________________ चेइय १२६६-अभिधानराजेन्द्रः-भाग 3 चे इय आसीदेवेत्यपिशब्दार्थः / साधुदर्शने मुनिजनावलोकने, यो भावोऽध्यवसायः स्वाशयवृद्धिरूप एव, "पेच्छिस्सं एत्थ अहं, वंदणगनिमित्तमागए साहू / कयपुण्णे भगवंते, गुणरयणनिही महासत्ते / / 1 / / " इति प्रागुक्तगाथोक्तः, तेन यदुपार्जितं कर्म पुण्यरूपं तत्तथा तस्मात्साधुदर्शनभावार्जितकर्मतः, तुशब्दः पुनरर्थः, गुणरागो गुणपक्षपातो. भवति स्वरूपेणैव। ततः काले चावसरे पुनः / साधुदर्शनं मुनिपुङ्गवावलोकनम्, ततएव जायते / किं भूतम्? यथाक्रमेण यथापरिपाटि / अथवा अथाऽनन्तरं, क्रमेण परिपाट्या, गुणकर तु गुणकरणशीलमेव, इति गाथार्थः // 46 // पडिवुज्झिस्संतन्ने, भावज्जियकम्मओ य पडिवत्ती। भावचरणस्स जायति, एगंतसुहावहाणियमा।।४७।। प्रतिभोत्स्यन्ते बोंधि लप्स्यन्ते, अन्येजिनभवनविधायकापेक्षयाऽपरे, इत्यादिरूपो यो भावोऽध्यवसायः स्वाशयवृद्धिरूप एव, “पडिवुज्झिस्संति इह, दळूण जिणिंदबिंबमकलंकं / अन्ने वि भव्वसत्ता, काहिति तओ परं धम्भ / / 1 / / " इति प्रागुक्तगाथोक्तः, तस्माद्यदर्जितं कर्म कुशलानुबन्धिपुण्यस्वरूपं तत्तथा तस्मात्प्रतिभोत्स्यन्तेऽन्ये भावार्जितकर्मतः सकाशात्, चशब्दः पुनरर्थ, प्रतिपत्तिरभ्युपगमः, भावचरणस्य पारमार्थिकचारित्रस्य, जायते भवति, एकान्तसुखावहा मोक्षशर्मावहा, अव्यभिचारतो वा सुखावहा, नियमादवश्यतया, इति गाथार्थः // 47 // अपतिवडिमयसुहचिंता-भादज्जियकम्मपरिणतीए उ। गच्छति इमीइ अंतं, ततो य आराहणं लहइ॥४८।। अप्रतिपतिता स्थिरा या शुभचिन्ता प्रशस्तानुचिन्तनं स्वाशयवृद्धिरूपा "ता एयं मे वित्तं, जमेत्थमुवओगमेइ अणवरयं / इय चिंतापरिवडिया, सासयवुड्डीउ मोक्खफला ||1 // " इति प्रागुक्तगाथाऽभिहिता, तल्लक्षणो यो भावः, तेनार्जितं यत्कर्म कुशलरूपं, तस्य या परिणतिः सा तथा, तस्या अप्रतिपतितशुभचिन्ताभावार्जितकर्मपरिणतेः सकाशात्, तुशब्दः पुनरर्थः / गच्छति याति, अस्याश्चरणप्रतिपत्तेः, अन्तमवसानम्, 'अप्रतिपतितां पालयतीत्यर्थः / ततश्चरणप्रतिपत्त्यन्तगमनात्पुनः, आराधनां चरणाराधकत्वम्, लभते प्राप्नोति, विशुद्धचरणाराधको भवतीत्यर्थः / अप्रतिपतितचरणस्यैव हि चरणाराधना भवति, इति / गाथार्थः / / 48|| एतदेव दर्शयन्नाहणिच्छयणया जमेसा, चरणपडिवत्तिसमयतो पमिति। आमरणंतमजस्सं, संजमपरिपालणं विहिणा / / 46|| निश्चयनयान्नयविशेषमतेन, व्यवहारनयात्तु मरणावसरचरणासेवनमात्रमाराधनेत्यभिप्रायेण निश्चयनयात् इत्युक्तम् / यद्यस्मात्, एषा प्रागुक्ताऽऽराधना भवति / कुतः कथं तदित्याह-चरणप्रतिपत्तिसमयतः चारित्राभ्युपगमकालात्, प्रभृति तदादितः, आमरणान्तं मृत्युलक्षणावसानं यावत्, न पुनस्तदारात् / अजस्रमनवरतं, संयमपरिपालनमहिंसाद्याराधनम्, विधिनाऽऽगमोक्तन्यायेन / अतस्तदन्त आराधना लमते इति युक्तम् / इति गाथार्थः // 46 // यद्याराधनां लभते ततः किं स्यादित्याहअ राहगो य जीवो, सत्तट्ठभवेहिं पावती णियमा। जम्मादिदोसविरहा, सासयसोक्खं तु णिव्वाणं / / 5 / / आराधकश्च ज्ञानाद्याराधनावान्, चशब्दः पुनरर्थः / जीवः प्राणी, सप्ताष्टभवैः सप्तभिरष्टाभिर्जन्मभिरित्यर्थः / इदं च जघन्याराधनामाश्रित्योक्तम्, अन्यथा तद्भव एव कश्चित्सिद्ध्यतीति / एते च सप्ताष्टौ वा भवा आराधनायुक्ता द्रष्टव्याः / इतरथा तु सप्तैव प्राप्नुवन्तीत्याराधकस्य मनुष्येष्वनुत्पादादिति / प्राप्नोति लभते, नियमादवश्यंतया, कुतः किं विधं किमित्याह-जन्मादिदोषविरहाजातिजरामरणप्रभृतिदूषणवियोगात्, एतच्च पदं शाश्वतसौख्यमित्यनेनं प्राप्नोतीत्यनेन वा संबन्धीनयम् / शाश्वतसौख्यं तु नित्यसुखमेव, न तु स्वास्थ्यमात्रम्, निर्वाणं नितिम्, इति गाथार्थः / / 50 / / उक्तो जिनभवनविधिः / पञ्चा०७ विव०। जीर्णोद्धारे त्वेवं विशिष्योपक्रम्यम्; यतः'नवीनजिनगेहस्य, विधाने यत्फलं भवेत् / तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते / / 1 / / जीर्णे समुद्धृते यावत्, तावत्पुण्यं न नूतने / उपमर्दो महास्तत्र, स्वचैत्यख्यातिधीरपि' / / 2 / / तथा"राया अमच्च सिट्टी, कोडुवीए वि देसणं काउं। जिण्णे पुव्वाययणे, जिण-कप्पी वा वि कारवइ / / 1 / / जिणभवणाई जे उ-द्धरंति भत्तीइ सडियपडिआई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ // 2 // " जीर्णचैत्योद्धारकारणपूर्वकमेव चे नव्यचैत्यकारापणमुचितम्, तत एव संप्रतिनृपतिना एकोननवतिसहस्रा जीर्णोद्धाराः कारिताः, नवचैत्यानि तु षट्त्रिंशत्सहस्रा एव / एवं कुमारपालवस्तुपालाद्यैरपि नव्यचैत्येभ्यो जीर्णोद्धारा एक बहवो व्यधाप्यन्त इति / चैत्ये च कुण्डिकाकलशी रसप्रदीपादिसर्वाङ्गीणोपस्करणकारणं यथाशक्ति कोशदेवदायवाटिकादियुक्तिकरणं च, राजादेस्तु विधापयितुः प्रचुरतरकोशग्रामगोकुलादिदानं, यथाऽविच्छन्ना पूजा प्रवर्ततम् इति द्वारम् / इत्थं च चैत्ये निष्पन्ने शीघ्रमेव प्रतिमा स्थापयेत् / यदाह षोडशके श्रीहरिभद्रसूरिः-"जिनभवने जिनबिम्बं, कारयितव्यं द्रुतं तु बुद्धिमता। साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद्भवति ॥१॥ध०२ अधिक। (25) जिनबिम्बकारणविधिः-जिनभवनं च जिनबि म्बाध्यासितमेव भवतीति तद्विम्बप्रतिष्ठाविधि प्रतिपिपादयिषुर्मङ्गलादि प्रतिपादनायाऽऽहनमिऊण देवदेवं, वीरं सम्मं समासओ वोच्छं। जिणबिंबपइठ्ठाए, विहिमागमलोयणीतीए।।१।। नत्वा प्रणम्य, देवदेवं पुरन्दरादिदेवानामाराध्यम्, वीरं वर्द्धमानस्यामिनम्, सम्यग्भावशुद्ध्या, वक्ष्ये इत्येतत्क्रियाया वेदं विशेषणम् / ततश्च सम्यगवैपरीत्येन, समासतः संक्षेपेण, वक्ष्ये अभिधास्ये,जिनबिम्बप्रतिष्ठायाः प्रतीतायाः, विधि विधानम्, आगमनलोकनील्यो जिनप्रवचनन्यायेन, लौकिकन्यायेन चैत्यर्थः / लोकग्रहणेन चेदं दर्शयतिलोकनीतिरपि क्वचिज्जिनमताविरुद्धाश्रयणीया, अत एव प्रासादादिलक्षणं तदुक्तमप्याश्रीयते, इति गाथार्थः ||1||