________________ छंदिय 1343 - अमिधानराजेन्द्रः - भाग 3 छक्कयसमारंभ छंदिय त्रि० (छन्दित) अनुजाते, ओघ०। निमन्त्रिते, नि० चू०२ उ०। गाथार्थः // 223 / / छन्दित्वा अव्य० निमन्त्रयित्वेत्यर्थे, दश०१० अ०। अत्रान्तरे गत उपक्रमः। निक्षेपमधिकृत्याऽऽहछंदोणिबद्ध न०(छन्दोनिबद्ध) पद्ये, सूत्र०१ श्रु०१ अ०१ उ०। छज्जीवणियाए खलु, निक्खेवो होइ नामनिप्फन्नो। छंदोवणीय त्रि० (छन्दोपनीत) छन्दः स्वाभिप्रायः इच्छामात्रम्, एएसिं तिण्हं पिउ, पत्तेयपरूवणं वोच्छं / / 224|| अनालोचितपूर्वापरविषयाभिलाषो वा, तेन छन्दसोऽपनीतः "आरंभ- दश०नि०४ अ०। आ०म०। माणा विणयं वयंति छंदोवणीया अज्झोवधण्णा" / अभिप्रायानुवर्तिनि, छक्कट्ठय न० (षट् काष्ठक) गृहस्य बाह्यालन्दके षड्दारुके, ज्ञा०१ आचा०१ श्रु०१ अ०७ उ०। श्रु०१ अ०। छंमुहपुं० (षण्मुख) “ङञणनो व्यञ्जने"।१।२५। इति णकारस्या- छक्कम्मनपुं० (षट्कर्म) यजनादिषट्कर्मसु, स्था०५ ठा०३ उ०। यजनं, नुस्वारः / प्रा०१ पाद / “स्यमोरस्योत्" ||331 / इति अकार- याजनम्, अध्ययनम्, अध्यापन, दान, प्रतिग्रहश्चेति। नि० चू०१३ उ०। स्योकारः / प्रा०४ पाद / “षट्शमीशावसुधासप्तपर्णेष्वादेश्छः" छक्कम्मणिरय त्रि० (षट्कर्मनिरत) यजनादिषट् कर्मनिरते, स्था०५ [8 / 1265 / इतिषस्य छः। कार्तिकेये, प्रा०१ पाद। ठा०३ उ०। नि० चू०। छक्क त्रि० (षट्क) षट्परिमाणमस्येतिषट्कः षट्परिमिते, उत्त०१ अ०। छक्कल्लाणगवाइ (ण) त्रि० (षट्कल्याणकवादिन्) श्रीमहावीरस्वामिनः आव०। नि०चू०। पिं०1 षण्णां कल्याणकानां वादिनि खरतरगच्छीये, कल्प०१क्षण / षट्कप्ररूपणामाह (तेषामुपपत्तिः 'कल्लाणग' शब्देऽत्रैव भागे 384 पृष्ठे निराकृता) नागं ठवणा दविए,खेत्ते काले तहेव भावे अ। छक्कसमन्जिय त्रि० (षट्कसमर्जित) षट् प्रमाणमस्येति षट्कं वृन्द, तेन एसो उछकगस्स, निक्खेवो छव्विहो होइ॥२२६|| दश०नि०। समर्जिताः पिण्डिताः षट्कसमर्जिताः। षट्कवृन्देनोत्पद्यमानेषु, ये एकत्र तत्र नामस्थापने क्षुण्णे, द्रव्यषट्कंषडू द्रव्याणि सचित्ताचित्तमिश्राणि। समये समुत्पद्यन्ते, तेषां राशिः षट्प्रमाणो यदि स्यात् तदा ते पुरुषकार्षापणालङ्कृतपुरुषलक्षणानि, क्षेत्रषट्कं षडाकाशप्रदेशाः, यद् षट्कसमर्जिता उच्यन्ते। भ०२० श०१० उ०। (अत्र दण्डकः 'उववाय' वा-भरतादीनि, कालषट्कं षट् समयाः षड्वा ऋतवः। तथैव भावे चेति शब्दे द्वि० भा०६२२ पृष्ठे उक्तः) भावषट्कं, षड् भावा औदयिकादयः। अत्र च सचित्तद्रव्यषट्केनाधिकार छक्काय न० (षट्काय) षण्णां कायानां समाहारः षट्कायम्। संथा०। इति गाथाऽर्थः। षट्कायेषु तेयथा षट्कायाः, पृथ्वीजलानलवायुवनस्पतिभेदात्। पृथ्वीआह-अत्र व्याधनभिधानं किमर्थम् ? उच्यते-एकषडभिधानत कायजलकायानलकायवायुकायवनस्पतिकायत्रसकालक्षणा इत्यर्थः / आद्यन्तग्रहणेन तद्गतेरिति व्याख्यातं षट्कपदम्। दश०४अ०। प्रव०१५२ द्वार / दश०। स्था०। सूत्र०।। छक्कजीवणिगाय पुं० (षट्कजीवनिकाय) दशवैकालिस्य तृतीयेऽध्ययने, | छक्कायपमद्दण पुं० (षट्कायप्रमर्दन) पृथिव्याद्यारम्भके, पञ्चा०६५ दश०। विव०। पृथिव्याधुपमर्दके, दश०१० अ०। जीवाहारो भन्नइ, आयारो तेणिमं तु आयातं। छक्कायमुक्कजोग त्रि० (षट्कायमुक्तयोग ) षट्कायेषु मुक्तो योगो यतनाछज्जीवणियज्झयणं, तस्सऽहिगारा इमे होति / / 222 // लक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगाः। षट्कायारम्भनिरतेसु, जीवाधारो भण्यते आचारः, तत्परिज्ञानपालनद्वारेणेति भावः / येनैतदेवं, ग०३ अधि०। तेनेदमायातम् अवसरप्राप्तं, किंतदित्याह-षड्जीवनिकाध्य-यनमत्रान्तरे छक्कायवग्गहत्था स्त्री० (षट्कायव्यग्रहस्ता) षट्काययुक्तहस्तायाम्, पिं०। अनुयोगद्वारोपन्यासावसरः / तथा नाह-तस्य षड्जीवनिकाध्ययनस्य, छक्कायवह पुं० (षट्कायवध) षण्णां कायानांपृथिव्यप्तेजोवायुवनस्पतित्रअर्थाधिकारा एते भवन्ति वक्ष्यमाणलक्षणाः / इति गाथार्थः / / 222 / / सलक्षणानां वधो हिंसा। षट्कायहिंसायाम्, पं० सं०३ द्वार। तानाह छक्कायविराहणा स्त्री० (षट्कायविराधना ) षट्कायविराधनायाम्, जीवाजीवाहिगमो, चरित्तधम्मो तहेव जयणा य। अष्टम्प्रतिमावाही यथा षट्कायविराधना न भवति तथा परिवेषयति उवएसो धम्मफलं,छज्जीवणियाएँ अहिगारा ||223|| तदा निषेधो ज्ञातो नास्तीति।६०प्र० / सेन०४ उल्ला०। जीवाजीवाभिगमो जीवाजीवस्वरूपम्, अभिगम्यतेऽस्मिन्निति अभिगम | छक्कायसमारंभ पुं० (षट्कायसमारम्भ) षण्णां कायानां भूदकाग्निवायुइति कृत्वा, स्वरूपे च सत्यभिगम्यत इति भावः / तथा चारित्रधर्मः वनस्पतित्रसरूपाणां समारम्भे परितापने, ध०२ अधि०। प्राणातिपातादिनिवृत्तिरूपः, तथैवयतना च पृथिव्यादिष्वारम्भपरिहा- से भयवं किं णं अटेणं आऊतेऊमेहुण त्ति अवोहिदायगे रयत्नरूपा, तथा उपदेशः-यथाऽऽत्मा न बध्यते इत्यादिविषयः। तथा समक्खाए ? गोयमा ! णं सध्वमवि छक्कायसमारंभे धर्मफलमनुत्तरज्ञानादि, एते षड्जीवनिकाया अधिकाराः / इति महापावट्ठाणे किं तु आउकायसमारंभेणं अणंतसत्तोवघाए, ते