________________ चेइय १२०६-अभिधानराजेन्द्रः-भाग 3 चेइय सिद्धाययणं च इम, चेइयपणगं विण्णिघि8 / / 668 / / / ततो द्वयोरपि तथोः शुनोरभूदन्योऽन्यं युद्धम् निजनिजशुनक(भत्तीति)चैत्यशब्दस्य प्रत्येकमभिसंबन्धात् भक्तिचैत्यम्, मङ्गलचैत्यम् पराभवपीडया च प्रधावितयोयोरपि तत्स्वमिनोरभूत्परस्पर निश्राकृतं चैत्यम्, अनिश्राकृतं चैत्यम् शाश्वतचैत्यं च पञ्चममुद्दिष्ट नामतः | लकुटालकुटि महायुद्ध, दृष्टं चैतत् सर्वमपि वारत्तकमन्त्रिणा, परिभावित कथितं जिनवरेन्द्ररिति।६६६। एतान्मनव्याचष्टे-'मिहजिण'' इत्यादि- च-घृता-देविन्दुमात्रेऽपि भूमौ पतिते यत एवं-विधाऽधिकरणप्रवृत्तिरत गाथाद्वयम् / गृहे जिनप्रतिमायां यथोक्तलक्षणाद्युपेतायां प्रतिदिन एवाधिकरणभीरुभगवान् भिक्षां न गृहीतवान् अहो! शुद्धो भगवतो धर्मः। त्रिकालपूजावन्दनाद्यर्थ कारितायां भक्तिचैत्थम् / तथा उत्तराङ्ग स्य को हितं भगवन्तं वीतरागमन्तरेणैवमनपादधर्ममुपदेष्टुमलंभविण्णुः, ततो गृहद्वारो-परिवर्तितिर्यकाष्ठस्य मध्यभागे घटिते निष्पादिते जिनबिन्थे। ममापि स एव देवता, तदुक्तमेयानुष्ठानमनुष्ठातुमुचितमिति विचिन्त्य मगलचैत्यमिति समयज्ञाः सिद्धान्तवेदिनो व्रतते वदन्ति। मथुरायां हि / संसारसुखविमुखः शुभध्यानोपगतसंजातजातिस्मरणो देवतार्पितसाधुनगर्थां गृहे कृते मङ्गलनिमित्तमुत्तराङ्गेषु प्रथममहत्प्रतिमाः प्रतिष्ठाप्यन्ते, लिड्गो दीर्घकालं संयममनुपाल्य केवलज्ञानमासादितवान्। कालक्रमेण अन्यथा तद् गृह पतति / तथा चाचोचामः स्तुतिषु-"जम्मि सिरिपा- च सिद्धः / ततस्तत्पुत्रेण स्नेहात्परीतमानसेन देवगृहं कारयित्वा सपडिमं, संतिकए करेइ पडिगिहदुवारे / अज्ज वि जणो विपूरित-। रजोहरणमुखपोत्तिकापरिग्रहधारिणी पितृप्रतिमा तत्र स्थापिता, महुरमधन्ना नपस्संति।।"तथा निषाकृतं यद्रच्छस्य कस्यापि सत्कं, स| सत्रशाला च तत्र प्रवर्तिता / सा च साधर्मिकस्थलीति सिद्धान्ते भण्यते। एव गच्छस्तत्र प्रतिष्ठादिप्रयोजनेष्वधिक्रियते, अन्यः पुनस्तत्र किञ्चित्प्र-| प्रव०-६द्वार। तिष्ठादिकं कर्तुं न लभते इत्यर्थः। तथा-(तदियरं ति)तस्मान्निश्राकृतात् अथैनामेव विवरीषुः प्रथमतश्चैत्यस्वरुपं व्याख्यातिइतरदिति अनिश्राकृतम्। यत्र सर्वेऽपि गच्छाः प्रतिष्ठाप्रव्राजनकमाला- साहम्मियाण अट्ठा, चतुव्विहे लिंगं तु जह कुमुंबी / रोपणादीनि प्रयोजनानि कुर्वते इति। तथा सिद्धायतनं च शाश्वतजिना- मंगल सासय भत्ती-ऐं जं कयं तत्थ आदेसो / / यतनंच, इदं चैत्यपञ्चकं विनिर्दिष्टं विशेषेण कथितमिति।१६६८।। चैत्यानि चतुर्विधानि / तद्यथा-साधर्मिकचैत्यानि, मङ्गल चैत्यानि __ अथवा-अन्येन प्रकारेण पञ्च चैत्यानि भवन्ति / तत्राह- शाश्वतचैत्यानि,भक्तिचैत्यानि चेति। तत्र साधर्मिकाणासर्थाय यत् कृत नीयाई सुरलोए, भत्तिकयाइं च भरहमाईहिं / तत् साधर्मिकचैत्यम्। साधर्मिकश्व द्विधा-लिङ्गतः, प्रवचनतश्च / तत्रेह निस्साऽनिस्सकथाई, मंगलकयमुत्तरंगम्मि।।६६६ / / लिङ्ग तो गृह्यते। स च यथा कुटुम्बी / कुटुम्बी नाम प्रभूतपरिचारकलोक वारत्तयस्स पुत्तो, पडिमं कासी य चेइए रम्भे / परिवृतो रजोहरणमुखपोत्तिकादिलिड्गधारी वारत्रकप्रतिच्छदः / तथा तत्थ य थली अहेसी, साहम्मियचेइयं तं तु / / 670 / / मथुरापुर्यो गृहेषु कृतेषु मङ्गलनिमित्तं यन्निवेश्यते तन्मङ्ग लचैत्यं, "नीया" इत्यादिगाथाद्वयम् / नित्यानि शाश्वनि चैत्यानि, तानि च | पुरलोकादौ नित्यस्थायि शाश्वतं चैत्यम्।यतु भक्त्या मनुष्यैः पूजावन्दसुरलोके देवभूमी, उपलक्षणत्वान्मेरुशिखरे कूटनन्दीश्वरराचकवरादिषु नाद्यर्थ कृतं, कारितमित्यर्थः, तद्भक्तिचैत्यम्। तेन च भक्तिचैत्येनादेशोऽच भवन्ति / तथा भक्तिकृतानि भरतादिभिः कारितानि, मकारोऽयम-1 धिकारः, अनुयानादिमहोत्सवस्य तत्रैव संभवादित्येषा नियुक्तिगाथा लाक्षणिकः / तानि निश्राकृतानि अनिश्राकृतानि चेति द्विधा / तथा अथैनामेव विभावयिषुः साधर्मिकचैत्यं भवेदाहमशलार्थ कृतं मझलकृतं चैत्यं मथुरादिपुरीषु उत्तरागप्रतिष्ठापितम् वारत्तगस्स पुत्तो, पड्मिं कासी य चेइयघरडिभ। / / 666 / / तथा वारत्तकमुनेः पुत्रो रम्ये रमणीये चैत्ये देवगृहे प्रतिमांतस्यैव तत्थ य थली अहेसी, साहम्मियचेइयं तं तु।। वारत्तकमुनेः प्रतिकृतिमकाषित् / तत्र च स्थलीति रूढिरभूत् / तत्तु इदावश्यके योगसङ्गग्रहेषु " वारत्तपुरे अभयसेणवारत्ते' इत्यत्र प्रदेशे साधर्मिकचैत्यमिति / भावार्थस्तु कथानकादवसेयः / तचेदमवारत्तकं प्रतिपादितचरितो यो वारत्तक इति नाम्ना महर्षिः, तस्य पुत्रः स्वपितरि नगरम्, अभयसेनो राजा, तस्य च वारत्तको नाम मन्त्री / एकदा च | भक्तिभरापूरिततया चैत्यगृहं कारितवान्, ततो रजोहरणमुखवस्त्रिकाधर्मघोषनामा मुनिभिक्षार्थे तस्य गेहं प्रविष्टः, तद्भार्या च तस्मै भिक्षावनाय प्रतिग्रहधारिणी पितुः प्रतिमामस्थापयन् / तत्र च स्थली सत्रशाला तेन दान्तस्त्रभसंमिश्रपायसपरिपूर्ण पात्रमुत्पाटितवती, अत्रान्तरे च कथमपि प्रवर्त्तिता आसीत्, तदेतत् साधर्मिकचैत्यम्। अन्यस्य चार्थाय कृतमस्माकं तत्खण्डसंमिश्रो घृतबिन्दुर्भूमौ पतितः, ततःस महात्मा धर्मघोषमुनि- कल्पते। भगवदुपदिष्टभिक्षाग्रहणविधिविधानविहितोद्यमश्छर्दितदोषदुष्टयं भिक्षा, अथमगलचैत्यमाहतस्मान्न कल्पते ममेति मनसि विचिन्त्यि भिक्षामगृहीत्वा गृहान्निर्जगाम।। अरहंत पइट्ठाए, महुरानगरीऍ मंगलाइं तु / वारत्तकमन्त्रिणा च भत्तवारणोपविष्टन दृष्टो भगवान्निर्गच्छन्, चिन्तितं च-1 गेहेसु चचरेसु य , छन्नउईगामअद्धेसुं / / किमनेन मुनिना मदीया भिक्षा न गृहोतेति? एवं च यावञ्चिन्तयति तावत्तं मथुरानगाँ गृहे कृते मड्गनिमित्तमुत्तराड्गेषु प्रथममहत्प्रतिमाः भूमौ निपतितं खण्मयुक्तं घृतबिन्दुं मक्षिकाः समेत्याशिश्रियन, तासां च प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति / मङ्गलचैत्यानि तानि भक्षणाय प्रधाविता गृहगोधिका, तस्या अपि वधाय प्रधावितः सरटः। च तस्यां नगर्या गेहेषु चत्वरेषु च भवन्ति, तानि न के वलं तस्या ऽपि च भक्षणाय प्रधावति स्म मार्जारी, तस्या अपि च वधाय | तस्यामेव किं तु तत्पु र प्रतिबद्धा ये षण्णवतिसंख्याका प्रधावितः प्राघूर्णकः श्या, तस्यापि च प्रतिद्वन्द्वी प्रधावितो वास्तथ्यः श्वा. | ग्रामार्धाः तेष्वपि भवन्ति / इहोत्तरापाथानां ग्रामस्य ग्रामार्द्ध इति