबंधति। के रिसएणं भंते ! तिरिक्खजोणिए उक्कोसकालद्वितियाणं नाणावरणिज्जं कम्मं बंधति ? गोयमा ! कम्मभूमिए वा कम्मभूमिगपलिभागी वा सन्नीपंचिंदिए सव्वाहि पज्जत्तीहिं पज्जत्तए सेसं तं चेव जहाणेरइयस्स / एवं तिरिक्खजोणिणी विमणूसे विमणूसी वि। देवो देवी जहा णेरइए एवं आउयवजाणं सत्तण्हं कम्माणं उक्कोसकालट्ठिइयाणं भंते ! आउयकम्मं किं णेरइओ बंधति ? गोयमा!नो णेरइओ बंधति तिरिक्खजोणिओ बंधति / मणुस्सो वि बंधति मणुस्सी तिबंधति नो देवो बंधति नो देवी बंधति / केरिसएणं भंते ! तिरिक्खजौणिए उक्कोसकालद्विइयं आउयं कम्मं बंधति गोयमा! कम्मभूमिए वा कम्मभूमिगपलिभागी वा सन्नी पंचिदिए सव्वाहिं पञ्जत्तीहिं पज्जत्तए सागारे जागरे सुत्तेव उत्ते मिच्छद्दिट्टी कण्हलेस्स उक्कोससंकिलिट्ठपरिणामे परिसएणं गोयमा! तिरिक्खजोणिए उक्कोसकालाद्वितियं आउयं कम्मं बंधति / केरिसएणं भंते ! मणूसे उक्कोसकालद्वितियं आउयकम्मं बंधति ? गोयमा! कम्मभूमिएवा कम्मभूमिगपलिभागीवाजाव सुत्तोवउत्तो सम्मदिट्ठीवा मिच्छट्टिीवा कण्हलेसे वासुकलेसेवा नाणी वा अन्नाणी वा उक्कोसेणं संकिलिट्ठपरिणामे वा असं कि लिट्ठपरिणामे वा एरिसएणं गोयमा ! मणूसे उकोसकालद्विइयं आउयं कम्मं बंधति / केरिसियाणं भंते ! मणुस्सीओ उक्कोसकालट्ठितियं आउयं कम बंधति ? गोयमा ! कम्मभूमिए वा कम्मभूमिपलिमागी वा जाव सुत्तोवउत्ता सम्मट्ठिी सुकलेसा तप्पाओग्गविसुज्झमाणपरिणामा एरिसियाणं गोयमा ! मणुस्सी आउयं कम्मं बंधति। अंतराइयं जहा नाणावरणिज / इति पन्नवणाए भगवईए कम्मेति पदं तेवीसइयं सम्मत्तं॥ आयुर्बन्धकसूत्रे "जे जीवे असंखिप्पद्धा पविट्टे" इत्यादि इह द्विविधा जीवाः सोपक्रमायुषे निरुपक्रमापश्च तत्र देवा नैरयिका असंख्येयवर्षायुषस्तिर्यट्ठमनुष्याः संख्येयवर्षायुषोऽष्युत्तमपुरुषाश्चक्रवादयश्चरमशरीरिणश्च निरुपक्रमायुष एव शेषास्तु सोपक्रमा अपि निरुपक्रमा अपि उक्तं च "देवा नेरझ्या वा, असंखवासाउया य तिरिमणुया ! उत्तमपुरिसा या तहा, चरमसरीरा य निरुयकमा / / सेसा संसारत्था, भइया सोवक्कमा च इयरे वा / सोवक्कमनिरुवकमभेओ भणिओ समासेणं" ||शा तत्र देवा नैरयिका असंख्येयवर्षायुषस्तिर्यग्मनुष्याश्चषण्मासावशेषायुषः परभविकायुर्बन्धका ये पुनस्तिर्यग्मनुष्यासंख्येयवर्षायुषोऽपि निरुपक्रमायुषस्ते नियमात् त्रिभागावशेषायुषः परभवायुर्बध्नन्तियेतुसोपक्रमायुषस्तस्य तत्त्रिभागा-वशेषस्त्रिभागावशेषायुषो यावदसंक्षेप्याद्धाप्रविष्टा इति। तत आह "जेणं जीवे'' इत्यादि यो णमिति वाक्यालंकारे जीवोऽसंक्षेप्याद्धाप्रविष्टः त्रिभागादिना प्रकारेण या संक्षेप्तुं न शक् यते साऽसंक्षेप्या सा चासौ अद्धा च असंक्षेप्याद्धा तां प्रविष्टः असंक्षेप्याद्धाप्रविष्टः ततश्च आह (से) तस्यासंक्षेप्याद्धाप्रविष्टस्य जीवस्यायुः सर्वं निरुद्धमुपकर्महेतुभिरभिसंक्षिप्तीकृत आयुर्बन्धनिर्वर्तनमात्र एव कालस्तस्यास्ति न परतो जीवनकाल इति भावः / एवं तदेव स्पष्टतरमाह "सेससव्वमहंतीए आउयबंधद्धाए" इह सर्वमहती आयुर्बन्धाद्धा अष्ट कर्षप्रमाणा तस्याः शेष एककर्षप्रमाणस्तावन्मानं सर्वनिरुद्धं तस्यायुर्वर्तते इतिभावः ततोऽसंक्षेप्याद्धाप्रविष्टः स इत्थंभूतस्तस्या आयुर्बन्धा-द्धायाश्वरमकालसमये घरमकालावसरे एककर्षप्रमाणा इह चरमसमयकालग्रहणेन परमनिरुद्धः समयः परिगृह्यते, किंतु यथोक्तरूपः कालः तेन हीनेन कालेनायुर्बन्धस्यासंभवात् यत उक्तं प्राक् व्युत्क्रान्तपदे "जीवाणं भंते! ठिइनामनिहिताउयं कइहिं आगरिसेहिं पकरेइ ? गोयमा ! जहन्नेण उक्कोसेणं अडहिं आगरिसेहिं" इति एकेनं वा कषेणायुनिर्वर्त्तयति सर्वजघन्यं यत आह (सव्वजहन्नियमिति) सर्वजघन्यां सर्वलघ्वीं स्थितिमिति गम्यते निवर्तयति बघ्नातीति भावः / किं विशिष्टामित्याह पर्याप्तापर्याप्तिकां शरीरेन्द्रियपर्याप्तिनिवर्तनोच्छासपर्याप्तस्य निर्वर्त्तनसमर्थां कथमेतदवसेयं तत्सर्वजघन्यामपि स्थितिनिर्वर्तनसमर्था न ततो हीनतरामिति चेत् उच्यते। युक्तिवशात्तथाहि इह सर्व एव देहिनः परभवायुर्बध्वा ध्रियन्तेनान्यथा परभवायुषश्च बन्ध औदारिकवैक्रियाहारके वा योगे तमानस्य न कार्मणे औदारिकादिमिश्रे वा तथाचाह मूलटीकाकारः "जणोरालियाईणं तिण्हं सरीराणं कायजोगे वह
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy