________________ चाउम्मासी 1166 - अभिधानराजेन्द्रः - भाग 3 चाउरंत सकं तन्नियमाः संक्षेप्याः, अप्रतिपन्ननियमेन तु यथास्वं प्रति चतुर्मासक नियमा ग्राह्यः, वर्षाचतुर्मास्यां पुनर्ये नित्यनियमाः सम्यक्त्वाधिकारे प्रागुक्तास्ते विशिष्य ग्राह्याः / तथाहि-त्रिद्धिर्वा देवपूजाऽष्टभेदादिका संपूर्णदेववन्दनं चैत्ये सर्वबिम्बानामर्चनं वन्दनं वा स्नात्रमहोमहापूजाप्रभावनादि गुरोर्वृहद्वन्दनम्, अङ्गपूजनप्रभावा स्वस्तिकरचनादिपूर्व व्याख्यानश्रवणं विश्रामणा अपूर्वज्ञानपाठाद्यनेकविधस्वाध्यायकरणं प्रासुकनीरपानं सचित्तत्यागस्तदशक्तावनुपयोगितत्यागः गृहहट्टभित्तिस्तम्भखुट्टाकपाटपट्टपट्टिकासिक्ककघृततैलजलादिभाजनेन्धनधान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थ चूर्णकरक्षादि खरण्टनमलापनयनातपमोचनशीतलस्थापनादिना जलस्य द्विस्त्रिर्गालनादिना स्नेहगुडतक्रजलादीनां सम्यग्रस्थगनादिनाऽवश्रावणं स्नानजला-दीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक्त्यागेनचुल्लीदीपादेरनुद्धाटमोचनेन पेषणरन्धनवस्त्रभाजनादिक्षालनादौ सम्यक् प्रत्युपेक्षणेन चैत्यशालादेरपि विलोक्यमानसमारचनेन गृहे च व्यापारणस्थानचन्द्रोदयबन्धनेन यथार्ह यतना अभ्याख्यापैशुन्यपरुषवचननिरर्थकमषावर्जनं कूटतुलादिनाऽव्यवहरणं ब्रह्मचर्य पालनं तथा शक्ती पर्वतिथिपालनं शेषदिनेषु दिवाऽब्रह्मत्यागो रात्री परिमाणकरणं च इच्छापरिग्रहपरिमाणसंक्षेपतरः सर्वदिग्गमननिषेधस्तदशक्तावनुपयोगिदिग्गनननियमः यथाशक्ति स्नानशिरोगुम्फनदन्तकाष्ठोपानहादित्यागः भूखननवस्त्रादिरजनशकटखेटनादिनिषेधः वार्दलाब्दवृष्ट्यादिना इलिकादिपाते राजादनामृत्यागादिच पर्युषितद्विदलपूपिकादिपर्पटवटिकादिशुष्कशाकन्दुलीयकादिपत्रशाकनागवल्लीदलटुप्परकखर्जूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुन्थ्विलिकादिसंसक्तिसंभवात् त्यागः, ओषधादिशेषकार्ये तु सम्यग् शोधनादियतनतयैव तेषां ग्रहणं खरकर्मव्यापारवर्जन जलक्रीडादिनियमनं स्नानोद्वर्तनरन्धनादिपरिमाणकरणं देशावकाशिकसामायिकपौषधव्रतानां विशेषतः पर्वसु करणं नित्यं पारणे वाऽतिथिसंविभागः यथाशक्त्युपधानमासादिप्रतिमाकषायेन्द्रियसंसारतारणाष्ट्राहिकापक्षक्षपणमासक्षपणादिविशेषतयो विधानं रात्रौ चतुर्विधाहारस्य त्रिविधाहारस्य वा प्रत्याख्यान दीनानाथायुद्धरणमित्यादीनि। एतदर्थसंवादिन्यश्चतुर्मास्यभिग्रहप्रतिपादिकाः पूर्वाचार्यप्रणीता गाथाः श्राद्धविधिवृत्तौ / तथाहि"चाउम्मासिअभिग्गह, नाणे तह दंसणे चरित्ते अ। तवविरिआयारम्भि अ, दव्वाइ अणेगहा हुति।।१।। परिवाडी सब्भाओ, देसणसवणं च चिंतण चेव। सत्तीए कायव्वं, सिअपंचमि-नाणपूआ य॥२॥ संमज्जणोवलेवण-गृहलियामंमणं चइयभवणे। चेइअपूआवंदण-निम्मलकरणच विवाण||३|| चारित्तम्मि जलूआ, जूआगंडोलपाडणं चेव। वणकीडखारदाणं, इधणजलणऽन्नतसरक्खा ||4|| बजइ अब्भक्खाणं, अक्कोसं तह य रुक्खवयण च। देवगुरुसवहकरणं, पेसुन्नं परपरीवायं / / 5 / / पिइमाइदिट्ठिवंचण-जयणं निहि सुंकपडिअविसयम्मि। दिणे बंभरयणिवेला-परनरसेवाइपरिहारो॥६।। धणधन्नाईनवविह-इच्छामाणम्मिनिअमसंखेवो। परपेसणसंदेसय, अह गमणाईएँ दिसि माणे // 7 // न्हाणंगरायधुवण-विलेवणाहरणफल्लतंवोलं। घणसारागुरुकुंकुम-पोहिसमयमाहिपरिमाणं / / 8 / / मंजिट्ठलक्खकोसुं-भगुलियरागाण वत्थपरिमाणं। रयणं वज्जे मणिकणग-रुप्पमुत्ताइपरिमाणं / / 6 / / जवीरजंवजंवुअ-नारिंगगवीजपूराण। कक्कडिअक्खोमवायम-कविट्ठविरुअविल्लाण।।१०।। खजूरदक्खदाडिम-उत्तत्तिअनालिकेरकेलाई। चिचिणिअवोरविल्लुअ-फलचिभड़चिभमीणं च // 11 // कयरकरमंदयाणं, भोरडनिवूअविलीण च। अत्थाणं अंकुरिअ-नाणाविहफुल्लपत्ताणं / / 12 / सच्चित्तं बहवीअं, अणंतकायं च वजए कमसो। विगई विगइगयाणं, दव्वाणं कुणइ परिमाणं / / 13 / / असुअधोअणुलिपण-खत्तक्खणणं च न्हाणदाणंच। जूआकड्डणमन्ह-स्स खित्तकजं च बहुभेअं।।१४।। खंडणपीसणमाई-ण कूडसक्खाइ कुणइ संखेव। जलजिल्लन्नणरंधण-उव्वट्टणमाइआणं च // 15 // देसावगासिअवए. पुढवीखणणे जलस्स आणयणे। तह चीरधोअणे न्हा-णपिअणजलणस्स जालणए।१६।। तह दीबवोहणे वा-यवीअणे हरिअछिंदणे चेव। अणिवद्धजंपणे गुरु-जणेण य अदत्तए गहणे।।१७|| पुरिसासणसयणीए,तह संभासणपलोवणाईस। ववहारे परिमाण, दिसि माण भोगपरिभोगे॥१८|| तह सव्वणत्थदंभे, सामाइअपोसहे तिहि विभागे। सव्वेसु वि सखेवं, काहं पइदिवसपरिमाणं / / 16 / / खंडणपीसणरंधण-भुंजणविक्खणवत्थरयण च। कत्तणपिंजणलोढण-धवलणलिंपणयसोहणए / / 20 / / वाहणरोहणलिक्खा-इजोअणे वाणपरिभोगे। निंदणलणणउंछण-रंधणदलणाइकम्मे अ॥२१॥ संवरणं कायव्वं, जहसंभवमणुदिणं तहा पढणे। जिणभवणदंसणे सुण-णगुणणजिणभवणकिच्चे अ / / 22 / / अट्टमिचउहसीसु, कल्लागतिहीसु तवविसेसेसु। काहामि उज्जममह, धम्मत्थं वरिसमज्झम्मि / / 23 / / धम्मत्थं मुहपोत्ती-जलछाणण ओसहाइदाणं च। साहम्मिअवच्छल्लं, जहसत्ति गुरूण विणओ अ॥२४॥ मासे मासे सामा-इअंच वरिसम्मि पोसहं तु तहा। काहामि ससत्तीए, अतिहीणं संविभागं च " // 25 / / इति चतुर्मासीकृत्यानि। ध०२ अधि० / आव०। ('पडिकाउण' शब्दें चातुर्मासिकप्रतिक्रमणम्) चाउरंगिज न० (चातुरङ्गीय)। उत्तराध्ययनेषु चतुर्थेऽध्ययने, तत्र हि मानुष्यं 1 श्रुतिः 2 धर्मः 2 श्रद्धा 4 चेति चत्वारि परमाङ्गाणि दुर्लभत्वेनोक्तानि। स०५१ सम० / अनु०॥ चाउरंत त्रि० (चातुरन्त)। चत्वारोऽन्ताः पर्यन्ताः पूर्वदक्षिणपश्चिमसमुद्रहिमवल्लक्षणा यस्याः पृथिव्याः सा चतुरन्ता, तस्या अयं स्वामित्वेनेति चातुरन्तः / स्था०४ ठा०१ उ० / चत्वारोऽन्ता भूमिभागाः पूर्वसमुद्रादिरूपा यस्य स तथा, स एव चातुरन्तः / चक्रवर्तिनि, प्रश्न०४ आश्र० द्वार। चतुरन्त न० / चतसृणां गतीनां नारक तिर्यङ्नरामरलक्षणानामन्तो यस्यास्तचतुरन्तम्, समृध्यादित्वादात्त्वम् / ध०२ अधि० / चत्वारोऽन्ता गतयो यस्य स तथा। चतुर्गतिके, सूत्र०२ श्रु०२