SearchBrowseAboutContactDonate
Page Preview
Page 1363
Loading...
Download File
Download File
Page Text
________________ 1336 - अभिधानराजेन्द्रः - भाग 3 छउमत्थ DDDDDDDD छकार - - - - - - - - - - - - - - - - - - - छपुं०(छ) छो-कः / छदने, सर्प, छागे, शक्तिधरे, छदे, सूते, प्रवाले, मन्त्रस्य विभागे, अक्षरविभागे, आच्छादने, वलित्वे च / न० / नित्ये, निर्मले च / त्रि०ा एका०। सूर्ये, सोगे, नैर्मल्ये, छेदे, स्वच्छे, ज्ञातरि, छन्दानुवर्तिनि, पुं०। निम्नगायाम्, गिरायाम्, स्त्री० / एका० / “छ त्तिय दोसाण ठायणे होई" आ०म०द्वि० / 'छ' इत्ययं वर्णो दोषाणामसंयमयोगलक्षणानामाच्छादने भवति / आ०म०वि० / छेदनकर्तरि, तरले, त्रि० / गृहे, न० / वाच षट् त्रि० एकाधिकपञ्चसंख्यायाम्, बृ०६ उ०। “छण्हं मासाणं / " भ०१ श०८ उ०। छअन० (क्षत) “छोऽक्ष्यादौ" |117 // इति क्षस्य छः / व्रणे, प्रा०२ पाद। छइअ त्रि० (क्षयित) क्षयमापन्ने, “छोऽक्ष्यादौ" |8 / 2 / 17 / इति क्षस्य छः / प्रा०२ पाद। छइपुत्त पुं० (छायापुत्र) छायासुते, सोऽप्रतिष्ठाने नरके उत्पन्नः / जी०३ प्रतिम छउम न० (छद्मन) छादयतीति छद्म / छादयति ज्ञानादिकं गुणमात्मन इति छा। पं०सं०१ द्वार / कर्म० / ल०। छादयत्यात्मस्वरूपं यत्तत् छया / स्था०२ ठा०१ उ०। छाद्यते केवलज्ञानं केवलदर्शनं चात्मनोऽनेनेति छन / ग०१ अधि० / दर्श०। स्था० / “पद्मछद्ममूर्खद्वारे वा" ||8/2 / 11 / / इति दस्य उत्वम्। प्रा०२ पाद। पिधाने, तच्च ज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्मचतुष्टयम् / आव०४ अ०। आ० म०। शठत्वे, आवरणे स०१ सम० भ०। उपधौ, छद्मनि, मायायाम, दश०६ अ०। ज्ञानावरणदर्शनावरणमोहनीयान्तरायकर्मोदये सति तस्मिन के वलस्यानुत्पादात् तदापगमानन्तरं चोत्पादात् / कल्प०२ क्षण। छउमत्थ पुं० (छद्मसथ) छद्मनि तिष्ठति इति छद्मस्थः / आ०म०प्र० / छद्मनि ज्ञानदर्शनावरणमोहनीयान्तरायात्मके तिष्ठतीति छद्मस्थः / आचा०१ श्रु०६ अ०४ उ० / पं०सं०। कर्म०। स्था० / उत्त० / छद्मनि स्थितः छद्मस्थः / नि०चू०२उ०। निरतिशयज्ञानयुक्ते, औ०। पञ्चा०। / नि०चू० अर्वाग्दृशि, द्वा०१६ द्वा० / अकेवलिनि, आव०४ अ०। सकषाये, स्था०५ ठा०१ उ०। अतीन्द्रियज्ञानाभाववति, जी०१ प्रति०। प्रज्ञा० (छद्मस्थो मनुष्यो निर्जरापुद्गलानां मानत्वादि न जानातीतितु "निजरापोग्गल" शब्दे वक्ष्यते) (छद्मस्थो मनुष्यो केवलीभूत्वैव सिद्ध्यतीति उक्तं "केवलि" शब्देऽत्रैव भागे 653 पृष्ठे) (तीर्थकृतां छद्मस्थपयार्याः "तित्थयर" शब्दे वक्ष्यन्ते) (पञ्चभिः स्थानः छद्मस्थः परीषहं सहते इति "परिसह" शब्दे वक्ष्यते) षट् स्थानानि छद्मस्थां न जानाति - छ हाणाई छउमत्थे सव्वभावेणं ण जाणइ, ण पासइ तं जहाधम्मत्थिकायधम्मात्थिकायं आगासं जीवमसरीस्पडिबद्धं परमाणुपोग्गलं सई, एयाणि चेव उपण्णणाणदंडणधरे अरहा जिणे जाव सव्वभावेणं जाणइ, पासइ। तं जहा-धम्मत्थिगायं० जाव सह।।। छद्मस्थो विशिष्टावध्यादिविकलो न त्वके वली, यतो यद्यपि धर्माधर्माकाशान्यशरीरं जीवं च परमावधिर्न जानाति, तथाऽपि परमाणुशब्दौ जानात्येव, रूपित्वात्तयोः, रूपिविषयत्वाचावधेरिति एतच सूत्रं सविपर्ययं प्राग व्याख्यातप्रायमेव, इति छद्मस्थस्य धर्मास्तिकायादिषु ज्ञानशक्तिर्नास्तीत्युक्तम्। स्था०६ ठा० / छास्थः सर्वभावेन सप्त स्थानानि न जानाति - सत्त हाणाई छउमत्थे सव्वभावेणं न जाणइ, व पासइ / तं जहा-धम्मत्थिकार्य अहम्मत्थिकायं आगासत्थिकायं जीवं असरीरं परमाणुपुग्गलं सदं गंधं, एयाणि चेव उप्पन्ननाणे० जाव जाणइ, पासइ / तं जहा-धम्मत्थिकायं० जाव गंधं / स्था०७ ठा०1 सप्तभि: स्थानैर्हेतुभूतैश्च छद्मस्थं विजानीयात् - सत्तहिं ठाणेहिं छउमत्थं जाणेजा / तं जहा-पाणे अइवाएत्ता भवइ,मुसं विदित्ता भवइ, अदिनमाइत्ता भवइ, सद्दफरिसरसरूवगंधे आसदेत्ता भवइ, पूयासक्कारमए उवूहेत्ता भवइ, इमं सावजं ति पण्णवेत्ता पडिसेवेत्ता भवइ, णो जहा वादी तहा कारी यावि भव।। “सत्तहिं ठाणेहिं” इत्यादि सप्तभिः स्थानैः हेतुभूतैः छदास्थं जानीयात्। तद्यथा-प्राणानतिपातयिता तेषां कदाचित् व्यापादनशीलो भवति / इह च प्राणातिपादनमिति वक्तव्येऽपि “धर्मधर्मिणोरभेदात्" अतिपातयितेति धर्मी निर्दिष्टः, प्राणातिपातनात् छद्मस्थोऽयमित्यवसीयते, केवलीहि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वान्न कदाचिदपि प्राणानामतिपातयिता भवतीति, इत्येवं सर्वत्र भावना कार्या। तथा मृषावादिता भवति, अदत्तमादाता ग्रहीता भवति, शब्दादीनां स्वादयिता भवति, पूजासत्कारं पुष्पार्चनवस्त्राद्यर्चने अनुवृंहयितापरेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता, तद्भावे हर्षकारीत्यर्थः। तथेदमाधाकर्मादि सावधं सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेधिता भवति, तथा सामान्यतो नो यथावादी तथाकारी, अन्यथा अभिधायान्यथा कर्ता भवति, वाऽपीति समुचये। स्था०७ ठा। अष्टौ स्थानानि छद्मस्थो न जानाति - अट्टहाणाई छ उमत्थे सव्वभावेणं न जाणइ, न पाण तं जहा-धम्मत्थिकायं० जाव गंधं वायं, एयाणि चेव उ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy