________________ छउमत्थ १३४०-अभिधानराजेन्द्रः - भाग 3 छंद पणनाणदंसणधरे अरहा जिणे केवली जाणइ, पासइ० जावस छउमत्थमरण न० (छद्मस्थमरण) छद्मस्थानां सतां मरणे, "मणपज्जवगंधं वायं / / बोहिणाणी, सुतमण्णाणी मरंति जे समणा। छउमत्थमरणमेयं,” उत्त० "अट्ठट्ठाणेत्यादि" व्याख्यातं प्राग, नवरं यावत्करणात् “अधम्मत्थिकायं नि०१ अ०। मनःपर्यायनिर्देशो विशुद्धिकृतप्राधान्यमङ्गीकृत्य चारित्रिण जीवमसरीरपडिबद्ध परमाणुपुग्गलं सद्दे" इति द्रष्टव्यमिति। एतान्येव जिनो एव, तुदपजायत इति स्वामिकृतप्राधान्यापेक्षया वा, एवमवध्यादिष्वपि जानातीति / आह च-“एयाणि" इत्यादि सुगमम् / स्था०८ ठा०। यथायोगं स्वधियैव हेतुरभिधेयः। उत्त०५ अ०। दश स्थानानि छद्मस्थो न जानाति छउमत्थवीयरायपुं० (छद्मस्थवीतराग) छानि आवरणद्वयरूपे अन्तराये दस ठाणाई छउमत्थे सव्वभावेणं न जाणइ, न पासइ / तं / च कर्मणि तिष्ठतीति छद्मस्थोऽनुत्पन्नकेवलज्ञानदर्शनः, स चासो जहा-धम्मत्थिकायं० जाव वायं, अयं जिणे भविस्सइ वा, न वीतरागश्च , उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा विगतरागोदय इत्यर्थः / भविस्सइ, अयं सव्वदुक्खाणमंतं करिस्सइ वा, ण वा स्था०७ ठा० / “छउमत्थवीयरागेणं मोहणिज्जवज्जाओ सत्त कम्मपयडीओ करिस्सइ, एयाणि चेव उप्पण्णनाणदंसणधरे जाणइ, पासइ० वेएइ / तं जहा- णाणावरणिज्जं दंसणावरणिचं वेयणियं आउडं नामं जाव अयं सव्वदुक्खाणमंतं करिस्सइ वा, न करिस्सइ। गोयमंतराइयं।" एकादशद्वादशगुणस्थानवर्तिनि जीवे, उत्त०२ अ०। छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि छउमत्थावकमण न० (छद्मस्थापक्रमण)६त० / छद्मस्थानां सता जानात्येव (सव्वभावेणं ति) सर्वप्रकारेण स्पर्शरसगन्धरूपज्ञानेन - गुरुकुलान्निर्गमने, भ०६ श०३३ उ०। घटमिवेत्यर्थो धर्मास्तिकायम्, यावत्करणाद धर्मास्तिकायमाका- छद्मस्थावस्था स्त्री० (छद्मस्थावस्था) छद्मस्थावस्था त्रिधाजन्मावस्था, शास्तिकायं जीवमशरीरप्रतिबद्धं परमाणुपुरलं शब्दं गन्धमिति / राज्यावस्था, श्रामण्यावस्था च। छद्मस्थकाले, ध०२ अधि०। अयमित्यादि द्वयमधिकमिह, तत्रायमिति प्रत्यक्षज्ञानसाक्षात्कृतो जिनः छउलुग पुं० (षडुलूक) पहलूकगोत्रे पुरुष, “छउल्लुगो य गोत्तेणं तेण केवली भविष्यति, न वा भविष्यतीति नवम, तथाऽयं "सव्व" इत्यादि छउलुओ त्ति जीवो।" आ०चू०१ अ० / वैशेविकमतप्रवर्तके रोहगुप्ते, प्रकटं, दशममिति। एतान्येव छद्मस्थानवबोध्यानि सातिशयज्ञानादित्वा- विशे०॥ जिनो जानातीति / आह च-“एयाई” इत्यादि / यावत्करणात-"जिणे ननु रोहगुप्त इत्येवास्य नाम, तत्कथं षडुलूक इत्यसकृत् अरिहा के वली सव्वण्णू सव्वभावेणं जाणइ, पासइ / तं जहा प्रागुक्तोऽसावित्याहधम्मत्थिकाय" इत्यादियावद्दशमं स्थानं,तचोक्तमेवेति। स्था०१० ठा०। नामेण रोहगुत्तो, गोत्तेणालप्पए स चोलूओ। पञ्च स्थानानि छद्मस्थः सर्वभावेन न जानाति, न पश्यति दव्वाइछप्पयत्थो वएसणाओ छउलूओ त्ति।।२।। पंच ठाणाइं छउमत्थे सव्वभावेणं ण जाणइ, ण पासइ / तं नाम्नाऽसौ रोहगुप्तो, गोत्रेण पुनरूलूकगोत्रसंभूतत्वादसाबुलूक इत्यालजहा-धम्मत्थिकायं अधम्मत्थिकायं आगासस्थिकायं जीवं प्यते, द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणषट्पदार्थप्ररूपणेन तु असरीरपडिबद्धं परमाणुपोग्गलं, एयाणि चेव उप्पण्णनाणदंस- षट्पदार्थप्रधान उलूकः षडुलूक इत्ययं व्यपदिश्यत इति। विशे०। उत्त० / णधरे अरहा जिणे के वली सव्वभावेणं जाणइ,पासइ, आ०म०। स्था०। कल्प०। धम्मत्थिकायं० जाव परमाणुपोग्गलं / / / छंद पुं० (छन्द) छन्दनं छन्दः। अभिप्राये,ध०२ अधि०। प्रश्नका प्रक०। "छउमत्थ" इत्यादि सुगम, नवरं छद्मस्थ इहावध्याधतिशयविकलो दश० / आव० / आ० चू० ज्ञा०। सूत्र० / आचा० / स्था०1 उत्त०। गृह्यते, अन्यथा अमूर्तत्वेनाधर्मास्तिकायादीनजानन्नपि परमाणु गुरोरभिप्राये, आ०म०प्र० / परानुवृत्त्या भोगाभिप्राये, आचा०१ श्रु०२ जानात्येवासौ मूर्तत्वात्तस्याऽथ सर्वभावेनेत्युक्तम्, ततश्चतं कथञ्चिज्जा- अ०४ उ० / स्वकीयाऽभिप्रायविशेषे, स्था०१० ठा० / “छंदेणं अजो नन्नपि अनन्तपर्यायतया न जानातीति, एवं तर्हि संख्यानियमो व्यर्थः तुभ छंदेणं ति" स्वाभिप्रायेण यथेष्टमित्यर्थः। भ०१श०८ उ०। गुर्वादेश स्याद्धटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुशक्यत्वा- विनैव प्रवर्तने, उत्त०४ अ०। इच्छायाम् व्य०१ उ०॥ दश० / आयासे, दिति / (सव्वभावेणं ति) साक्षात्कारेण श्रुतज्ञानेन त्वसाक्षात्कारेण नि०चू०१उ० / अनालोचितपूर्वापरविषयाऽभिलाषे, आचा०१ श्रु०१ जानात्येव जीवमशरीरप्रतिबद्धं देहमुक्तं, परमाणुश्वासौ पुद्गलश्चेति अ०७ उ०। प्रार्थनाऽभिलाषे, इन्द्रियाणां स्वविषयाऽभिलाषेवा। सूत्र०१ विग्रहः, ठ्यणुकादीनामुपलक्षणमिदम् / स्था०५ ठा०३ उ०। “छन्तव्यं श्रु०१० अ०। वसे, उत्त०४ अ०। कस्य संमोहः, छद्मस्थस्य न जायते" 1 आव०६ अ०। भ०। उपदेशान्तरमाहछउमत्थकालिय पुं० (छद्मस्थकालिक) "छउमत्थकालियाए त्ति" | छंदेण पले इमा पया, बहुमाया मोहेण पाउडा। प्राकृतत्वात् स्त्रीत्वम्। छद्मस्थकाले, स्था१० ठा०। वियमेण पलिंति माहणे, सीउण्ह वयसाहियासए।।२।। छउमत्थखीणकसायवीयरागर्दसणारिय पुं० (छद्मस्थक्षीणकषाय- (छ देणे त्यादि) छन्दोऽभिप्रायः, तेन तेन स्वकीयाभिप्रायेण वीतरागदर्शनार्थ) वीतरागदर्शनार्यभेदे, प्रज्ञा०१ पद। कु म तिगमनैक हेतुवा इमाः प्रजा अयं लोकः, तासु गतिषु प्र