________________ चेइय १२६१-अभिधानराजेन्द्रः-भाग 3 चेइय सुगमे / यत एवम् अत उक्तिप्रत्युक्तिगाथामाहतो णज्जइ चउवीस-ट्टयाएँ करण अह विभिन्नकरणे वि। सहलं हविज्ज सचं, वित्ताइअभावकरणेव / / 7 // तस्माद् ज्ञायते चतुर्विशतिपट्टकादेः करणं विधानम्, आदिशब्दात् शेषप्रतिष्ठाग्रहः / तिकारवकारौ अत्र प्राकृतलक्षणेन लुप्तौ / अथेति पराभिप्रायदर्शकः, तेन चतुर्विंशतिपट्टकरणं, विभिन्नकरणेऽपि पृथक् निष्पादनेऽपि पृथक् निष्पादनेऽपि, न केवलमेकत्र विधानेऽपि, इत्यपिशब्दार्थः / सफलं चरितार्थ भवेत्, सत्यमवितथं, किं तु वित्ताद्यभावात् द्रव्यापरिपूर्णात्, आदिशब्दात्कस्याचिदेव समाधानादिपरिग्रहः, करणं विधानम्, एवमुक्तप्रकारेण, अनुस्वारश्चात्र लुप्तो दृश्यः, पूर्वोक्तार्थसंवादस्तु उक्तषोडशाख्यप्रकरणोक्तश्लोकैरोभिर्बोद्धव्यः "व्यक्त्याख्या खल्वेका, क्षेत्राख्या चापरा महाख्या च। यस्तीर्थकृत् यदा किल, तस्य तदाऽऽद्येति समयविदः // 2 // ऋषभाद्यानां तु तथा, सर्वेषामेव मध्यमा ज्ञेया। सप्पत्यधिकशतस्य तु, चरिमेह महाप्रतिष्ठति // 3 // "भावरसेन्द्रात्तु ततो, महोदयाद् जीवतास्वरूपस्य / कालेन भवति परमाऽप्रतिबद्धा सिद्धकाञ्चनता / / 8 / / वचनानलक्रियातः, कर्मेन्धनदाहतो यतश्चैषा / इतिकर्तव्यतयाऽतः, सफलैषाऽप्यत्र भावविधौ'' ||6|| इति गाथार्थः / / 7 / / अत्रैवार्थे अन्यमतमुत्क्षिप्य परिहरन्नाहजंपि अहरुत्तरेणं, करणा आसायणं भयंतऽन्ने। तं पि न जुत्तं सव्वे, तुल्लगुणा जेण तित्थयरा / / 8 / / यदपि अधरोत्तरेण आधाराधेयरूपेण, करणाद्विधानात्, आशातना ज्ञानादित्रुटिरूपा, भणन्ति वदन्त्यन्येऽपरे, तदपि न केवलं पूर्वोक्तं, नेति निषेधे, युक्तं सत, यस्मात्सर्वे समस्ताः, तुल्यगुणा अहीनातिरिक्तगुणाः, तीर्थकराः सर्वज्ञाः / सर्वज्ञप्रतिमाकरणे तु विप्रतिपत्तिरेव नास्त्यतो न तत्करणं प्रति विचार इति गाथार्थः // 8 // एवं स्थिते जीवोपदेशमाहमइमोहं ता मा कुण--सु जीव! वंदसु जिणिंदपडिमा उ। जह तह पइट्ठिया उ, इच्छंतो सासयं सोक्खं / / 6 / / प्रकटार्था / नवरं शाश्वतसौख्यं निर्वाणसातमिति गाथार्थः / चतुर्विंशतिपट्टकादिविचारः समाप्तः। जीवा० 8 अधि०। (चौरहतचैत्यद्रव्यं क्रीतं न कल्पते) पुनरन्यथा परः प्रश्नयतिचेइयदवं विभया, करेज कोई नरो सयट्ठाए। समणं वा सोवहियं, विक्केजा संजयट्ठाए।। 62 / / चैत्यद्रव्यं चौराः समुदायेनापहत्य तन्मध्ये कश्चिन्नर आत्मीयेन भागेन स्वयमात्मनोऽर्थाय मोदकादि कुर्यात, कृत्वा च संयतानां दद्यात्। यो वा संयतार्थाय श्रमणं सोपधिक विक्रिणीयीत, विक्रीय च तत्प्रासुकं वस्त्रादि संयतेभ्यो दद्यात्। एयारिसम्मि दव्वे, समणाणं किं णु कप्पई घेत्तुं। चेइयदव्वेण कयं, मोल्लेण व जं सुविहियाणं / / 63 // तेणपडिच्छा लोए, वि गरहिया उत्तरे किमंग ! पुणो। चेइयजइपडिणीए, जो गेण्हइ सो विहु तहेव॥६४॥ एतादृशेन द्रव्येण, गाथायां सप्तमी तृतीयार्थे, यत् आत्मार्थं कृतं तत् श्रमणानां किं नु ग्रहीतुं कल्पते? सूरिराह-यत् चैत्यद्रव्येण, यत्र वा सुविहितानां मूल्येनात्मार्थं कृतं, तद्दीयमानं न कल्पते। किं कारणामिति चेत्? उच्यते-स्तेनानीतस्य प्रतीच्छा प्रतिग्रहणं, लोकेऽपि गर्हिता, किमङ्ग! पुनरुत्तरे, तत्र सुतरां गर्हिता, यतश्चैत्ययतिप्रत्यनीके चैत्ययतिप्रत्यनीकस्य हस्तात् यो गृहाति, सोऽपि, हु निश्चितं, तथैव चैत्यघातिप्रत्यनीक एव / व्य०६ उ० / (जिनप्रतिहार्याणि स्वस्थाने) (30) व्यन्तरायतनम्व्यन्तरायतने, यथा राजगृहे गुणशिलकम् / नि० १वर्ग / स० / चम्पानगावहिः पूर्वस्मिन् पूर्णभद्रम्। नि०१ वर्ग! ज्ञा०। सू०प्र०ाचं० प्र० / विपा० / आमलकल्पायामामशालवनम्।''आमलकप्पाए णयरीए दाहिणपुरच्छिमे अंबसालवणे चेइए।"चैत्यं संज्ञाशब्दत्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यद् देवताया गृहं, तदप्युपचाराचैत्यं, तच्चेह व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामर्हतामायतनम्। रा०। तवर्णकश्चैवम्चंपाए णयरीए वहिया उत्तरपुरच्छिमे दिसिभाए पुण्णभद्दे णामं चेइए होत्था / चिराईए पुव्वपुरिसपण्णत्ते पोराणे सदिए वित्तिए (कित्तिए) णायए सछत्ते सज्झए संघटेसपडाग पडागाइपडागमंडिए सलोमहत्थे कयवेयदिए लाउल्लोइयमहिए गोसीससरसरत्तचंदणदहरदिण्णपंचंगुलितले उवचियचंदणकलसे चंदणघडसुकयतोरणपडिदुवारदेसभाए आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावे पंचवण्णसरससुर हिमुक्कपुप्फपुंजो वयारकलिए कालागुरुपवरकुं दुरुक्कतुरुक्कधूवमघमघंतगंधद्धयाभिरामे सुगंधवरगंधगंधिए गंधिवट्टिभूए णडणट्टकजल्लमल्लमुट्ठियवेलं वयपवगक हकलासक आइक्खलंखमंखतूणइल्लतुंबवीणियभुयगमागहपरिगए वहुजणजाणवयस्स विस्सुयकित्तिए बहुजणस्स आहुस्स आहुणिज्जे पाहुणिज्जे अचणिज्जे वंदणिजे नमसणिज्जे पूयणिजे सक्कारणिजे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणण्णं पजुवासणिजे दिव्वे सच्चे सच्चोवाए सच्चप्पभावे सण्णिहियपाडिहेरेजागसहस्सभागपडिच्छए बहुजणो अच्चेइ आगम्म पुण्णभदं चेइयं, से णं पुण्णभद्दे चे इए एक्के णं महया वणसंडेणं सवओ समंता संपरिक्खित्ते / / चम्पायां नगर्याम्, (उत्तरपुरच्छिम त्ति) उत्तरपौरस्त्ये, उत्तपूर्वायामित्यर्थः / (दिसिभाए त्ति०) दिग्भागे, पूर्णभद्र नाम चैत्यं व्यन्तरायतनम् (होत्थेति) अभवत् / (चिराईए पुटवपुरिसपण्णत्ते) चिरं चिरकालम, आदिनिवेशे यस्य तचिरादिकम् / अत एव पूर्वपुरुषैरतीतनरैः प्रज्ञप्तमुपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तम् / (पोराणे ति) चिरादिकत्वात्पुरातनं (सदिये त्ति) शब्दप्रसिद्धः स संजातो यस्य तच्छन्दितम् / (वित्तिए त्ति) वित्तं द्रव्यं तदस्ति यस्य तद्वितिकं, वृत्तिं वाऽऽश्रितलोकानां ददाति यत्तवृत्तिकम् (कित्तिए त्ति) पाठान्तरं तत्र जनेन कीर्तित, समुत्कीर्त्तिदं वा (णायए त्ति) न्यायनिर्णायकत्वात्थ