________________ ओसम्प्पिणी 106 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी स्स होज णिउणेहिं सूयपुरिसेहिं संजिए चउकप्पसेअसित्ते इव | भोजनविधिनोपपेताः इत्यादि प्राग्वत्। उदणे कलमसालिणिव्वत्तिए विपक्के सवप्फमिउविसयसगलसित्ते। अथाष्टमकल्पवृक्षस्वरूपमाह। अगसालणगसंजुत्ते अहवा पडिपुण्णदटवुवक्खमे सुसक्खए तीसे णं समाए तत्थ तत्थ बहवे मणिअंगा णामं दुमगणा वाणगंधरसफरिसजुत्तबलविरिअपरिणामे इंदिअबलपुद्विविवद्धणे पण्णत्ता। समणाउसो जहा से हारद्धहारवेट्टणयमउडकुंमलवाखाप्पिवासमहण पहाणगुलकाढिअखंडमच्छंडियओवणीएव्वमो- सुत्तगहेमजालमणिजालकण्णगजालगसुत्तउचिअकमगखुडयअगेसएहसमिइगब्भे हवेज परमइट्ठगसंजुत्ते तहेव ते चित्तरसा एकावलिकंठसुत्तगमगरिअउरत्थगेविज्ञसोणिसुत्तगचूलामणिकवि दुगमणा / अणेगबहुविविहविस्ससा परिणयाए भोअणविहीए णगतिलगपुप्फासिद्धत्थयकण्णवालिससिसूरउसहचक्कगतलउववेआ कुसविकुसं जाव चिटुंतीति। मंगयतुडिअंहत्थंमालगहरिसयकेयूरवलयएलंबअंगुलिज्जगवतस्यां समायामित्यादियोजना प्राग्वत्। नवरं चित्रो मधुरादिभेदभि- लक्खदीणारमालिआकंचिमेहलकलावण्यरगपारिहेरगपायजान्नत्वेनानेकप्रकार आस्वादयितृणामाश्चर्यकारी वा रसो तेषां ते तथा / लघंटिआखिंखिणिरयणीरूजालखुड्डिअवरणेऊरचलणमालियथा तत्परमान्नपायसं भवेदिति संबन्धः / किंविशिष्टमिह ये सुगन्धाः आ कणगणिगलमालिआ कंचणमणिरयणभत्तिचित्ता तहेव ते प्रवरगन्धोपेताः समासान्तविधेरनित्यत्वादत्रेदं रूपस्य समासान्तस्या- मणिअंगा वि दुमगणा अणेगा जाव भूसणविहीए उववेआ जाव भावो यथा सुरभिगन्धेन यारिणेति वराः प्रधाना दोषरहिताः क्षेत्रकाला- चिटुंतीति। दिसामग्रीसंपादितात्मलाभा इति भावः / कलमशालेः शालिविशेषस्य तस्यां समायामित्यादि प्राग्वात् नवरं मणिमयानि आभरणान्याधातण्डुला निस्तुषितकणाः / यच विशिष्ट विशिष्टगवादिसंबन्धिनिरूपहत- राधेयोपचारान्मणीनितान्येव अङ्गानि अवयवा येषां ते मण्यङ्गा भूषणमिति पाकादिभिरविनाशितं दुग्धं तैराद्धं पक्कं परमकलमशालिभिः संपादका इत्यर्थः / यथा ते हारोऽष्टादशसरिकः अर्धहारो नवसरिकः / परमदुग्धेन च यथोचितमात्रेण केन निष्पादितमित्यर्थः ।तथा शारदं धृतं वेष्टनकः कर्णाभरणविशेषः मुकुटकुण्मले व्यक्ते वासुत्तगं हेमजालं सच्छिगुडखण्डं मधुवा शर्करा परपर्याय मेलितं यत्र तत्तथा क्तान्तस्य परनिपातः द्रसुवर्णालङ्कारविशेषः। एवं मणिजालककनकजालके अपि पर कनकप्राकृतत्वात्। सुखादिदर्शनाद्वा / अतएवातिरसमुत्तमवर्णगन्धवत्। यथा जालकस्य हेमजालतो भेदो रूढिगम्यः। सूत्रं कण्ठैकक्षककृतं सुवर्णसूवा राज्ञश्चक्रवर्तिन ओदन इव भवेदित्यर्थः / निपुणैः सूपपुरूषैः सूपकारैः त्रम्। उचितकटकानि योग्यवलयानि क्षुद्रकमङ्गुलीयकविशेषः। एकावली संज्ञितो निष्पादितः चत्वारः कल्पा यत्र सचासौ सेकश्व चतुष्कल्पसेकस्तेन च विचित्रमणिककृताएकसूत्रिका च कण्ठसूत्रं प्रसिद्ध मकरिकामकराकार सिक्तः रसवती शास्त्राभिज्ञा हि ओदनेषु सौकु मार्योत्पादनाय आभरणविशेषः / उरस्थं हृदयाभरणविशेषः / वेयं ग्रीवाभरणविशेषः। सेकविषयांश्चतुरः कल्पान् विदधति / स च ओदनः किंविशिष्ट इत्याह। अत्र सामान्यतो विवक्षया ग्रैवेयमिति जीवाभिगमवृत्त्यनुसारेणोक्तम्। कलमशालिनिर्वर्तितः कलमशालिमय इत्यर्थः। विपक्वो विशिष्टपरिपाक- अन्यथा हेमव्याकरणादावलङ्कारविवक्षायां ग्रैवेयक मिति स्यात् / मागतः सबाष्पानि बाष्पं मुञ्चन्ति। मृदूनि कोमलानि चतुष्कल्पसेकादिना एवमन्यत्रापि तत्तद्वृत्त्यनुसारेण ज्ञेयं श्रोणिसूत्रकं कटिसूत्रकं चूडामणिनार्म परिकर्मिलत्वात् विशदानि सर्वथा तुषादिमलापगमात् / सकलानि सकलनृपरतसारो नरामरेन्द्रमौलिस्थायी / अमङ्गलमयप्रमुखदोषहत् पूर्णानि सिक्तानि यत्र स तथा। अनेकानिशालनकानिपुष्पफ्लप्रभृतीनि परममङ्गलभृत आभरणविशेषः / कनकतिलक ललाटाभरणं पुष्पक प्रसिद्धानि तैः संयुक्तः अथवा मोदक इव भवेदिति किं विशिष्ट इत्याह / पुष्पाकृतिललाटाभरणं / सिद्धार्थकं सर्षपप्रमाणस्वर्णकणरचितसुवर्णपरिपूर्णानि समस्तानि द्रव्याणि एलाप्रभृतीनि उपस्कृतानि नियुक्तानि मणिमयं / कर्णपाली कर्णोपरितनविभागभूषणविशेषः / शशिसूर्यवृषभाः यत्र तत्तथा निष्ठान्तस्य परनिपातः सुखादिदर्शनात् / सुसंस्कृतो स्वर्णमयचन्द्रिकादिरूपा आभरणविशेषाः। चक्रकं चक्राकारः शिरोभूषयथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः वर्णगन्धरसस्पर्शाः णविशेषः तलभगकं त्रुटिकानि च बाह्वाभरणानि अनयोर्विशेषस्तु सामर्थ्यादतिशायिनस्तैर्युक्ता बलवीर्यहेतवश्व परिणामा आयतिकाले आकारकृतः। हस्तमालकं हर्षकम केयूरमङ्गदम् / पूर्वस्माचाकृतिकृतो यस्य स तथा। अतिशायिभिर्वर्णादिभिः बलवीर्यहेतुपरिणामैश्चोपेता इति विशेषः / वलयं कङ्कणम् / प्रालम्ब झुंबनकम्। अङ्गुलीयकंमुद्रिकावलक्ष भावः। तत्र बलं शारीरं वीर्यमान्तरोत्साहः। तथा इन्द्रियाणां चक्षुरादीनां रूढिगम्यम् / दीनारमालिका सूर्यमालिका दीनाराद्याकृतिमणिकमाला / बलं स्वस्वविषयग्रहणपाटवं तस्य पुष्टिरतिशायी पोषस्तां वर्धयति / काञ्ची मेखला। कलापाः स्वीकट्याभरणविशेषः विशेषश्चैषां रूढिगम्यः / नन्द्यादित्वादनः / तथा क्षुत्पिपासामथन इति व्यक्तम् / तथा प्रधानः प्रतरकं वृत्तप्रतल आभरणविशेषः / पारिहार्ये वलयविशेषः / पादेषु क्वथितो निष्पक्चो गुडस्तादृशं वा खण्ड तादृशी वा मत्स्यण्डी खण्डशर्करा जालाकृतयो घण्टिका घर्धरिकाः। किङ्किण्यः क्षुद्रघण्टिकाः / रतोरुजालं तादृशं वा घृतं तान्युपनीतानि योजितानि यस्मिन् तथा निष्ठान्तस्य रत्नमयम् / जङ्घयोः प्रलम्बमानं संकलकं संभाव्यते / क्षुद्रिका परनिपातः सुखादिदर्शनात् / तथा श्लक्ष्णा सूक्ष्मा निर्वस्वगालितत्वेन वराणि नूपुराणि व्यक्तानि चरणमालिका संस्थानविशेषकृतपादाभरणम् समिता गोधूमचूर्णे तद्न भस्तन्मूलदलनिष्पन्न इति भावः / परम (लोके पागमा इति प्रसिद्धम् कनकनिगमः निगमाकारः पादाभरणविशेषः इष्टकमत्यन्तवल्लभंतदुपयोगिद्रव्यं तेन संयुक्तएतव्यक्तिः संप्रदायगम्या। सौवर्णः (संभाव्यन्ते च कमला इति प्रसिद्धाः) एतेषां मालिका श्रेणिः। तथैव ते चित्ररसा अपि द्रुमगणा अनेकबहुविविधविस्रसापरिणतेन अत्रचव्याख्यातव्यतिरिक्तं भूषणस्वरूपं लोकतोगम्यम्। ईत्यादिका भूष