SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ चरणकरणामिलासि (ण) 1128 - अभिधानराजेन्द्रः - भाग 3 चरणविहि " चरणकरणामिलासि (ण) त्रि० (चरणकरणाभिलाषिन)। योऽवसन्न आत्मन उद्यतचरणो भविष्यामीत्यभिलाषिणि, नि० चू०१५ उ०। चरणकु सील त्रि० (चरणकुशील)। चरणमालिन्यजननं कुर्वाणे, प्रव०२ द्वार। चरणगुण पुं० (चरणगुण) / चरण चारित्रं पञ्चमहाव्रतरूपं, तस्यगुणाः / पिण्डविशुद्ध्यादिषु करणचरणसप्ततिरूपेषु, “नाणिस्स दंसणिस्स य, नाणेण विणा ण होति चरणगुणा / अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्खस्स निव्वाणं / / " अनु०। चरणगुणट्ठिय त्रि० (चरणगुणस्थित)। चर्यत इति चरणं चारित्रं, गुणः साधनमुपकारकमित्यनान्तरम् / तच्चसौ गुणश्च निर्वाणः त्यन्तोपकारितया चरणगुणः / तस्मिन्, उत्त०१अ०ा आचा०। चारित्रलक्षणगुणेषु व्यवस्थिते, पञ्चा०११ विव०। ज्ञाननयव्यवस्थिते, विशे०। चरणं चारित्रं क्रिया, गुणोऽत्र ज्ञानं, तयोः स्थितः। ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्ते, विशे। चरणग्ग त्रि० (चरणाग्र) / चरणेनानः प्रधानश्चरणाग्रः। निश्चयनयम तापेक्षया क्षीणकषायादिके अकषायचारित्रे, पिं०। चरणणय पु० (चरणनय) / नयभेदे क्रियानये, स च चरणस्य प्राधान्यमभिदधति / आचा०१ श्रु०१ अ०७ उ०। (तदभिधानं च 'किरिया' शब्देऽस्मिन्नेव भागे 554 पृष्ठे समुक्तम्) चरणपडिवत्ति स्त्री० (चरणप्रतिपत्ति)। चर्यते इति चरणं व्रतादि, तस्य प्रतिपत्तिः चरणप्रतिपत्तिः। ओघ०। सर्वविरत्यभ्युपगमे चारित्राभ्युपगमस्वभावे, त्रि०। पञ्चा०६ विव०। चरणपडिवत्तिसमय पुं० (चरणप्रतिपत्तिसमय)। चारित्राभ्युपगमकाले, पञ्चा०७ विव०। चरणपरिणाम पुं० (चरणपरिणाम)। चारित्राध्यवसाये, पञ्चा०११ विव०। चरणपुरिस पु० (चरणपुरुष)। मूलोत्तरगुणरूपे पुरुषोपमितेऽर्थे, “मूलुत्तरगुणरुवस्स ताइणोपरमचरणपुरिसस्स। अवराह-सल्लपभवो, भाववणो होइ नायव्यो।३१॥" आव०५ अ०। चरणमोहन० (चरणमोह)। चरणं चारित्रं, तं मोहयतीति चरणमोहमिति / कर्म०१ कर्म०। चारित्रमोहनीयकर्मणि, श्रा०। चरणय न० (चरणक)। कन्यापरिधाने, आ०म०द्वि०। चरणरय त्रि० (चरणरत)। चरणप्रतिबद्धे, दश०३ अ०। चरणविगम पु० (चरणविगम)। चरणाभावे, पञ्चा०१६ विव०। चरणविगमसंकेस पुं० (चरणविगमसंक्लेश) / चारित्राभावहेतुदुष्टा- | ध्यवसाये, पञ्चा०१६ विव०। चरणविधाय पुं० (चरणविघात)। चारित्राभावे, पञ्चा०११ विव०।। चरणविप्पहूण त्रि० (चरणविप्रहीण)। क्रियारहिते, “सुवहु पि सुयमधीतं, किं काही चरणविप्पहूणस्स? अवस्सजह पलित्ता, दीवसतसहस्सकोडी वि।" दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्योति भावः। आचा०१ श्रु०६ अ०४ उ०। चरणविहि पुं० (चरणविधि)। चरणं चारित्रं, तस्य विधिर्यत्र वर्ण्यते ग्रन्थे स चरणविधि। नं०। चरणं व्रतादि तत्प्रतिपादकमध्ययनं चरणविधिः।। पा० / उत्कालिक श्रुतविशेषे, ६त० / चारित्रविधौ, चारित्रस्य विधाने, उत्त०३० अ०। चरणविधिशब्दनिक्षेपायाऽऽह नियुक्तिकृत् - निक्खेवो चरणम्मी, चउव्विहो य होइ दव्वम्मि। आगम नोआगमतो, नो आगमतो य सो तिविहो // 48|| जाणगसरीरभविए, तव्वइरित्ते य भक्खणाईसु। आचरणा आचरणं, भावे चरण तु नायव्यं // 46 // निक्खेवो उविहीए, चउव्विहो दुविह होइ दव्वम्मि। आगम नोआगमतो, आगमतो होइ सो तिविहो / 650 / / जाणगसरीरमविए, तव्वइरित्ते य इंदियत्थेसु। भावविही पुण दुविहा, संजमजोगा तओ चेव / / 51 / / गाथाचतुष्टयं स्पष्टमेव, नवरं (तव्वइरित्ते य त्ति) तद्व्यतिरिक्तं च गतिभक्षादिषु, गतिर्गमनं, भक्षा भक्षणं, पठ्यते हि-'चर' गतिभक्षणयोरिति / आदिशब्दादासेवापरिग्रहः / उक्तं हि-चरतिरा-सेवायामपि वर्तते इति। तत एतेषु सत्सु प्रक्रमाद्रव्यमेव, सुपव्यत्ययेन गत्यादयो वा, भावचरण कार्याकरणत्वेन, त व्य तिरिक्तं द्रव्यचरणं, तथा चरणे प्रस्तावात् ज्ञानाद्याचारे आचरणमनुष्ठानं सिद्ध्यत्यनिहितं, भावे विचार्ये चरणं तु विशेषेण ज्ञातव्यमिति / तथा (इंदियत्थेसु ति) इन्द्रियाणि स्पर्शनादीनि, तेषामर्थाः स्पर्शादयः, तेषु प्रक्रमाद्यो विधिरनुष्ठानरूप चरणासेवनह्यत्र भावविधिः, स चैबविध एवेति गाथाचतुष्टयार्थः / संप्रति येनेह प्रकृतं तदुपदर्शयन्नुपदेशमाहपगयं तु भावचरणे, भावविहीए य होइ नायव्वं / चइऊण अचरणविहिं, चरणविहीए उजइयव्वं // 52 / / गाथा निगदसिद्धा, नवरं भावचरणेन प्रस्तावाचारित्रानुष्ठानेन अचरणविधिमनाचारानुष्ठानं त्यक्त्वा चरणविधायुक्तरूपे यतितव्यं, यत्नो विधेय इति गाथार्थः / उक्तो नामनिष्पन्ननिक्षेपः / / 5 / / संप्रति सूत्रानुगमे सूत्रमुच्चारणीयम्। तचेदम् - चरणविहिं पवक्खामि, जीवस्स उसुहावहं / ज चरित्ता वह जीवा, तिण्णा संसारसागरं / / 1 / / चरणस्य विधिरागमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि जीवस्य, तुवरधारणे भिन्नक्रमस्ततः (सुहावहं ति) सुखावहमेव वा यथा चैतदेव तथा फलोपदर्शनद्वारेण आह-यं चरित्वाऽऽसेव्य बहवो जीवास्तीर्णा अतिक्रान्ताः, संसारसागरं भवसमुद्र, मुक्तिमवाप्ता इत्यभिप्राय इति सूत्रार्थः। यथाप्रतिज्ञातमेवाहएगओ विरइं, कुजा, एगतो य पवत्तणं / असंजमे नियत्तिं च, संजमे य पवत्तणं // 2 // रागदोसो य दो पावे, पावकम्मपवत्तणे। जे भिक्खू भए निचं, से ण अच्छइ मंडले // 3 // दिव्वे य जे उवस्सग्गे, तहा तेरिच्छमाणुसे। जे भिक्खू सहई सम्मं, से न अच्छइ मंडले || दंडाणं गारवाणं च, सल्लाणं च तियं तियं /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy