SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ओसप्पिणी 117- अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी रूपास्ततः परशरीरे संक्रान्ता नागमूर्तीभूय तगात्रमश्नुवन्ते। तामसवा-- | प्रतीत्यमेतव्याख्यानं देशश्चात्र पल्योपमासंख्येयभागरूपो ज्ञेयो यदुक्तं णास्तु सकलरणव्यापिमहान्धतमसरूपतया पवनबाणाश्च तथाविधप- जीवाभिगमे देवकुरुत्तरकुरूस्त्रियमधिकृत्य “देवकुरुउत्तरकुरुअकम्मवनस्वरूपतया वहिबाणाश्च तादृशवहिप्रकारेण ते प्रतिवैरिवाहिनीषु भूमगमणुस्सित्थीणं भंते ! केवइअंकाला ठिई पण्णत्ता। गोयमा! देसूणाई विनोत्पादका भवन्ति। एवमन्येऽपिस्वस्वनामानुसारेण स्वस्वजन्यका- तिण्णिपलिओवमाइं पलिओवमस्स असंखेज्जइभागेणं अगाइंउकोसेणं र्यमुत्पादयन्ति / उक्तं च "चित्रं श्रेणिकबाणास्ते, भवन्ति धनुराश्रिताः। / तिणि पलिओवमाइं"| उल्कारूपाश्च गच्छन्तः, शरीरे नागमूर्तयः। क्षणं बाणाः क्षणं दण्डाः, क्षणं अथावगाहनां पृच्छन्नाह। पाशत्वमागताः / अमरावस्त्रभेदास्ते, यथा चिन्तितमूर्तयः " | महा तीसे णं भंते ! समाए भरहे वासे मणुआणं सरीरा केवइआ पुरुषाश्छत्रपत्यादयस्तेषां पतनानि कालधर्मनयनानि / तत एव उच्चतेणं पण्णत्ता गोयमा ! देसूणाइं तिण्णिगाउआई उक्कोसेणं महारुधिराणि छत्रपत्यादिसत्करूधिराणि तेषां निपतनानि प्रवाहरूप-- तिण्णिगाउआई तेणं भंते ! मणुआ किंसंघयणी पण्णत्ता गोयमा ! तया वाहनानि / अत्रोत्तरं नेत्यादि / यतस्तद्व्यपगतो वैरस्यानुबन्धः वइरोसभणारायसंघयणी। सन्तानभावेन प्रवर्ती येभ्यस्ते तथा मनुजाः प्रज्ञप्ताः। सुगम नवरं देशोनास्त्रयः क्रोशा अधियुम्मिनीप्रत्ययः “उच्चत्तेणं णराघ-- अस्थि णं भंते ! भरहे वासे अब्भूआणि वा कुलरोगाइ वा णूझुसियाउ" इति वचनात्यद्यपि छघगुसहभपूसिआउ-इति पूर्वसूत्रेणैगामरोगाइ वा मंडलरोगाइ वा पेट्टसीसवेअणाइ वा कण्णोद्वअ- तेषामवगाहना लभ्यते तथाऽपि जधन्योत्कृष्टविधानार्थं पुनरवगाहनाच्छिणहदंतवेअणाइ वा कासाइ वा सासाइवा सोसाइ वा दाहाइ सूत्रारम्भ इति (तेणमित्यादि) अत्र किं च तत् संहननं चेति कर्मधारयः / वा अरिसाइ वा अजिणगाइ वा उदओदराइ वा पंड्डरोगाइ वा पश्चादस्त्यर्थे इतिः / प्रत्ययः गौतमेत्यादि वजर्षभनाराचसंहनिनस्ते भगंदराइ वा एगाहिइ वा वेगाहिइ वा तेआहिआइ वा मनुजा इति। चउत्थहिआइ वा इंदग्गहाइ वा धणुग्गहाइ वा खंदग्गहाइ वा एतेसिणं भंते ! मणुआणं सरीरा किं संठिआपण्ण्णत्तागोयमा ! कुमारग्गहाइवा जक्खग्गहाइ वा भुअग्गहाइ वा मत्थसूलाइ वा समचउरस्ससंठाण संठिआ तेसि णं मणुआणं वि छप्पण्णा हिअयपोट्टकुच्छिजोणिसूलाइ वा गाममारीइ वा जाव पिट्टकरंडयसया पण्णत्ता समणाउसो !! सणिवेसमारीइ वा पाणिक्खया जणक्खया कुलक्खया सुगर्म नवरं किं संस्थितं संस्थानं येषां ते तथा यद्यपि पूर्ववर्णकसूत्रे वसणपूअमणारिआ णो इणढे समढे दवगयरोगायंका णं ते विशेषणद्वारा एषां संहननादिकमाख्यातं तथापि सर्वेषामपि तत्कालभामणुआ पणत्ता समणाउसो! विनामेकसंहननादिमात्रताख्यापनार्थमस्य सूत्रस्य प्रश्नोत्तरपद्धत्यादि निर्देशेन न पौनरुत्यमाशङ्कनीयम्। गत एवाग्रवर्तिनि पृष्ठकरण्डकसूत्रे " अत्र दुष्टा जनधान्यादीनामुपद्रवहेतुभूताः सत्वाः। उन्दुरुशलभप्रमु तीसेणं भंते ! मणुआणमि" त्यत्र “केवइया पिट्ठकरंडगसया पण्णता खाईतय इत्यर्थः / कुलरोगा ग्रामरोगा मण्डलरोगा यथोत्तरं बहुस्थान-- गोअमा !" इति प्रश्नसूत्रांशोऽध्याहार्य इति ( तेसिणमित्यादि ) तेषां व्यापिनः (पेट्टत्ति ) देशत्वादुदरं शीर्ष मस्तकं तद्वेदना कर्णोष्ठाक्षिनखद पृष्ठकरण्डकशतानि पूर्वोक्तरूपाणि कियन्ति अत्र भगवानाहटे षट् न्तवेदनाः कण्ठ्याः कासश्वासौ व्यक्तौ / शोवः क्षयरोगः दाहः स्पष्टः / पंचाशदधिके स्पृष्ठकरण्डकशते प्रज्ञप्ते इत्यर्थः / अर्शी गुदा कुरः / अजीर्णं व्यक्तं दकोदरं जलोदरं पाण्डुरोगभगन्दरौ ते णं भंते ! मणुआ कालमासे कालं किचा कहिं गच्छंति प्रतीतौ / एकाहिको यो ज्वर एकदिनान्तरित आयाति / एवं द्विदिना कहिं उववजंति गोयमा ! छम्मासावसेसाउआ णं जुअलगं न्तरितोद्व्याहिकः / त्रिभिर्दिनैरन्तरितःत्र्याहिकः चतुर्थेन दिनेनान्तरित पसवंति एगणपण्णसयराइंदिआइंसंरक्खेंति संगोवेंति कासित्ता चतुर्थाहिकः / इन्द्रग्रहादयस्तुउन्मत्ततादिहेतवो व्यन्तरादिदेवकृतोपद्रवाः छीइत्ता जंभाइत्ता अकिलिट्ठा अवहिआ अपरिआविआ धनुर्ग्रहःसंप्रदायगम्यः। मस्तकशुलादीनि प्रतीतानि। ग्रामे उक्तस्वरूपे कालमासे कालं किचा देवलोएसुउववजंति देवलोए अपरिग्गहा मारियुगपद्रोगविशेषादिना बहूनां कालधर्मप्राप्तिः। एवमग्रेऽपियावत्कर णं ते मणुआ य देवलोए अपरिग्गहाणं ते मणुआ पण्णत्ता। जान्नगरमारिप्रभृतिपरिग्रहः प्राणिक्षयो गवादिक्षयः / जनक्षयो मनुष्य ते मनुजाः कालस्य मरणस्य मासो यस्मिन् कालविशेषः अवश्यकालक्षयः / कुलक्षयो वंशक्षयः। एतेच कथंभूता इत्याह। व्यसनभूता जनाना धर्मः तस्मिन् कालं कृत्वा मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि मापद्भूताः / अनार्याः पापात्मकाः अत्र विभक्तिलोपमकारागमौ द्रष्टव्यं, क्वगच्छन्ति क्वोत्पद्यन्ते इतिप्रश्नद्वयेऽपि"देवलोएसुउववज्जती" प्राकृतत्वात् / अत्राह नेत्यादि / व्यपगतो रोगश्चिरस्थायी कुष्ठादिरातङ्क त्येकमेवोत्तरंगमनपूर्वकत्वादुत्पादस्योत्पादाभिधानं गमनं सामर्थ्यादवआशुघाती शूलादिर्येभ्यस्ते तथा मनुजाः / प्रज्ञप्ताः / हे श्रमण ! हे. गतमेवोत्पातशय्याया इति / अथ वा गतिर्देशान्तरप्राप्तिरपि भवतीति आयुष्मान् ! क्व गच्छन्तीत्येतदेव पर्यायेणाचष्टे उत्पद्यन्ते उत्पत्तिधर्माणो भवन्ति / (7) अथैषां भवस्थितिं पृच्छति। अत एवोत्तरसूत्रे ' उववज्जती ' त्येवोक्तः स्वाम्याहगौतमेति / तीसे णं भंते ! समाए भरहे वासे मणुआ णं केवइ कालं षण्मासावशेषायुषः कृतपरभवायुर्बन्धा इति गम्यं युगलकं प्रसुवत इति / ठिई पण्णत्ता। गोयमा! जहण्णेणं देसूणाई तिणिपलिओवमाई एतेनैषामायुस्त्रिभागादौ परभवायुबन्धाभावमाह / तचैकोनपञ्चाशतं उकोसणं तिण्णिपलिओवमाइं। रात्रिन्दिवान्यहोरात्राणि यावत् संरक्षन्ति / उचितोपचारकरणतः प्रापर्क सूत्रमेतत्। नवरं देशोनानि त्रीणि पल्योपमानि स्थितियुग्मिनी- | पालयन्ति संगोपायन्ति अनाभोगेन हस्तखलकृष्टभ्यः संरक्ष्य संगोप्य
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy