SearchBrowseAboutContactDonate
Page Preview
Page 1368
Loading...
Download File
Download File
Page Text
________________ छक्कायसमारंभ 1344 - अभिधानराजेन्द्रः - भाग 3 छज्जीवणिकाय उकायसमारंभेणं अणंतसत्तोवधाए मेहुणासेवणेणं तु संखेज्ज- | छज्ज धा० (राज) भ्वा० उ०। “राजेरग्घछज्जसहरीररेहाः।१४११००। सत्तोवघाए घणरागदोसमोहाणुगए, एत्थ अप्पसत्थज्झवसायत्त- __इति राजेश्छज्जादेशः / दीप्तौ, प्रा०४ पाद। मेव जम्हाणं एवं तम्हाउगोयमा ! एतेसिं संसारमासेवणं परिभो- छज्जा स्त्री० (छाद्या) छाद्यते उपरि स्थग्यते इति छाद्या। स्थगनके 'ढक्कन' गादिसु वट्टमाणे पाणी पढममहव्वयमेव ण धारेजा, ते य अभावे __ इतिख्याते, रा०। अवसेसमहव्वयसंजमाणुट्ठाणस्स अभावमेव जम्हा, तम्हा | छजिया स्त्री० (छाधिका) छाद्या एव छाधिका / रा०। सव्वहा विराहिए समाणे, जओ एवं तओ णं पवित्तियसंममाय- छज्जीवणिकाय पुं० (षड्जीवनिकाय) षटू च ते पृथिव्यप्तेजोवायुवनणासित्तेणा व गोयमा ! तं किं पि कम्मं न बंधिज्जा, जेणं तु स्पतित्रसस्वभावा जीवाश्च, तेषां निकायः / पृथिव्यादिजीवषट्के, नरतिरियकुमाणुसेसु अणंतहुत्तो पुणो ह धम्मो त्ति अक्खराइं दर्श०३ तत्त्व / षड्जीवनिकायप्रतिपादकमध्ययनं षड्जीवनिकायासिमिणे वि णं अलभमाणं परिभमिजा, एएणं अढे णं ध्ययनम्। विपा०२ श्रु०१ अ० / दशवैकालिकस्य तृतीयेऽध्ययने, तत्र आऊतेऊमेहुणे अबोहिदायगे गोयमा ! समक्खाय त्ति / / षड्जीवनिकायाध्ययनोक्तजीवाजीवाभिगमस्यैकदेशमात्रम्। महा०२ चू०। सुअंमे आउसंतेण भगवया एवमक्खायं-इह खलु छज्जीवणिया छग न० (छग) पुरीषे ओघ०। नामऽज्झयणं समजेणं भगवया महावीरेणं कासवेणं पवेइया छगण न० (छगण) गोमये, पञ्चा०१३ विव० / नि० चू०। सुअक्खाया सुपन्नत्ता, सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती। छगणपीठय न० (छगणपीठक) गोमयपीठके, नि०चू०१२ उ०। श्रूयते तदिति श्रुतं, प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं भगवता छगणियच्छार न० (छगणिकक्षार) गोमयक्षारे, ओध०। निसृष्टमात्मीयश्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाविर्भावछगणिया स्त्री० (छगणिका) गोमयप्रतरे, अनु० / कारणं श्रुतमित्युच्यते। श्रुतमवधृतमवगृहीतमिति पर्यायाः। मयेत्यात्म परामर्शः / आयुरस्यास्तीति आयुष्मान् / कः कमेवमाहसुधर्मास्वामी छगल पुं०(छगल) छागे, औ०आ०म०। प्रव०। प्रज्ञा०। प्रश्न०। छगलय पुं० (छगलक) पशुविशेषे, अनु०। जम्बुस्वामिनामिति। तेनेति भुवनभर्तु परामर्शः, भगः समग्रैकश्वर्यादिल क्षण इति। उक्तंच-"ऐश्वर्यस्यसमग्रस्य,रूपस्य यशसः श्रियः।धर्मस्याथ छगलगगलबालग पुं० (छगलकगलबालक) शास्त्राध्ययनविकलेषु, प्रयत्नस्य, षण्णां भग इतीङ्गना" / / 1 / / सोऽस्यास्तीति भगवॉस्तेन यद्वा-छगलकस्य गलं ग्रीवां वलयन्ति मोटयन्ति। छगलकग्रीवामोटकेषु भगवता, वर्द्धमानस्वामिनेत्यर्थः / एवमिति प्रकारवचनः शब्दः / मुणिडतेषु सत्स कुटुम्बिषु सौद्धोदनीयेषु, पि०। आख्यातमिति केवलज्ञानेनोपलभ्यावेदितं, किमत आह-इह खलु छगलपुर न० (छगलपुर) नगरभेदे, यत्र शकटो जन्मान्तरे छागलिको षड्जीवनिकायनामाध्ययनमस्तीति वाक्यशेषः / इहेति लोके प्रवचने जातः / स्था०१० ठा०। विपा०। वा, खलुशब्दादन्यतीर्थकृत्प्रवचनेषु च षट्जीवनिकायेति पूर्ववत्, छगलिका स्त्री० (छगलिका) अजायाम, प्रव०८३ द्वार। नामेत्यभिधानम्, अध्ययनमिति पूर्ववदेव / दश०४ अ०। तत्र इह खलु छगुणकालग पुं० (षड्गुणकालक) षड्भिर्गुणितकालके पुद्गले, स्था०६ षड् जीवनिकायिका नामाध्ययनमस्तीत्युक्तम् / अत्राह-एषा ठा०नि० चू०। षड्जीवनिकायिका केन प्रवेदिता प्ररूपिता वेत्यत्रोच्यते-तेनैव भगवता, छगुणलुक्ख पुं०(षड्गुणरूक्ष) षड्गुणरूक्षे पुद्गले, स्था०६ ठा०। यत आह-"समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया छग्गुरु पुं० (षड्गुरु ) अशीत्यधिके उपवासानां शते, उपवासत्रये च।। सुपन्नत्ते त्ति / " सा च तेन श्रमणेन महातपस्विना भगवता समग्रैश्वर्याषड्गुरुशब्देन शतमशीत्यधिकमुपवासानामुच्यते स्म, साम्प्रतकाले तु दियुक्तेन महावीरेण, शूर वीर विक्रान्ताविति कषायादिशत्रुजयातद्विपरीतेनैवषड्गुरुशब्देनोपवासत्रयमेव संकेत्यते, जीतकल्पव्यवाहरा न्महाविक्रान्तो महावीरः। उक्तंच-“विदारयति यत्कर्म, तपसा च विराजते। नुसारात्। स्था०२ ठा०१ उ०। तपो वीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः // 1 // " महाँश्चासौ वीरश्च छग्गोयरहिंडग पुं० (षड्गोचरहिण्डक ) गोरिव चरणं गोचरः / यथा महावीरः, तेनमहावीरेण, काश्यपेनेति काश्यपसगोत्रेण, प्रवेदिता नान्यतः, गौरुचावचतृणेषु मुखं वाहयँश्चरत्येवं यदुचावचगृहेषु साधोभिक्षार्थं चरणं कुतश्चिदाकर्ण्य ज्ञाता, किंतर्हि स्वयमेव केवलाऽऽलोकेन प्रकर्षण वेदिता स गोचरः, ततः षड्भिर्गोचरैर्हिण्डत इति षड्गोचरहिण्डकः / प्रवेदिता, विज्ञातेत्यर्थः / तथा स्वाख्यातेति सदेवमनुष्यासुरायां पर्षदि पेटाऽर्द्धपेटागोमूत्रिकापतङ्गवीथिकासंवुक्कवृत्तागत्वाप्रत्यागताख्यैः सुष्ठ आख्याता स्वाख्याता, तथा सुप्रज्ञप्तेति सुष्ठ प्रज्ञप्ता यच्चैवाख्याता षड्भिर्गोचरैर्हिण्डके, पञ्चा०१८ विव० / तथैव सुष्ठसूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः। अनेकार्थत्वाद् छच्छर पुं० (झर्झर) झर्झ-अरन् / “चूलिकापेशाचिके तृतीयतुर्ययो- धातूनां ज्ञपिरासेवनार्थः तां चैवंभूतां षड्जीवनिकायिका श्रेयो मेऽध्येतुं, राद्यद्वितीयो"||३२५॥ इति झकारस्य छकारः। प्रा०४ पाद।"झाँझ" श्रेयः पथ्वं हितंभमेत्यात्मनिर्देशः। छान्दसत्वात्सामान्येन ममेत्यात्मनिर्देश इतिख्याते वाद्यभेदे, पटहे, कलियुगे, नदभेदे, गद्यभेदे, स्त्री०। डीम्। इत्यन्ये, ततश्च श्रेय आत्मनोऽध्येतुम्, अध्येतुमिति पठितुं श्रोतुं वाच01 भावयितुम् / कुत इत्याह-अध्ययनं धर्मप्रज्ञप्तिः "निमित्तकारणहेतुषु
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy